तिङन्तावली ?क्षप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षपति क्षपतः क्षपन्ति
मध्यमक्षपसि क्षपथः क्षपथ
उत्तमक्षपामि क्षपावः क्षपामः


आत्मनेपदेएकद्विबहु
प्रथमक्षपते क्षपेते क्षपन्ते
मध्यमक्षपसे क्षपेथे क्षपध्वे
उत्तमक्षपे क्षपावहे क्षपामहे


कर्मणिएकद्विबहु
प्रथमक्षप्यते क्षप्येते क्षप्यन्ते
मध्यमक्षप्यसे क्षप्येथे क्षप्यध्वे
उत्तमक्षप्ये क्षप्यावहे क्षप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षपत् अक्षपताम् अक्षपन्
मध्यमअक्षपः अक्षपतम् अक्षपत
उत्तमअक्षपम् अक्षपाव अक्षपाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षपत अक्षपेताम् अक्षपन्त
मध्यमअक्षपथाः अक्षपेथाम् अक्षपध्वम्
उत्तमअक्षपे अक्षपावहि अक्षपामहि


कर्मणिएकद्विबहु
प्रथमअक्षप्यत अक्षप्येताम् अक्षप्यन्त
मध्यमअक्षप्यथाः अक्षप्येथाम् अक्षप्यध्वम्
उत्तमअक्षप्ये अक्षप्यावहि अक्षप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षपेत् क्षपेताम् क्षपेयुः
मध्यमक्षपेः क्षपेतम् क्षपेत
उत्तमक्षपेयम् क्षपेव क्षपेम


आत्मनेपदेएकद्विबहु
प्रथमक्षपेत क्षपेयाताम् क्षपेरन्
मध्यमक्षपेथाः क्षपेयाथाम् क्षपेध्वम्
उत्तमक्षपेय क्षपेवहि क्षपेमहि


कर्मणिएकद्विबहु
प्रथमक्षप्येत क्षप्येयाताम् क्षप्येरन्
मध्यमक्षप्येथाः क्षप्येयाथाम् क्षप्येध्वम्
उत्तमक्षप्येय क्षप्येवहि क्षप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षपतु क्षपताम् क्षपन्तु
मध्यमक्षप क्षपतम् क्षपत
उत्तमक्षपाणि क्षपाव क्षपाम


आत्मनेपदेएकद्विबहु
प्रथमक्षपताम् क्षपेताम् क्षपन्ताम्
मध्यमक्षपस्व क्षपेथाम् क्षपध्वम्
उत्तमक्षपै क्षपावहै क्षपामहै


कर्मणिएकद्विबहु
प्रथमक्षप्यताम् क्षप्येताम् क्षप्यन्ताम्
मध्यमक्षप्यस्व क्षप्येथाम् क्षप्यध्वम्
उत्तमक्षप्यै क्षप्यावहै क्षप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षपिष्यति क्षपिष्यतः क्षपिष्यन्ति
मध्यमक्षपिष्यसि क्षपिष्यथः क्षपिष्यथ
उत्तमक्षपिष्यामि क्षपिष्यावः क्षपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षपिष्यते क्षपिष्येते क्षपिष्यन्ते
मध्यमक्षपिष्यसे क्षपिष्येथे क्षपिष्यध्वे
उत्तमक्षपिष्ये क्षपिष्यावहे क्षपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षपिता क्षपितारौ क्षपितारः
मध्यमक्षपितासि क्षपितास्थः क्षपितास्थ
उत्तमक्षपितास्मि क्षपितास्वः क्षपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्षाप चक्षपतुः चक्षपुः
मध्यमचक्षपिथ चक्षपथुः चक्षप
उत्तमचक्षाप चक्षप चक्षपिव चक्षपिम


आत्मनेपदेएकद्विबहु
प्रथमचक्षपे चक्षपाते चक्षपिरे
मध्यमचक्षपिषे चक्षपाथे चक्षपिध्वे
उत्तमचक्षपे चक्षपिवहे चक्षपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षप्यात् क्षप्यास्ताम् क्षप्यासुः
मध्यमक्षप्याः क्षप्यास्तम् क्षप्यास्त
उत्तमक्षप्यासम् क्षप्यास्व क्षप्यास्म

कृदन्त

क्त
क्षप्त m. n. क्षप्ता f.

क्तवतु
क्षप्तवत् m. n. क्षप्तवती f.

शतृ
क्षपत् m. n. क्षपन्ती f.

शानच्
क्षपमाण m. n. क्षपमाणा f.

शानच् कर्मणि
क्षप्यमाण m. n. क्षप्यमाणा f.

लुडादेश पर
क्षपिष्यत् m. n. क्षपिष्यन्ती f.

लुडादेश आत्म
क्षपिष्यमाण m. n. क्षपिष्यमाणा f.

तव्य
क्षपितव्य m. n. क्षपितव्या f.

यत्
क्षप्य m. n. क्षप्या f.

अनीयर्
क्षपणीय m. n. क्षपणीया f.

लिडादेश पर
चक्षप्वस् m. n. चक्षपुषी f.

लिडादेश आत्म
चक्षपाण m. n. चक्षपाणा f.

अव्यय

तुमुन्
क्षपितुम्

क्त्वा
क्षप्त्वा

ल्यप्
॰क्षप्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria