तिङन्तावली ?कम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकम्बति कम्बतः कम्बन्ति
मध्यमकम्बसि कम्बथः कम्बथ
उत्तमकम्बामि कम्बावः कम्बामः


आत्मनेपदेएकद्विबहु
प्रथमकम्बते कम्बेते कम्बन्ते
मध्यमकम्बसे कम्बेथे कम्बध्वे
उत्तमकम्बे कम्बावहे कम्बामहे


कर्मणिएकद्विबहु
प्रथमकम्ब्यते कम्ब्येते कम्ब्यन्ते
मध्यमकम्ब्यसे कम्ब्येथे कम्ब्यध्वे
उत्तमकम्ब्ये कम्ब्यावहे कम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकम्बत् अकम्बताम् अकम्बन्
मध्यमअकम्बः अकम्बतम् अकम्बत
उत्तमअकम्बम् अकम्बाव अकम्बाम


आत्मनेपदेएकद्विबहु
प्रथमअकम्बत अकम्बेताम् अकम्बन्त
मध्यमअकम्बथाः अकम्बेथाम् अकम्बध्वम्
उत्तमअकम्बे अकम्बावहि अकम्बामहि


कर्मणिएकद्विबहु
प्रथमअकम्ब्यत अकम्ब्येताम् अकम्ब्यन्त
मध्यमअकम्ब्यथाः अकम्ब्येथाम् अकम्ब्यध्वम्
उत्तमअकम्ब्ये अकम्ब्यावहि अकम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकम्बेत् कम्बेताम् कम्बेयुः
मध्यमकम्बेः कम्बेतम् कम्बेत
उत्तमकम्बेयम् कम्बेव कम्बेम


आत्मनेपदेएकद्विबहु
प्रथमकम्बेत कम्बेयाताम् कम्बेरन्
मध्यमकम्बेथाः कम्बेयाथाम् कम्बेध्वम्
उत्तमकम्बेय कम्बेवहि कम्बेमहि


कर्मणिएकद्विबहु
प्रथमकम्ब्येत कम्ब्येयाताम् कम्ब्येरन्
मध्यमकम्ब्येथाः कम्ब्येयाथाम् कम्ब्येध्वम्
उत्तमकम्ब्येय कम्ब्येवहि कम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकम्बतु कम्बताम् कम्बन्तु
मध्यमकम्ब कम्बतम् कम्बत
उत्तमकम्बानि कम्बाव कम्बाम


आत्मनेपदेएकद्विबहु
प्रथमकम्बताम् कम्बेताम् कम्बन्ताम्
मध्यमकम्बस्व कम्बेथाम् कम्बध्वम्
उत्तमकम्बै कम्बावहै कम्बामहै


कर्मणिएकद्विबहु
प्रथमकम्ब्यताम् कम्ब्येताम् कम्ब्यन्ताम्
मध्यमकम्ब्यस्व कम्ब्येथाम् कम्ब्यध्वम्
उत्तमकम्ब्यै कम्ब्यावहै कम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकम्बिष्यति कम्बिष्यतः कम्बिष्यन्ति
मध्यमकम्बिष्यसि कम्बिष्यथः कम्बिष्यथ
उत्तमकम्बिष्यामि कम्बिष्यावः कम्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकम्बिष्यते कम्बिष्येते कम्बिष्यन्ते
मध्यमकम्बिष्यसे कम्बिष्येथे कम्बिष्यध्वे
उत्तमकम्बिष्ये कम्बिष्यावहे कम्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकम्बिता कम्बितारौ कम्बितारः
मध्यमकम्बितासि कम्बितास्थः कम्बितास्थ
उत्तमकम्बितास्मि कम्बितास्वः कम्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकम्ब चकम्बतुः चकम्बुः
मध्यमचकम्बिथ चकम्बथुः चकम्ब
उत्तमचकम्ब चकम्बिव चकम्बिम


आत्मनेपदेएकद्विबहु
प्रथमचकम्बे चकम्बाते चकम्बिरे
मध्यमचकम्बिषे चकम्बाथे चकम्बिध्वे
उत्तमचकम्बे चकम्बिवहे चकम्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकम्ब्यात् कम्ब्यास्ताम् कम्ब्यासुः
मध्यमकम्ब्याः कम्ब्यास्तम् कम्ब्यास्त
उत्तमकम्ब्यासम् कम्ब्यास्व कम्ब्यास्म

कृदन्त

क्त
कम्बित m. n. कम्बिता f.

क्तवतु
कम्बितवत् m. n. कम्बितवती f.

शतृ
कम्बत् m. n. कम्बन्ती f.

शानच्
कम्बमान m. n. कम्बमाना f.

शानच् कर्मणि
कम्ब्यमान m. n. कम्ब्यमाना f.

लुडादेश पर
कम्बिष्यत् m. n. कम्बिष्यन्ती f.

लुडादेश आत्म
कम्बिष्यमाण m. n. कम्बिष्यमाणा f.

तव्य
कम्बितव्य m. n. कम्बितव्या f.

यत्
कम्ब्य m. n. कम्ब्या f.

अनीयर्
कम्बनीय m. n. कम्बनीया f.

लिडादेश पर
चकम्ब्वस् m. n. चकम्बुषी f.

लिडादेश आत्म
चकम्बान m. n. चकम्बाना f.

अव्यय

तुमुन्
कम्बितुम्

क्त्वा
कम्बित्वा

ल्यप्
॰कम्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria