Conjugation tables of kṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkarṣāmi karṣāvaḥ karṣāmaḥ
Secondkarṣasi karṣathaḥ karṣatha
Thirdkarṣati karṣataḥ karṣanti


MiddleSingularDualPlural
Firstkarṣe karṣāvahe karṣāmahe
Secondkarṣase karṣethe karṣadhve
Thirdkarṣate karṣete karṣante


PassiveSingularDualPlural
Firstkṛṣye kṛṣyāvahe kṛṣyāmahe
Secondkṛṣyase kṛṣyethe kṛṣyadhve
Thirdkṛṣyate kṛṣyete kṛṣyante


Imperfect

ActiveSingularDualPlural
Firstakarṣam akarṣāva akarṣāma
Secondakarṣaḥ akarṣatam akarṣata
Thirdakarṣat akarṣatām akarṣan


MiddleSingularDualPlural
Firstakarṣe akarṣāvahi akarṣāmahi
Secondakarṣathāḥ akarṣethām akarṣadhvam
Thirdakarṣata akarṣetām akarṣanta


PassiveSingularDualPlural
Firstakṛṣye akṛṣyāvahi akṛṣyāmahi
Secondakṛṣyathāḥ akṛṣyethām akṛṣyadhvam
Thirdakṛṣyata akṛṣyetām akṛṣyanta


Optative

ActiveSingularDualPlural
Firstkarṣeyam karṣeva karṣema
Secondkarṣeḥ karṣetam karṣeta
Thirdkarṣet karṣetām karṣeyuḥ


MiddleSingularDualPlural
Firstkarṣeya karṣevahi karṣemahi
Secondkarṣethāḥ karṣeyāthām karṣedhvam
Thirdkarṣeta karṣeyātām karṣeran


PassiveSingularDualPlural
Firstkṛṣyeya kṛṣyevahi kṛṣyemahi
Secondkṛṣyethāḥ kṛṣyeyāthām kṛṣyedhvam
Thirdkṛṣyeta kṛṣyeyātām kṛṣyeran


Imperative

ActiveSingularDualPlural
Firstkarṣāṇi karṣāva karṣāma
Secondkarṣa karṣatam karṣata
Thirdkarṣatu karṣatām karṣantu


MiddleSingularDualPlural
Firstkarṣai karṣāvahai karṣāmahai
Secondkarṣasva karṣethām karṣadhvam
Thirdkarṣatām karṣetām karṣantām


PassiveSingularDualPlural
Firstkṛṣyai kṛṣyāvahai kṛṣyāmahai
Secondkṛṣyasva kṛṣyethām kṛṣyadhvam
Thirdkṛṣyatām kṛṣyetām kṛṣyantām


Future

ActiveSingularDualPlural
Firstkrakṣyāmi karṣiṣyāmi karkṣyāmi krakṣyāvaḥ karṣiṣyāvaḥ karkṣyāvaḥ krakṣyāmaḥ karṣiṣyāmaḥ karkṣyāmaḥ
Secondkrakṣyasi karṣiṣyasi karkṣyasi krakṣyathaḥ karṣiṣyathaḥ karkṣyathaḥ krakṣyatha karṣiṣyatha karkṣyatha
Thirdkrakṣyati karṣiṣyati karkṣyati krakṣyataḥ karṣiṣyataḥ karkṣyataḥ krakṣyanti karṣiṣyanti karkṣyanti


MiddleSingularDualPlural
Firstkrakṣye karṣiṣye karkṣye krakṣyāvahe karṣiṣyāvahe karkṣyāvahe krakṣyāmahe karṣiṣyāmahe karkṣyāmahe
Secondkrakṣyase karṣiṣyase karkṣyase krakṣyethe karṣiṣyethe karkṣyethe krakṣyadhve karṣiṣyadhve karkṣyadhve
Thirdkrakṣyate karṣiṣyate karkṣyate krakṣyete karṣiṣyete karkṣyete krakṣyante karṣiṣyante karkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkraṣṭāsmi karṣṭāsmi kraṣṭāsvaḥ karṣṭāsvaḥ kraṣṭāsmaḥ karṣṭāsmaḥ
Secondkraṣṭāsi karṣṭāsi kraṣṭāsthaḥ karṣṭāsthaḥ kraṣṭāstha karṣṭāstha
Thirdkraṣṭā karṣṭā kraṣṭārau karṣṭārau kraṣṭāraḥ karṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstcakarṣa cakṛṣiva cakṛṣima
Secondcakarṣitha cakṛṣathuḥ cakṛṣa
Thirdcakarṣa cakṛṣatuḥ cakṛṣuḥ


MiddleSingularDualPlural
Firstcakṛṣe cakṛṣivahe cakṛṣimahe
Secondcakṛṣiṣe cakṛṣāthe cakṛṣidhve
Thirdcakṛṣe cakṛṣāte cakṛṣire


Aorist

ActiveSingularDualPlural
Firstacīkṛṣam akrākṣam akṛkṣam akārkṣam acīkṛṣāva akrākṣva akṛkṣāva akārkṣva acīkṛṣāma akrākṣma akṛkṣāma akārkṣma
Secondacīkṛṣaḥ akrākṣīḥ akṛkṣaḥ akārkṣīḥ acīkṛṣatam akrāṣṭam akṛkṣatam akārṣṭam acīkṛṣata akrāṣṭa akṛkṣata akārṣṭa
Thirdacīkṛṣat akrākṣīt akṛkṣat akārkṣīt acīkṛṣatām akrāṣṭām akṛkṣatām akārṣṭām acīkṛṣan akrākṣuḥ akṛkṣan akārkṣuḥ


MiddleSingularDualPlural
Firstacīkṛṣe akṛkṣi acīkṛṣāvahi akṛkṣāvahi acīkṛṣāmahi akṛkṣāmahi
Secondacīkṛṣathāḥ akṛkṣathāḥ acīkṛṣethām akṛkṣāthām acīkṛṣadhvam akṛkṣadhvam
Thirdacīkṛṣata akṛkṣata acīkṛṣetām akṛkṣātām acīkṛṣanta akṛkṣanta


Benedictive

ActiveSingularDualPlural
Firstkṛṣyāsam kṛṣyāsva kṛṣyāsma
Secondkṛṣyāḥ kṛṣyāstam kṛṣyāsta
Thirdkṛṣyāt kṛṣyāstām kṛṣyāsuḥ

Participles

Past Passive Participle
kṛṣṭa m. n. kṛṣṭā f.

Past Active Participle
kṛṣṭavat m. n. kṛṣṭavatī f.

Present Active Participle
karṣat m. n. karṣantī f.

Present Middle Participle
karṣamāṇa m. n. karṣamāṇā f.

Present Passive Participle
kṛṣyamāṇa m. n. kṛṣyamāṇā f.

Future Active Participle
krakṣyat m. n. krakṣyantī f.

Future Active Participle
karkṣyat m. n. karkṣyantī f.

Future Active Participle
karṣiṣyat m. n. karṣiṣyantī f.

Future Middle Participle
karṣiṣyamāṇa m. n. karṣiṣyamāṇā f.

Future Middle Participle
karkṣyamāṇa m. n. karkṣyamāṇā f.

Future Middle Participle
krakṣyamāṇa m. n. krakṣyamāṇā f.

Future Passive Participle
karṣṭavya m. n. karṣṭavyā f.

Future Passive Participle
kraṣṭavya m. n. kraṣṭavyā f.

Future Passive Participle
kṛṣya m. n. kṛṣyā f.

Future Passive Participle
karṣaṇīya m. n. karṣaṇīyā f.

Perfect Active Participle
cakṛṣvas m. n. cakṛṣuṣī f.

Perfect Middle Participle
cakṛṣāṇa m. n. cakṛṣāṇā f.

Indeclinable forms

Infinitive
kraṣṭum

Infinitive
karṣṭum

Absolutive
kṛṣṭvā

Absolutive
-kṛṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkarṣayāmi karṣayāvaḥ karṣayāmaḥ
Secondkarṣayasi karṣayathaḥ karṣayatha
Thirdkarṣayati karṣayataḥ karṣayanti


MiddleSingularDualPlural
Firstkarṣaye karṣayāvahe karṣayāmahe
Secondkarṣayase karṣayethe karṣayadhve
Thirdkarṣayate karṣayete karṣayante


PassiveSingularDualPlural
Firstkarṣye karṣyāvahe karṣyāmahe
Secondkarṣyase karṣyethe karṣyadhve
Thirdkarṣyate karṣyete karṣyante


Imperfect

ActiveSingularDualPlural
Firstakarṣayam akarṣayāva akarṣayāma
Secondakarṣayaḥ akarṣayatam akarṣayata
Thirdakarṣayat akarṣayatām akarṣayan


MiddleSingularDualPlural
Firstakarṣaye akarṣayāvahi akarṣayāmahi
Secondakarṣayathāḥ akarṣayethām akarṣayadhvam
Thirdakarṣayata akarṣayetām akarṣayanta


PassiveSingularDualPlural
Firstakarṣye akarṣyāvahi akarṣyāmahi
Secondakarṣyathāḥ akarṣyethām akarṣyadhvam
Thirdakarṣyata akarṣyetām akarṣyanta


Optative

ActiveSingularDualPlural
Firstkarṣayeyam karṣayeva karṣayema
Secondkarṣayeḥ karṣayetam karṣayeta
Thirdkarṣayet karṣayetām karṣayeyuḥ


MiddleSingularDualPlural
Firstkarṣayeya karṣayevahi karṣayemahi
Secondkarṣayethāḥ karṣayeyāthām karṣayedhvam
Thirdkarṣayeta karṣayeyātām karṣayeran


PassiveSingularDualPlural
Firstkarṣyeya karṣyevahi karṣyemahi
Secondkarṣyethāḥ karṣyeyāthām karṣyedhvam
Thirdkarṣyeta karṣyeyātām karṣyeran


Imperative

ActiveSingularDualPlural
Firstkarṣayāṇi karṣayāva karṣayāma
Secondkarṣaya karṣayatam karṣayata
Thirdkarṣayatu karṣayatām karṣayantu


MiddleSingularDualPlural
Firstkarṣayai karṣayāvahai karṣayāmahai
Secondkarṣayasva karṣayethām karṣayadhvam
Thirdkarṣayatām karṣayetām karṣayantām


PassiveSingularDualPlural
Firstkarṣyai karṣyāvahai karṣyāmahai
Secondkarṣyasva karṣyethām karṣyadhvam
Thirdkarṣyatām karṣyetām karṣyantām


Future

ActiveSingularDualPlural
Firstkarṣayiṣyāmi karṣayiṣyāvaḥ karṣayiṣyāmaḥ
Secondkarṣayiṣyasi karṣayiṣyathaḥ karṣayiṣyatha
Thirdkarṣayiṣyati karṣayiṣyataḥ karṣayiṣyanti


MiddleSingularDualPlural
Firstkarṣayiṣye karṣayiṣyāvahe karṣayiṣyāmahe
Secondkarṣayiṣyase karṣayiṣyethe karṣayiṣyadhve
Thirdkarṣayiṣyate karṣayiṣyete karṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarṣayitāsmi karṣayitāsvaḥ karṣayitāsmaḥ
Secondkarṣayitāsi karṣayitāsthaḥ karṣayitāstha
Thirdkarṣayitā karṣayitārau karṣayitāraḥ

Participles

Past Passive Participle
karṣita m. n. karṣitā f.

Past Active Participle
karṣitavat m. n. karṣitavatī f.

Present Active Participle
karṣayat m. n. karṣayantī f.

Present Middle Participle
karṣayamāṇa m. n. karṣayamāṇā f.

Present Passive Participle
karṣyamāṇa m. n. karṣyamāṇā f.

Future Active Participle
karṣayiṣyat m. n. karṣayiṣyantī f.

Future Middle Participle
karṣayiṣyamāṇa m. n. karṣayiṣyamāṇā f.

Future Passive Participle
karṣya m. n. karṣyā f.

Future Passive Participle
karṣaṇīya m. n. karṣaṇīyā f.

Future Passive Participle
karṣayitavya m. n. karṣayitavyā f.

Indeclinable forms

Infinitive
karṣayitum

Absolutive
karṣayitvā

Absolutive
-karṣya

Periphrastic Perfect
karṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria