तिङन्तावली ज्वर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्वरति ज्वरतः ज्वरन्ति
मध्यमज्वरसि ज्वरथः ज्वरथ
उत्तमज्वरामि ज्वरावः ज्वरामः


कर्मणिएकद्विबहु
प्रथमज्वर्यते ज्वर्येते ज्वर्यन्ते
मध्यमज्वर्यसे ज्वर्येथे ज्वर्यध्वे
उत्तमज्वर्ये ज्वर्यावहे ज्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्वरत् अज्वरताम् अज्वरन्
मध्यमअज्वरः अज्वरतम् अज्वरत
उत्तमअज्वरम् अज्वराव अज्वराम


कर्मणिएकद्विबहु
प्रथमअज्वर्यत अज्वर्येताम् अज्वर्यन्त
मध्यमअज्वर्यथाः अज्वर्येथाम् अज्वर्यध्वम्
उत्तमअज्वर्ये अज्वर्यावहि अज्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्वरेत् ज्वरेताम् ज्वरेयुः
मध्यमज्वरेः ज्वरेतम् ज्वरेत
उत्तमज्वरेयम् ज्वरेव ज्वरेम


कर्मणिएकद्विबहु
प्रथमज्वर्येत ज्वर्येयाताम् ज्वर्येरन्
मध्यमज्वर्येथाः ज्वर्येयाथाम् ज्वर्येध्वम्
उत्तमज्वर्येय ज्वर्येवहि ज्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्वरतु ज्वरताम् ज्वरन्तु
मध्यमज्वर ज्वरतम् ज्वरत
उत्तमज्वराणि ज्वराव ज्वराम


कर्मणिएकद्विबहु
प्रथमज्वर्यताम् ज्वर्येताम् ज्वर्यन्ताम्
मध्यमज्वर्यस्व ज्वर्येथाम् ज्वर्यध्वम्
उत्तमज्वर्यै ज्वर्यावहै ज्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्वरिष्यति ज्वरिष्यतः ज्वरिष्यन्ति
मध्यमज्वरिष्यसि ज्वरिष्यथः ज्वरिष्यथ
उत्तमज्वरिष्यामि ज्वरिष्यावः ज्वरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्वरिता ज्वरितारौ ज्वरितारः
मध्यमज्वरितासि ज्वरितास्थः ज्वरितास्थ
उत्तमज्वरितास्मि ज्वरितास्वः ज्वरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजज्वार जज्वरतुः जज्वरुः
मध्यमजज्वरिथ जज्वरथुः जज्वर
उत्तमजज्वार जज्वर जज्वरिव जज्वरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्वर्यात् ज्वर्यास्ताम् ज्वर्यासुः
मध्यमज्वर्याः ज्वर्यास्तम् ज्वर्यास्त
उत्तमज्वर्यासम् ज्वर्यास्व ज्वर्यास्म

कृदन्त

क्त
ज्वर्त m. n. ज्वर्ता f.

क्त
जूर्ण m. n. जूर्णा f.

क्तवतु
जूर्णवत् m. n. जूर्णवती f.

क्तवतु
ज्वर्तवत् m. n. ज्वर्तवती f.

शतृ
ज्वरत् m. n. ज्वरन्ती f.

शानच् कर्मणि
ज्वर्यमाण m. n. ज्वर्यमाणा f.

लुडादेश पर
ज्वरिष्यत् m. n. ज्वरिष्यन्ती f.

तव्य
ज्वरितव्य m. n. ज्वरितव्या f.

यत्
ज्वार्य m. n. ज्वार्या f.

अनीयर्
ज्वरणीय m. n. ज्वरणीया f.

लिडादेश पर
जज्वर्वस् m. n. जज्वरुषी f.

अव्यय

तुमुन्
ज्वरितुम्

क्त्वा
ज्वर्त्वा

क्त्वा
जूर्त्वा

ल्यप्
॰ज्वर्य

ल्यप्
॰जूर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria