तिङन्तावली कृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकृषति कृषतः कृषन्ति
मध्यमकृषसि कृषथः कृषथ
उत्तमकृषामि कृषावः कृषामः


आत्मनेपदेएकद्विबहु
प्रथमकृषते कृषेते कृषन्ते
मध्यमकृषसे कृषेथे कृषध्वे
उत्तमकृषे कृषावहे कृषामहे


कर्मणिएकद्विबहु
प्रथमकृष्यते कृष्येते कृष्यन्ते
मध्यमकृष्यसे कृष्येथे कृष्यध्वे
उत्तमकृष्ये कृष्यावहे कृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृषत् अकृषताम् अकृषन्
मध्यमअकृषः अकृषतम् अकृषत
उत्तमअकृषम् अकृषाव अकृषाम


आत्मनेपदेएकद्विबहु
प्रथमअकृषत अकृषेताम् अकृषन्त
मध्यमअकृषथाः अकृषेथाम् अकृषध्वम्
उत्तमअकृषे अकृषावहि अकृषामहि


कर्मणिएकद्विबहु
प्रथमअकृष्यत अकृष्येताम् अकृष्यन्त
मध्यमअकृष्यथाः अकृष्येथाम् अकृष्यध्वम्
उत्तमअकृष्ये अकृष्यावहि अकृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृषेत् कृषेताम् कृषेयुः
मध्यमकृषेः कृषेतम् कृषेत
उत्तमकृषेयम् कृषेव कृषेम


आत्मनेपदेएकद्विबहु
प्रथमकृषेत कृषेयाताम् कृषेरन्
मध्यमकृषेथाः कृषेयाथाम् कृषेध्वम्
उत्तमकृषेय कृषेवहि कृषेमहि


कर्मणिएकद्विबहु
प्रथमकृष्येत कृष्येयाताम् कृष्येरन्
मध्यमकृष्येथाः कृष्येयाथाम् कृष्येध्वम्
उत्तमकृष्येय कृष्येवहि कृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृषतु कृषताम् कृषन्तु
मध्यमकृष कृषतम् कृषत
उत्तमकृषाणि कृषाव कृषाम


आत्मनेपदेएकद्विबहु
प्रथमकृषताम् कृषेताम् कृषन्ताम्
मध्यमकृषस्व कृषेथाम् कृषध्वम्
उत्तमकृषै कृषावहै कृषामहै


कर्मणिएकद्विबहु
प्रथमकृष्यताम् कृष्येताम् कृष्यन्ताम्
मध्यमकृष्यस्व कृष्येथाम् कृष्यध्वम्
उत्तमकृष्यै कृष्यावहै कृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रक्ष्यति कर्षिष्यति कर्क्ष्यति क्रक्ष्यतः कर्षिष्यतः कर्क्ष्यतः क्रक्ष्यन्ति कर्षिष्यन्ति कर्क्ष्यन्ति
मध्यमक्रक्ष्यसि कर्षिष्यसि कर्क्ष्यसि क्रक्ष्यथः कर्षिष्यथः कर्क्ष्यथः क्रक्ष्यथ कर्षिष्यथ कर्क्ष्यथ
उत्तमक्रक्ष्यामि कर्षिष्यामि कर्क्ष्यामि क्रक्ष्यावः कर्षिष्यावः कर्क्ष्यावः क्रक्ष्यामः कर्षिष्यामः कर्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रक्ष्यते कर्षिष्यते कर्क्ष्यते क्रक्ष्येते कर्षिष्येते कर्क्ष्येते क्रक्ष्यन्ते कर्षिष्यन्ते कर्क्ष्यन्ते
मध्यमक्रक्ष्यसे कर्षिष्यसे कर्क्ष्यसे क्रक्ष्येथे कर्षिष्येथे कर्क्ष्येथे क्रक्ष्यध्वे कर्षिष्यध्वे कर्क्ष्यध्वे
उत्तमक्रक्ष्ये कर्षिष्ये कर्क्ष्ये क्रक्ष्यावहे कर्षिष्यावहे कर्क्ष्यावहे क्रक्ष्यामहे कर्षिष्यामहे कर्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रष्टा कर्ष्टा क्रष्टारौ कर्ष्टारौ क्रष्टारः कर्ष्टारः
मध्यमक्रष्टासि कर्ष्टासि क्रष्टास्थः कर्ष्टास्थः क्रष्टास्थ कर्ष्टास्थ
उत्तमक्रष्टास्मि कर्ष्टास्मि क्रष्टास्वः कर्ष्टास्वः क्रष्टास्मः कर्ष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकर्ष चकृषतुः चकृषुः
मध्यमचकर्षिथ चकृषथुः चकृष
उत्तमचकर्ष चकृषिव चकृषिम


आत्मनेपदेएकद्विबहु
प्रथमचकृषे चकृषाते चकृषिरे
मध्यमचकृषिषे चकृषाथे चकृषिध्वे
उत्तमचकृषे चकृषिवहे चकृषिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचीकृषत् अक्राक्षीत् अकृक्षत् अकार्क्षीत् अचीकृषताम् अक्राष्टाम् अकृक्षताम् अकार्ष्टाम् अचीकृषन् अक्राक्षुः अकृक्षन् अकार्क्षुः
मध्यमअचीकृषः अक्राक्षीः अकृक्षः अकार्क्षीः अचीकृषतम् अक्राष्टम् अकृक्षतम् अकार्ष्टम् अचीकृषत अक्राष्ट अकृक्षत अकार्ष्ट
उत्तमअचीकृषम् अक्राक्षम् अकृक्षम् अकार्क्षम् अचीकृषाव अक्राक्ष्व अकृक्षाव अकार्क्ष्व अचीकृषाम अक्राक्ष्म अकृक्षाम अकार्क्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअचीकृषत अकृक्षत अचीकृषेताम् अकृक्षाताम् अचीकृषन्त अकृक्षन्त
मध्यमअचीकृषथाः अकृक्षथाः अचीकृषेथाम् अकृक्षाथाम् अचीकृषध्वम् अकृक्षध्वम्
उत्तमअचीकृषे अकृक्षि अचीकृषावहि अकृक्षावहि अचीकृषामहि अकृक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकृष्यात् कृष्यास्ताम् कृष्यासुः
मध्यमकृष्याः कृष्यास्तम् कृष्यास्त
उत्तमकृष्यासम् कृष्यास्व कृष्यास्म

कृदन्त

क्त
कृष्ट m. n. कृष्टा f.

क्तवतु
कृष्टवत् m. n. कृष्टवती f.

शतृ
कृषत् m. n. कृषन्ती f.

शानच्
कृषमाण m. n. कृषमाणा f.

शानच् कर्मणि
कृष्यमाण m. n. कृष्यमाणा f.

लुडादेश पर
क्रक्ष्यत् m. n. क्रक्ष्यन्ती f.

लुडादेश पर
कर्क्ष्यत् m. n. कर्क्ष्यन्ती f.

लुडादेश पर
कर्षिष्यत् m. n. कर्षिष्यन्ती f.

लुडादेश आत्म
कर्षिष्यमाण m. n. कर्षिष्यमाणा f.

लुडादेश आत्म
कर्क्ष्यमाण m. n. कर्क्ष्यमाणा f.

लुडादेश आत्म
क्रक्ष्यमाण m. n. क्रक्ष्यमाणा f.

यत्
कर्ष्टव्य m. n. कर्ष्टव्या f.

यत्
क्रष्टव्य m. n. क्रष्टव्या f.

यत्
कृष्य m. n. कृष्या f.

अनीयर्
कर्षणीय m. n. कर्षणीया f.

लिडादेश पर
चकृष्वस् m. n. चकृषुषी f.

लिडादेश आत्म
चकृषाण m. n. चकृषाणा f.

अव्यय

तुमुन्
क्रष्टुम्

तुमुन्
कर्ष्टुम्

क्त्वा
कृष्ट्वा

ल्यप्
॰कृष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्षयति कर्षयतः कर्षयन्ति
मध्यमकर्षयसि कर्षयथः कर्षयथ
उत्तमकर्षयामि कर्षयावः कर्षयामः


आत्मनेपदेएकद्विबहु
प्रथमकर्षयते कर्षयेते कर्षयन्ते
मध्यमकर्षयसे कर्षयेथे कर्षयध्वे
उत्तमकर्षये कर्षयावहे कर्षयामहे


कर्मणिएकद्विबहु
प्रथमकर्ष्यते कर्ष्येते कर्ष्यन्ते
मध्यमकर्ष्यसे कर्ष्येथे कर्ष्यध्वे
उत्तमकर्ष्ये कर्ष्यावहे कर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्षयत् अकर्षयताम् अकर्षयन्
मध्यमअकर्षयः अकर्षयतम् अकर्षयत
उत्तमअकर्षयम् अकर्षयाव अकर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअकर्षयत अकर्षयेताम् अकर्षयन्त
मध्यमअकर्षयथाः अकर्षयेथाम् अकर्षयध्वम्
उत्तमअकर्षये अकर्षयावहि अकर्षयामहि


कर्मणिएकद्विबहु
प्रथमअकर्ष्यत अकर्ष्येताम् अकर्ष्यन्त
मध्यमअकर्ष्यथाः अकर्ष्येथाम् अकर्ष्यध्वम्
उत्तमअकर्ष्ये अकर्ष्यावहि अकर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्षयेत् कर्षयेताम् कर्षयेयुः
मध्यमकर्षयेः कर्षयेतम् कर्षयेत
उत्तमकर्षयेयम् कर्षयेव कर्षयेम


आत्मनेपदेएकद्विबहु
प्रथमकर्षयेत कर्षयेयाताम् कर्षयेरन्
मध्यमकर्षयेथाः कर्षयेयाथाम् कर्षयेध्वम्
उत्तमकर्षयेय कर्षयेवहि कर्षयेमहि


कर्मणिएकद्विबहु
प्रथमकर्ष्येत कर्ष्येयाताम् कर्ष्येरन्
मध्यमकर्ष्येथाः कर्ष्येयाथाम् कर्ष्येध्वम्
उत्तमकर्ष्येय कर्ष्येवहि कर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्षयतु कर्षयताम् कर्षयन्तु
मध्यमकर्षय कर्षयतम् कर्षयत
उत्तमकर्षयाणि कर्षयाव कर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमकर्षयताम् कर्षयेताम् कर्षयन्ताम्
मध्यमकर्षयस्व कर्षयेथाम् कर्षयध्वम्
उत्तमकर्षयै कर्षयावहै कर्षयामहै


कर्मणिएकद्विबहु
प्रथमकर्ष्यताम् कर्ष्येताम् कर्ष्यन्ताम्
मध्यमकर्ष्यस्व कर्ष्येथाम् कर्ष्यध्वम्
उत्तमकर्ष्यै कर्ष्यावहै कर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्षयिष्यति कर्षयिष्यतः कर्षयिष्यन्ति
मध्यमकर्षयिष्यसि कर्षयिष्यथः कर्षयिष्यथ
उत्तमकर्षयिष्यामि कर्षयिष्यावः कर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्षयिष्यते कर्षयिष्येते कर्षयिष्यन्ते
मध्यमकर्षयिष्यसे कर्षयिष्येथे कर्षयिष्यध्वे
उत्तमकर्षयिष्ये कर्षयिष्यावहे कर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्षयिता कर्षयितारौ कर्षयितारः
मध्यमकर्षयितासि कर्षयितास्थः कर्षयितास्थ
उत्तमकर्षयितास्मि कर्षयितास्वः कर्षयितास्मः

कृदन्त

क्त
कर्षित m. n. कर्षिता f.

क्तवतु
कर्षितवत् m. n. कर्षितवती f.

शतृ
कर्षयत् m. n. कर्षयन्ती f.

शानच्
कर्षयमाण m. n. कर्षयमाणा f.

शानच् कर्मणि
कर्ष्यमाण m. n. कर्ष्यमाणा f.

लुडादेश पर
कर्षयिष्यत् m. n. कर्षयिष्यन्ती f.

लुडादेश आत्म
कर्षयिष्यमाण m. n. कर्षयिष्यमाणा f.

यत्
कर्ष्य m. n. कर्ष्या f.

अनीयर्
कर्षणीय m. n. कर्षणीया f.

तव्य
कर्षयितव्य m. n. कर्षयितव्या f.

अव्यय

तुमुन्
कर्षयितुम्

क्त्वा
कर्षयित्वा

ल्यप्
॰कर्ष्य

लिट्
कर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria