तिङन्तावली ?क्षज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षजयति क्षजयतः क्षजयन्ति
मध्यमक्षजयसि क्षजयथः क्षजयथ
उत्तमक्षजयामि क्षजयावः क्षजयामः


आत्मनेपदेएकद्विबहु
प्रथमक्षजयते क्षजयेते क्षजयन्ते
मध्यमक्षजयसे क्षजयेथे क्षजयध्वे
उत्तमक्षजये क्षजयावहे क्षजयामहे


कर्मणिएकद्विबहु
प्रथमक्षज्यते क्षज्येते क्षज्यन्ते
मध्यमक्षज्यसे क्षज्येथे क्षज्यध्वे
उत्तमक्षज्ये क्षज्यावहे क्षज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षजयत् अक्षजयताम् अक्षजयन्
मध्यमअक्षजयः अक्षजयतम् अक्षजयत
उत्तमअक्षजयम् अक्षजयाव अक्षजयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षजयत अक्षजयेताम् अक्षजयन्त
मध्यमअक्षजयथाः अक्षजयेथाम् अक्षजयध्वम्
उत्तमअक्षजये अक्षजयावहि अक्षजयामहि


कर्मणिएकद्विबहु
प्रथमअक्षज्यत अक्षज्येताम् अक्षज्यन्त
मध्यमअक्षज्यथाः अक्षज्येथाम् अक्षज्यध्वम्
उत्तमअक्षज्ये अक्षज्यावहि अक्षज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षजयेत् क्षजयेताम् क्षजयेयुः
मध्यमक्षजयेः क्षजयेतम् क्षजयेत
उत्तमक्षजयेयम् क्षजयेव क्षजयेम


आत्मनेपदेएकद्विबहु
प्रथमक्षजयेत क्षजयेयाताम् क्षजयेरन्
मध्यमक्षजयेथाः क्षजयेयाथाम् क्षजयेध्वम्
उत्तमक्षजयेय क्षजयेवहि क्षजयेमहि


कर्मणिएकद्विबहु
प्रथमक्षज्येत क्षज्येयाताम् क्षज्येरन्
मध्यमक्षज्येथाः क्षज्येयाथाम् क्षज्येध्वम्
उत्तमक्षज्येय क्षज्येवहि क्षज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षजयतु क्षजयताम् क्षजयन्तु
मध्यमक्षजय क्षजयतम् क्षजयत
उत्तमक्षजयानि क्षजयाव क्षजयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षजयताम् क्षजयेताम् क्षजयन्ताम्
मध्यमक्षजयस्व क्षजयेथाम् क्षजयध्वम्
उत्तमक्षजयै क्षजयावहै क्षजयामहै


कर्मणिएकद्विबहु
प्रथमक्षज्यताम् क्षज्येताम् क्षज्यन्ताम्
मध्यमक्षज्यस्व क्षज्येथाम् क्षज्यध्वम्
उत्तमक्षज्यै क्षज्यावहै क्षज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षजयिष्यति क्षजयिष्यतः क्षजयिष्यन्ति
मध्यमक्षजयिष्यसि क्षजयिष्यथः क्षजयिष्यथ
उत्तमक्षजयिष्यामि क्षजयिष्यावः क्षजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षजयिष्यते क्षजयिष्येते क्षजयिष्यन्ते
मध्यमक्षजयिष्यसे क्षजयिष्येथे क्षजयिष्यध्वे
उत्तमक्षजयिष्ये क्षजयिष्यावहे क्षजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षजयिता क्षजयितारौ क्षजयितारः
मध्यमक्षजयितासि क्षजयितास्थः क्षजयितास्थ
उत्तमक्षजयितास्मि क्षजयितास्वः क्षजयितास्मः

कृदन्त

क्त
क्षजित m. n. क्षजिता f.

क्तवतु
क्षजितवत् m. n. क्षजितवती f.

शतृ
क्षजयत् m. n. क्षजयन्ती f.

शानच्
क्षजयमान m. n. क्षजयमाना f.

शानच् कर्मणि
क्षज्यमान m. n. क्षज्यमाना f.

लुडादेश पर
क्षजयिष्यत् m. n. क्षजयिष्यन्ती f.

लुडादेश आत्म
क्षजयिष्यमाण m. n. क्षजयिष्यमाणा f.

तव्य
क्षजयितव्य m. n. क्षजयितव्या f.

यत्
क्षज्य m. n. क्षज्या f.

अनीयर्
क्षजनीय m. n. क्षजनीया f.

अव्यय

तुमुन्
क्षजयितुम्

क्त्वा
क्षजयित्वा

ल्यप्
॰क्षजय्य

लिट्
क्षजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria