तिङन्तावली ?कव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकवति कवतः कवन्ति
मध्यमकवसि कवथः कवथ
उत्तमकवामि कवावः कवामः


आत्मनेपदेएकद्विबहु
प्रथमकवते कवेते कवन्ते
मध्यमकवसे कवेथे कवध्वे
उत्तमकवे कवावहे कवामहे


कर्मणिएकद्विबहु
प्रथमकव्यते कव्येते कव्यन्ते
मध्यमकव्यसे कव्येथे कव्यध्वे
उत्तमकव्ये कव्यावहे कव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकवत् अकवताम् अकवन्
मध्यमअकवः अकवतम् अकवत
उत्तमअकवम् अकवाव अकवाम


आत्मनेपदेएकद्विबहु
प्रथमअकवत अकवेताम् अकवन्त
मध्यमअकवथाः अकवेथाम् अकवध्वम्
उत्तमअकवे अकवावहि अकवामहि


कर्मणिएकद्विबहु
प्रथमअकव्यत अकव्येताम् अकव्यन्त
मध्यमअकव्यथाः अकव्येथाम् अकव्यध्वम्
उत्तमअकव्ये अकव्यावहि अकव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकवेत् कवेताम् कवेयुः
मध्यमकवेः कवेतम् कवेत
उत्तमकवेयम् कवेव कवेम


आत्मनेपदेएकद्विबहु
प्रथमकवेत कवेयाताम् कवेरन्
मध्यमकवेथाः कवेयाथाम् कवेध्वम्
उत्तमकवेय कवेवहि कवेमहि


कर्मणिएकद्विबहु
प्रथमकव्येत कव्येयाताम् कव्येरन्
मध्यमकव्येथाः कव्येयाथाम् कव्येध्वम्
उत्तमकव्येय कव्येवहि कव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकवतु कवताम् कवन्तु
मध्यमकव कवतम् कवत
उत्तमकवानि कवाव कवाम


आत्मनेपदेएकद्विबहु
प्रथमकवताम् कवेताम् कवन्ताम्
मध्यमकवस्व कवेथाम् कवध्वम्
उत्तमकवै कवावहै कवामहै


कर्मणिएकद्विबहु
प्रथमकव्यताम् कव्येताम् कव्यन्ताम्
मध्यमकव्यस्व कव्येथाम् कव्यध्वम्
उत्तमकव्यै कव्यावहै कव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकविष्यति कविष्यतः कविष्यन्ति
मध्यमकविष्यसि कविष्यथः कविष्यथ
उत्तमकविष्यामि कविष्यावः कविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकविष्यते कविष्येते कविष्यन्ते
मध्यमकविष्यसे कविष्येथे कविष्यध्वे
उत्तमकविष्ये कविष्यावहे कविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकविता कवितारौ कवितारः
मध्यमकवितासि कवितास्थः कवितास्थ
उत्तमकवितास्मि कवितास्वः कवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाव चकवतुः चकवुः
मध्यमचकविथ चकवथुः चकव
उत्तमचकाव चकव चकविव चकविम


आत्मनेपदेएकद्विबहु
प्रथमचकवे चकवाते चकविरे
मध्यमचकविषे चकवाथे चकविध्वे
उत्तमचकवे चकविवहे चकविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकव्यात् कव्यास्ताम् कव्यासुः
मध्यमकव्याः कव्यास्तम् कव्यास्त
उत्तमकव्यासम् कव्यास्व कव्यास्म

कृदन्त

क्त
कव्त m. n. कव्ता f.

क्तवतु
कव्तवत् m. n. कव्तवती f.

शतृ
कवत् m. n. कवन्ती f.

शानच्
कवमान m. n. कवमाना f.

शानच् कर्मणि
कव्यमान m. n. कव्यमाना f.

लुडादेश पर
कविष्यत् m. n. कविष्यन्ती f.

लुडादेश आत्म
कविष्यमाण m. n. कविष्यमाणा f.

तव्य
कवितव्य m. n. कवितव्या f.

यत्
काव्य m. n. काव्या f.

अनीयर्
कवनीय m. n. कवनीया f.

लिडादेश पर
चकव्वस् m. n. चकवुषी f.

लिडादेश आत्म
चकवान m. n. चकवाना f.

अव्यय

तुमुन्
कवितुम्

क्त्वा
कव्त्वा

ल्यप्
॰कव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria