तिङन्तावली कण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकण्डयति कण्डयतः कण्डयन्ति
मध्यमकण्डयसि कण्डयथः कण्डयथ
उत्तमकण्डयामि कण्डयावः कण्डयामः


कर्मणिएकद्विबहु
प्रथमकण्ड्यते कण्ड्येते कण्ड्यन्ते
मध्यमकण्ड्यसे कण्ड्येथे कण्ड्यध्वे
उत्तमकण्ड्ये कण्ड्यावहे कण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकण्डयत् अकण्डयताम् अकण्डयन्
मध्यमअकण्डयः अकण्डयतम् अकण्डयत
उत्तमअकण्डयम् अकण्डयाव अकण्डयाम


कर्मणिएकद्विबहु
प्रथमअकण्ड्यत अकण्ड्येताम् अकण्ड्यन्त
मध्यमअकण्ड्यथाः अकण्ड्येथाम् अकण्ड्यध्वम्
उत्तमअकण्ड्ये अकण्ड्यावहि अकण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकण्डयेत् कण्डयेताम् कण्डयेयुः
मध्यमकण्डयेः कण्डयेतम् कण्डयेत
उत्तमकण्डयेयम् कण्डयेव कण्डयेम


कर्मणिएकद्विबहु
प्रथमकण्ड्येत कण्ड्येयाताम् कण्ड्येरन्
मध्यमकण्ड्येथाः कण्ड्येयाथाम् कण्ड्येध्वम्
उत्तमकण्ड्येय कण्ड्येवहि कण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकण्डयतु कण्डयताम् कण्डयन्तु
मध्यमकण्डय कण्डयतम् कण्डयत
उत्तमकण्डयानि कण्डयाव कण्डयाम


कर्मणिएकद्विबहु
प्रथमकण्ड्यताम् कण्ड्येताम् कण्ड्यन्ताम्
मध्यमकण्ड्यस्व कण्ड्येथाम् कण्ड्यध्वम्
उत्तमकण्ड्यै कण्ड्यावहै कण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकण्डयिष्यति कण्डयिष्यतः कण्डयिष्यन्ति
मध्यमकण्डयिष्यसि कण्डयिष्यथः कण्डयिष्यथ
उत्तमकण्डयिष्यामि कण्डयिष्यावः कण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकण्डयिष्यते कण्डयिष्येते कण्डयिष्यन्ते
मध्यमकण्डयिष्यसे कण्डयिष्येथे कण्डयिष्यध्वे
उत्तमकण्डयिष्ये कण्डयिष्यावहे कण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकण्डयिता कण्डयितारौ कण्डयितारः
मध्यमकण्डयितासि कण्डयितास्थः कण्डयितास्थ
उत्तमकण्डयितास्मि कण्डयितास्वः कण्डयितास्मः

कृदन्त

क्त
कण्डित m. n. कण्डिता f.

क्तवतु
कण्डितवत् m. n. कण्डितवती f.

शतृ
कण्डयत् m. n. कण्डयन्ती f.

शानच् कर्मणि
कण्ड्यमान m. n. कण्ड्यमाना f.

लुडादेश पर
कण्डयिष्यत् m. n. कण्डयिष्यन्ती f.

लुडादेश आत्म
कण्डयिष्यमाण m. n. कण्डयिष्यमाणा f.

तव्य
कण्डयितव्य m. n. कण्डयितव्या f.

यत्
कण्ड्य m. n. कण्ड्या f.

अनीयर्
कण्डनीय m. n. कण्डनीया f.

अव्यय

तुमुन्
कण्डयितुम्

क्त्वा
कण्डयित्वा

ल्यप्
॰कण्ड्य

लिट्
कण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria