Conjugation tables of kamp

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkampe kampāvahe kampāmahe
Secondkampase kampethe kampadhve
Thirdkampate kampete kampante


PassiveSingularDualPlural
Firstkampye kampyāvahe kampyāmahe
Secondkampyase kampyethe kampyadhve
Thirdkampyate kampyete kampyante


Imperfect

MiddleSingularDualPlural
Firstakampe akampāvahi akampāmahi
Secondakampathāḥ akampethām akampadhvam
Thirdakampata akampetām akampanta


PassiveSingularDualPlural
Firstakampye akampyāvahi akampyāmahi
Secondakampyathāḥ akampyethām akampyadhvam
Thirdakampyata akampyetām akampyanta


Optative

MiddleSingularDualPlural
Firstkampeya kampevahi kampemahi
Secondkampethāḥ kampeyāthām kampedhvam
Thirdkampeta kampeyātām kamperan


PassiveSingularDualPlural
Firstkampyeya kampyevahi kampyemahi
Secondkampyethāḥ kampyeyāthām kampyedhvam
Thirdkampyeta kampyeyātām kampyeran


Imperative

MiddleSingularDualPlural
Firstkampai kampāvahai kampāmahai
Secondkampasva kampethām kampadhvam
Thirdkampatām kampetām kampantām


PassiveSingularDualPlural
Firstkampyai kampyāvahai kampyāmahai
Secondkampyasva kampyethām kampyadhvam
Thirdkampyatām kampyetām kampyantām


Future

MiddleSingularDualPlural
Firstkampiṣye kampiṣyāvahe kampiṣyāmahe
Secondkampiṣyase kampiṣyethe kampiṣyadhve
Thirdkampiṣyate kampiṣyete kampiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkampitāsmi kampitāsvaḥ kampitāsmaḥ
Secondkampitāsi kampitāsthaḥ kampitāstha
Thirdkampitā kampitārau kampitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakampe cakampivahe cakampimahe
Secondcakampiṣe cakampāthe cakampidhve
Thirdcakampe cakampāte cakampire


Aorist

ActiveSingularDualPlural
Firstacakampam acakampāva acakampāma
Secondacakampaḥ acakampatam acakampata
Thirdacakampat acakampatām acakampan


MiddleSingularDualPlural
Firstakampiṣi akampiṣvahi akampiṣmahi
Secondakampiṣṭhāḥ akampiṣāthām akampidhvam
Thirdakampiṣṭa akampiṣātām akampiṣata


Injunctive

MiddleSingularDualPlural
Firstkampiṣi kampiṣvahi kampiṣmahi
Secondkampiṣṭhāḥ kampiṣāthām kampidhvam
Thirdkampiṣṭa kampiṣātām kampiṣata


Benedictive

ActiveSingularDualPlural
Firstkampyāsam kampyāsva kampyāsma
Secondkampyāḥ kampyāstam kampyāsta
Thirdkampyāt kampyāstām kampyāsuḥ

Participles

Past Passive Participle
kampita m. n. kampitā f.

Past Active Participle
kampitavat m. n. kampitavatī f.

Present Middle Participle
kampamāna m. n. kampamānā f.

Present Passive Participle
kampyamāna m. n. kampyamānā f.

Future Middle Participle
kampiṣyamāṇa m. n. kampiṣyamāṇā f.

Future Passive Participle
kampitavya m. n. kampitavyā f.

Future Passive Participle
kampya m. n. kampyā f.

Future Passive Participle
kampanīya m. n. kampanīyā f.

Perfect Middle Participle
cakampāna m. n. cakampānā f.

Indeclinable forms

Infinitive
kampitum

Absolutive
kampitvā

Absolutive
-kampya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkampayāmi kampayāvaḥ kampayāmaḥ
Secondkampayasi kampayathaḥ kampayatha
Thirdkampayati kampayataḥ kampayanti


MiddleSingularDualPlural
Firstkampaye kampayāvahe kampayāmahe
Secondkampayase kampayethe kampayadhve
Thirdkampayate kampayete kampayante


PassiveSingularDualPlural
Firstkampye kampyāvahe kampyāmahe
Secondkampyase kampyethe kampyadhve
Thirdkampyate kampyete kampyante


Imperfect

ActiveSingularDualPlural
Firstakampayam akampayāva akampayāma
Secondakampayaḥ akampayatam akampayata
Thirdakampayat akampayatām akampayan


MiddleSingularDualPlural
Firstakampaye akampayāvahi akampayāmahi
Secondakampayathāḥ akampayethām akampayadhvam
Thirdakampayata akampayetām akampayanta


PassiveSingularDualPlural
Firstakampye akampyāvahi akampyāmahi
Secondakampyathāḥ akampyethām akampyadhvam
Thirdakampyata akampyetām akampyanta


Optative

ActiveSingularDualPlural
Firstkampayeyam kampayeva kampayema
Secondkampayeḥ kampayetam kampayeta
Thirdkampayet kampayetām kampayeyuḥ


MiddleSingularDualPlural
Firstkampayeya kampayevahi kampayemahi
Secondkampayethāḥ kampayeyāthām kampayedhvam
Thirdkampayeta kampayeyātām kampayeran


PassiveSingularDualPlural
Firstkampyeya kampyevahi kampyemahi
Secondkampyethāḥ kampyeyāthām kampyedhvam
Thirdkampyeta kampyeyātām kampyeran


Imperative

ActiveSingularDualPlural
Firstkampayāni kampayāva kampayāma
Secondkampaya kampayatam kampayata
Thirdkampayatu kampayatām kampayantu


MiddleSingularDualPlural
Firstkampayai kampayāvahai kampayāmahai
Secondkampayasva kampayethām kampayadhvam
Thirdkampayatām kampayetām kampayantām


PassiveSingularDualPlural
Firstkampyai kampyāvahai kampyāmahai
Secondkampyasva kampyethām kampyadhvam
Thirdkampyatām kampyetām kampyantām


Future

ActiveSingularDualPlural
Firstkampayiṣyāmi kampayiṣyāvaḥ kampayiṣyāmaḥ
Secondkampayiṣyasi kampayiṣyathaḥ kampayiṣyatha
Thirdkampayiṣyati kampayiṣyataḥ kampayiṣyanti


MiddleSingularDualPlural
Firstkampayiṣye kampayiṣyāvahe kampayiṣyāmahe
Secondkampayiṣyase kampayiṣyethe kampayiṣyadhve
Thirdkampayiṣyate kampayiṣyete kampayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkampayitāsmi kampayitāsvaḥ kampayitāsmaḥ
Secondkampayitāsi kampayitāsthaḥ kampayitāstha
Thirdkampayitā kampayitārau kampayitāraḥ

Participles

Past Passive Participle
kampita m. n. kampitā f.

Past Active Participle
kampitavat m. n. kampitavatī f.

Present Active Participle
kampayat m. n. kampayantī f.

Present Middle Participle
kampayamāna m. n. kampayamānā f.

Present Passive Participle
kampyamāna m. n. kampyamānā f.

Future Active Participle
kampayiṣyat m. n. kampayiṣyantī f.

Future Middle Participle
kampayiṣyamāṇa m. n. kampayiṣyamāṇā f.

Future Passive Participle
kampya m. n. kampyā f.

Future Passive Participle
kampanīya m. n. kampanīyā f.

Future Passive Participle
kampayitavya m. n. kampayitavyā f.

Indeclinable forms

Infinitive
kampayitum

Absolutive
kampayitvā

Absolutive
-kampya

Periphrastic Perfect
kampayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria