तिङन्तावली कथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकथयति कथयतः कथयन्ति
मध्यमकथयसि कथयथः कथयथ
उत्तमकथयामि कथयावः कथयामः


आत्मनेपदेएकद्विबहु
प्रथमकथयते कथयेते कथयन्ते
मध्यमकथयसे कथयेथे कथयध्वे
उत्तमकथये कथयावहे कथयामहे


कर्मणिएकद्विबहु
प्रथमकथ्यते कथ्येते कथ्यन्ते
मध्यमकथ्यसे कथ्येथे कथ्यध्वे
उत्तमकथ्ये कथ्यावहे कथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकथयत् अकथयताम् अकथयन्
मध्यमअकथयः अकथयतम् अकथयत
उत्तमअकथयम् अकथयाव अकथयाम


आत्मनेपदेएकद्विबहु
प्रथमअकथयत अकथयेताम् अकथयन्त
मध्यमअकथयथाः अकथयेथाम् अकथयध्वम्
उत्तमअकथये अकथयावहि अकथयामहि


कर्मणिएकद्विबहु
प्रथमअकथ्यत अकथ्येताम् अकथ्यन्त
मध्यमअकथ्यथाः अकथ्येथाम् अकथ्यध्वम्
उत्तमअकथ्ये अकथ्यावहि अकथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकथयेत् कथयेताम् कथयेयुः
मध्यमकथयेः कथयेतम् कथयेत
उत्तमकथयेयम् कथयेव कथयेम


आत्मनेपदेएकद्विबहु
प्रथमकथयेत कथयेयाताम् कथयेरन्
मध्यमकथयेथाः कथयेयाथाम् कथयेध्वम्
उत्तमकथयेय कथयेवहि कथयेमहि


कर्मणिएकद्विबहु
प्रथमकथ्येत कथ्येयाताम् कथ्येरन्
मध्यमकथ्येथाः कथ्येयाथाम् कथ्येध्वम्
उत्तमकथ्येय कथ्येवहि कथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकथयतु कथयताम् कथयन्तु
मध्यमकथय कथयतम् कथयत
उत्तमकथयानि कथयाव कथयाम


आत्मनेपदेएकद्विबहु
प्रथमकथयताम् कथयेताम् कथयन्ताम्
मध्यमकथयस्व कथयेथाम् कथयध्वम्
उत्तमकथयै कथयावहै कथयामहै


कर्मणिएकद्विबहु
प्रथमकथ्यताम् कथ्येताम् कथ्यन्ताम्
मध्यमकथ्यस्व कथ्येथाम् कथ्यध्वम्
उत्तमकथ्यै कथ्यावहै कथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकथयिष्यति कथयिष्यतः कथयिष्यन्ति
मध्यमकथयिष्यसि कथयिष्यथः कथयिष्यथ
उत्तमकथयिष्यामि कथयिष्यावः कथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकथयिष्यते कथयिष्येते कथयिष्यन्ते
मध्यमकथयिष्यसे कथयिष्येथे कथयिष्यध्वे
उत्तमकथयिष्ये कथयिष्यावहे कथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकथयिता कथयितारौ कथयितारः
मध्यमकथयितासि कथयितास्थः कथयितास्थ
उत्तमकथयितास्मि कथयितास्वः कथयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचकथत् अचकथताम् अचकथन्
मध्यमअचकथः अचकथतम् अचकथत
उत्तमअचकथम् अचकथाव अचकथाम


आत्मनेपदेएकद्विबहु
प्रथमअचकथत अचकथेताम् अचकथन्त
मध्यमअचकथथाः अचकथेथाम् अचकथध्वम्
उत्तमअचकथे अचकथावहि अचकथामहि

कृदन्त

क्त
कथित m. n. कथिता f.

क्तवतु
कथितवत् m. n. कथितवती f.

शतृ
कथयत् m. n. कथयन्ती f.

शानच्
कथयमान m. n. कथयमाना f.

शानच् कर्मणि
कथ्यमान m. n. कथ्यमाना f.

लुडादेश पर
कथयिष्यत् m. n. कथयिष्यन्ती f.

लुडादेश आत्म
कथयिष्यमाण m. n. कथयिष्यमाणा f.

तव्य
कथयितव्य m. n. कथयितव्या f.

यत्
कथ्य m. n. कथ्या f.

अनीयर्
कथनीय m. n. कथनीया f.

अव्यय

तुमुन्
कथयितुम्

क्त्वा
कथयित्वा

ल्यप्
॰कथय्य

लिट्
कथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria