तिङन्तावली कॢप्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकल्पते कल्पेते कल्पन्ते
मध्यमकल्पसे कल्पेथे कल्पध्वे
उत्तमकल्पे कल्पावहे कल्पामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकल्पत अकल्पेताम् अकल्पन्त
मध्यमअकल्पथाः अकल्पेथाम् अकल्पध्वम्
उत्तमअकल्पे अकल्पावहि अकल्पामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकल्पेत कल्पेयाताम् कल्पेरन्
मध्यमकल्पेथाः कल्पेयाथाम् कल्पेध्वम्
उत्तमकल्पेय कल्पेवहि कल्पेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकल्पताम् कल्पेताम् कल्पन्ताम्
मध्यमकल्पस्व कल्पेथाम् कल्पध्वम्
उत्तमकल्पै कल्पावहै कल्पामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकल्प्स्यते कल्पिष्यते कल्प्स्येते कल्पिष्येते कल्प्स्यन्ते कल्पिष्यन्ते
मध्यमकल्प्स्यसे कल्पिष्यसे कल्प्स्येथे कल्पिष्येथे कल्प्स्यध्वे कल्पिष्यध्वे
उत्तमकल्प्स्ये कल्पिष्ये कल्प्स्यावहे कल्पिष्यावहे कल्प्स्यामहे कल्पिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकल्प्ता कल्पिता कल्प्तारौ कल्पितारौ कल्प्तारः कल्पितारः
मध्यमकल्प्तासि कल्पितासि कल्प्तास्थः कल्पितास्थः कल्प्तास्थ कल्पितास्थ
उत्तमकल्प्तास्मि कल्पितास्मि कल्प्तास्वः कल्पितास्वः कल्प्तास्मः कल्पितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचकॢपे चकॢपाते चकॢपिरे
मध्यमचकॢपिषे चकॢपाथे चकॢपिध्वे
उत्तमचकॢपे चकॢपिवहे चकॢपिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचीकॢपत् अचीकॢपताम् अचीकॢपन्
मध्यमअचीकॢपः अचीकॢपतम् अचीकॢपत
उत्तमअचीकॢपम् अचीकॢपाव अचीकॢपाम


आत्मनेपदेएकद्विबहु
प्रथमअचीकॢपत अचीकॢपेताम् अचीकॢपन्त
मध्यमअचीकॢपथाः अचीकॢपेथाम् अचीकॢपध्वम्
उत्तमअचीकॢपे अचीकॢपावहि अचीकॢपामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकॢप्यात् कॢप्यास्ताम् कॢप्यासुः
मध्यमकॢप्याः कॢप्यास्तम् कॢप्यास्त
उत्तमकॢप्यासम् कॢप्यास्व कॢप्यास्म

कृदन्त

क्त
कॢप्त m. n. कॢप्ता f.

क्तवतु
कॢप्तवत् m. n. कॢप्तवती f.

शानच्
कल्पमान m. n. कल्पमाना f.

लुडादेश आत्म
कल्पिष्यमाण m. n. कल्पिष्यमाणा f.

लुडादेश आत्म
कल्प्स्यमान m. n. कल्प्स्यमाना f.

तव्य
कल्प्तव्य m. n. कल्प्तव्या f.

तव्य
कल्पितव्य m. n. कल्पितव्या f.

यत्
कल्प्य m. n. कल्प्या f.

अनीयर्
कल्पनीय m. n. कल्पनीया f.

लिडादेश आत्म
चकॢपान m. n. चकॢपाना f.

अव्यय

तुमुन्
कल्प्तुम्

तुमुन्
कल्पितुम्

क्त्वा
कॢप्त्वा

क्त्वा
कल्पित्वा

ल्यप्
॰कॢप्य

ल्यप्
॰कल्प्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकल्पयति कल्पयतः कल्पयन्ति
मध्यमकल्पयसि कल्पयथः कल्पयथ
उत्तमकल्पयामि कल्पयावः कल्पयामः


आत्मनेपदेएकद्विबहु
प्रथमकल्पयते कल्पयेते कल्पयन्ते
मध्यमकल्पयसे कल्पयेथे कल्पयध्वे
उत्तमकल्पये कल्पयावहे कल्पयामहे


कर्मणिएकद्विबहु
प्रथमकल्प्यते कल्प्येते कल्प्यन्ते
मध्यमकल्प्यसे कल्प्येथे कल्प्यध्वे
उत्तमकल्प्ये कल्प्यावहे कल्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकल्पयत् अकल्पयताम् अकल्पयन्
मध्यमअकल्पयः अकल्पयतम् अकल्पयत
उत्तमअकल्पयम् अकल्पयाव अकल्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअकल्पयत अकल्पयेताम् अकल्पयन्त
मध्यमअकल्पयथाः अकल्पयेथाम् अकल्पयध्वम्
उत्तमअकल्पये अकल्पयावहि अकल्पयामहि


कर्मणिएकद्विबहु
प्रथमअकल्प्यत अकल्प्येताम् अकल्प्यन्त
मध्यमअकल्प्यथाः अकल्प्येथाम् अकल्प्यध्वम्
उत्तमअकल्प्ये अकल्प्यावहि अकल्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकल्पयेत् कल्पयेताम् कल्पयेयुः
मध्यमकल्पयेः कल्पयेतम् कल्पयेत
उत्तमकल्पयेयम् कल्पयेव कल्पयेम


आत्मनेपदेएकद्विबहु
प्रथमकल्पयेत कल्पयेयाताम् कल्पयेरन्
मध्यमकल्पयेथाः कल्पयेयाथाम् कल्पयेध्वम्
उत्तमकल्पयेय कल्पयेवहि कल्पयेमहि


कर्मणिएकद्विबहु
प्रथमकल्प्येत कल्प्येयाताम् कल्प्येरन्
मध्यमकल्प्येथाः कल्प्येयाथाम् कल्प्येध्वम्
उत्तमकल्प्येय कल्प्येवहि कल्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकल्पयतु कल्पयताम् कल्पयन्तु
मध्यमकल्पय कल्पयतम् कल्पयत
उत्तमकल्पयानि कल्पयाव कल्पयाम


आत्मनेपदेएकद्विबहु
प्रथमकल्पयताम् कल्पयेताम् कल्पयन्ताम्
मध्यमकल्पयस्व कल्पयेथाम् कल्पयध्वम्
उत्तमकल्पयै कल्पयावहै कल्पयामहै


कर्मणिएकद्विबहु
प्रथमकल्प्यताम् कल्प्येताम् कल्प्यन्ताम्
मध्यमकल्प्यस्व कल्प्येथाम् कल्प्यध्वम्
उत्तमकल्प्यै कल्प्यावहै कल्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकल्पयिष्यति कल्पयिष्यतः कल्पयिष्यन्ति
मध्यमकल्पयिष्यसि कल्पयिष्यथः कल्पयिष्यथ
उत्तमकल्पयिष्यामि कल्पयिष्यावः कल्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकल्पयिष्यते कल्पयिष्येते कल्पयिष्यन्ते
मध्यमकल्पयिष्यसे कल्पयिष्येथे कल्पयिष्यध्वे
उत्तमकल्पयिष्ये कल्पयिष्यावहे कल्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकल्पयिता कल्पयितारौ कल्पयितारः
मध्यमकल्पयितासि कल्पयितास्थः कल्पयितास्थ
उत्तमकल्पयितास्मि कल्पयितास्वः कल्पयितास्मः

कृदन्त

क्त
कल्पित m. n. कल्पिता f.

क्तवतु
कल्पितवत् m. n. कल्पितवती f.

शतृ
कल्पयत् m. n. कल्पयन्ती f.

शानच्
कल्पयमान m. n. कल्पयमाना f.

शानच् कर्मणि
कल्प्यमान m. n. कल्प्यमाना f.

लुडादेश पर
कल्पयिष्यत् m. n. कल्पयिष्यन्ती f.

लुडादेश आत्म
कल्पयिष्यमाण m. n. कल्पयिष्यमाणा f.

यत्
कल्प्य m. n. कल्प्या f.

अनीयर्
कल्पनीय m. n. कल्पनीया f.

तव्य
कल्पयितव्य m. n. कल्पयितव्या f.

अव्यय

तुमुन्
कल्पयितुम्

क्त्वा
कल्पयित्वा

ल्यप्
॰कल्पय्य

लिट्
कल्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria