तिङन्तावली कवल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकवलयति कवलयतः कवलयन्ति
मध्यमकवलयसि कवलयथः कवलयथ
उत्तमकवलयामि कवलयावः कवलयामः


कर्मणिएकद्विबहु
प्रथमकवल्यते कवल्येते कवल्यन्ते
मध्यमकवल्यसे कवल्येथे कवल्यध्वे
उत्तमकवल्ये कवल्यावहे कवल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकवलयत् अकवलयताम् अकवलयन्
मध्यमअकवलयः अकवलयतम् अकवलयत
उत्तमअकवलयम् अकवलयाव अकवलयाम


कर्मणिएकद्विबहु
प्रथमअकवल्यत अकवल्येताम् अकवल्यन्त
मध्यमअकवल्यथाः अकवल्येथाम् अकवल्यध्वम्
उत्तमअकवल्ये अकवल्यावहि अकवल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकवलयेत् कवलयेताम् कवलयेयुः
मध्यमकवलयेः कवलयेतम् कवलयेत
उत्तमकवलयेयम् कवलयेव कवलयेम


कर्मणिएकद्विबहु
प्रथमकवल्येत कवल्येयाताम् कवल्येरन्
मध्यमकवल्येथाः कवल्येयाथाम् कवल्येध्वम्
उत्तमकवल्येय कवल्येवहि कवल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकवलयतु कवलयताम् कवलयन्तु
मध्यमकवलय कवलयतम् कवलयत
उत्तमकवलयानि कवलयाव कवलयाम


कर्मणिएकद्विबहु
प्रथमकवल्यताम् कवल्येताम् कवल्यन्ताम्
मध्यमकवल्यस्व कवल्येथाम् कवल्यध्वम्
उत्तमकवल्यै कवल्यावहै कवल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकवलयिष्यति कवलयिष्यतः कवलयिष्यन्ति
मध्यमकवलयिष्यसि कवलयिष्यथः कवलयिष्यथ
उत्तमकवलयिष्यामि कवलयिष्यावः कवलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकवलयिष्यते कवलयिष्येते कवलयिष्यन्ते
मध्यमकवलयिष्यसे कवलयिष्येथे कवलयिष्यध्वे
उत्तमकवलयिष्ये कवलयिष्यावहे कवलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकवलयिता कवलयितारौ कवलयितारः
मध्यमकवलयितासि कवलयितास्थः कवलयितास्थ
उत्तमकवलयितास्मि कवलयितास्वः कवलयितास्मः

कृदन्त

क्त
कवलित m. n. कवलिता f.

क्तवतु
कवलितवत् m. n. कवलितवती f.

शतृ
कवलयत् m. n. कवलयन्ती f.

शानच् कर्मणि
कवल्यमान m. n. कवल्यमाना f.

लुडादेश पर
कवलयिष्यत् m. n. कवलयिष्यन्ती f.

लुडादेश आत्म
कवलयिष्यमाण m. n. कवलयिष्यमाणा f.

तव्य
कवलयितव्य m. n. कवलयितव्या f.

यत्
कवल्य m. n. कवल्या f.

अनीयर्
कवलनीय m. n. कवलनीया f.

अव्यय

तुमुन्
कवलयितुम्

क्त्वा
कवलयित्वा

लिट्
कवलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria