तिङन्तावली ?कर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्बति कर्बतः कर्बन्ति
मध्यमकर्बसि कर्बथः कर्बथ
उत्तमकर्बामि कर्बावः कर्बामः


आत्मनेपदेएकद्विबहु
प्रथमकर्बते कर्बेते कर्बन्ते
मध्यमकर्बसे कर्बेथे कर्बध्वे
उत्तमकर्बे कर्बावहे कर्बामहे


कर्मणिएकद्विबहु
प्रथमकर्ब्यते कर्ब्येते कर्ब्यन्ते
मध्यमकर्ब्यसे कर्ब्येथे कर्ब्यध्वे
उत्तमकर्ब्ये कर्ब्यावहे कर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्बत् अकर्बताम् अकर्बन्
मध्यमअकर्बः अकर्बतम् अकर्बत
उत्तमअकर्बम् अकर्बाव अकर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअकर्बत अकर्बेताम् अकर्बन्त
मध्यमअकर्बथाः अकर्बेथाम् अकर्बध्वम्
उत्तमअकर्बे अकर्बावहि अकर्बामहि


कर्मणिएकद्विबहु
प्रथमअकर्ब्यत अकर्ब्येताम् अकर्ब्यन्त
मध्यमअकर्ब्यथाः अकर्ब्येथाम् अकर्ब्यध्वम्
उत्तमअकर्ब्ये अकर्ब्यावहि अकर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्बेत् कर्बेताम् कर्बेयुः
मध्यमकर्बेः कर्बेतम् कर्बेत
उत्तमकर्बेयम् कर्बेव कर्बेम


आत्मनेपदेएकद्विबहु
प्रथमकर्बेत कर्बेयाताम् कर्बेरन्
मध्यमकर्बेथाः कर्बेयाथाम् कर्बेध्वम्
उत्तमकर्बेय कर्बेवहि कर्बेमहि


कर्मणिएकद्विबहु
प्रथमकर्ब्येत कर्ब्येयाताम् कर्ब्येरन्
मध्यमकर्ब्येथाः कर्ब्येयाथाम् कर्ब्येध्वम्
उत्तमकर्ब्येय कर्ब्येवहि कर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्बतु कर्बताम् कर्बन्तु
मध्यमकर्ब कर्बतम् कर्बत
उत्तमकर्बाणि कर्बाव कर्बाम


आत्मनेपदेएकद्विबहु
प्रथमकर्बताम् कर्बेताम् कर्बन्ताम्
मध्यमकर्बस्व कर्बेथाम् कर्बध्वम्
उत्तमकर्बै कर्बावहै कर्बामहै


कर्मणिएकद्विबहु
प्रथमकर्ब्यताम् कर्ब्येताम् कर्ब्यन्ताम्
मध्यमकर्ब्यस्व कर्ब्येथाम् कर्ब्यध्वम्
उत्तमकर्ब्यै कर्ब्यावहै कर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्बिष्यति कर्बिष्यतः कर्बिष्यन्ति
मध्यमकर्बिष्यसि कर्बिष्यथः कर्बिष्यथ
उत्तमकर्बिष्यामि कर्बिष्यावः कर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्बिष्यते कर्बिष्येते कर्बिष्यन्ते
मध्यमकर्बिष्यसे कर्बिष्येथे कर्बिष्यध्वे
उत्तमकर्बिष्ये कर्बिष्यावहे कर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्बिता कर्बितारौ कर्बितारः
मध्यमकर्बितासि कर्बितास्थः कर्बितास्थ
उत्तमकर्बितास्मि कर्बितास्वः कर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकर्ब चकर्बतुः चकर्बुः
मध्यमचकर्बिथ चकर्बथुः चकर्ब
उत्तमचकर्ब चकर्बिव चकर्बिम


आत्मनेपदेएकद्विबहु
प्रथमचकर्बे चकर्बाते चकर्बिरे
मध्यमचकर्बिषे चकर्बाथे चकर्बिध्वे
उत्तमचकर्बे चकर्बिवहे चकर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्ब्यात् कर्ब्यास्ताम् कर्ब्यासुः
मध्यमकर्ब्याः कर्ब्यास्तम् कर्ब्यास्त
उत्तमकर्ब्यासम् कर्ब्यास्व कर्ब्यास्म

कृदन्त

क्त
कर्बित m. n. कर्बिता f.

क्तवतु
कर्बितवत् m. n. कर्बितवती f.

शतृ
कर्बत् m. n. कर्बन्ती f.

शानच्
कर्बमाण m. n. कर्बमाणा f.

शानच् कर्मणि
कर्ब्यमाण m. n. कर्ब्यमाणा f.

लुडादेश पर
कर्बिष्यत् m. n. कर्बिष्यन्ती f.

लुडादेश आत्म
कर्बिष्यमाण m. n. कर्बिष्यमाणा f.

तव्य
कर्बितव्य m. n. कर्बितव्या f.

यत्
कर्ब्य m. n. कर्ब्या f.

अनीयर्
कर्बणीय m. n. कर्बणीया f.

लिडादेश पर
चकर्ब्वस् m. n. चकर्बुषी f.

लिडादेश आत्म
चकर्बाण m. n. चकर्बाणा f.

अव्यय

तुमुन्
कर्बितुम्

क्त्वा
कर्बित्वा

ल्यप्
॰कर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria