तिङन्तावली ?जुञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजुञ्चयति जुञ्चयतः जुञ्चयन्ति
मध्यमजुञ्चयसि जुञ्चयथः जुञ्चयथ
उत्तमजुञ्चयामि जुञ्चयावः जुञ्चयामः


आत्मनेपदेएकद्विबहु
प्रथमजुञ्चयते जुञ्चयेते जुञ्चयन्ते
मध्यमजुञ्चयसे जुञ्चयेथे जुञ्चयध्वे
उत्तमजुञ्चये जुञ्चयावहे जुञ्चयामहे


कर्मणिएकद्विबहु
प्रथमजोच्यते जोच्येते जोच्यन्ते
मध्यमजोच्यसे जोच्येथे जोच्यध्वे
उत्तमजोच्ये जोच्यावहे जोच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजुञ्चयत् अजुञ्चयताम् अजुञ्चयन्
मध्यमअजुञ्चयः अजुञ्चयतम् अजुञ्चयत
उत्तमअजुञ्चयम् अजुञ्चयाव अजुञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअजुञ्चयत अजुञ्चयेताम् अजुञ्चयन्त
मध्यमअजुञ्चयथाः अजुञ्चयेथाम् अजुञ्चयध्वम्
उत्तमअजुञ्चये अजुञ्चयावहि अजुञ्चयामहि


कर्मणिएकद्विबहु
प्रथमअजोच्यत अजोच्येताम् अजोच्यन्त
मध्यमअजोच्यथाः अजोच्येथाम् अजोच्यध्वम्
उत्तमअजोच्ये अजोच्यावहि अजोच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजुञ्चयेत् जुञ्चयेताम् जुञ्चयेयुः
मध्यमजुञ्चयेः जुञ्चयेतम् जुञ्चयेत
उत्तमजुञ्चयेयम् जुञ्चयेव जुञ्चयेम


आत्मनेपदेएकद्विबहु
प्रथमजुञ्चयेत जुञ्चयेयाताम् जुञ्चयेरन्
मध्यमजुञ्चयेथाः जुञ्चयेयाथाम् जुञ्चयेध्वम्
उत्तमजुञ्चयेय जुञ्चयेवहि जुञ्चयेमहि


कर्मणिएकद्विबहु
प्रथमजोच्येत जोच्येयाताम् जोच्येरन्
मध्यमजोच्येथाः जोच्येयाथाम् जोच्येध्वम्
उत्तमजोच्येय जोच्येवहि जोच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजुञ्चयतु जुञ्चयताम् जुञ्चयन्तु
मध्यमजुञ्चय जुञ्चयतम् जुञ्चयत
उत्तमजुञ्चयानि जुञ्चयाव जुञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमजुञ्चयताम् जुञ्चयेताम् जुञ्चयन्ताम्
मध्यमजुञ्चयस्व जुञ्चयेथाम् जुञ्चयध्वम्
उत्तमजुञ्चयै जुञ्चयावहै जुञ्चयामहै


कर्मणिएकद्विबहु
प्रथमजोच्यताम् जोच्येताम् जोच्यन्ताम्
मध्यमजोच्यस्व जोच्येथाम् जोच्यध्वम्
उत्तमजोच्यै जोच्यावहै जोच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजुञ्चयिष्यति जुञ्चयिष्यतः जुञ्चयिष्यन्ति
मध्यमजुञ्चयिष्यसि जुञ्चयिष्यथः जुञ्चयिष्यथ
उत्तमजुञ्चयिष्यामि जुञ्चयिष्यावः जुञ्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजुञ्चयिष्यते जुञ्चयिष्येते जुञ्चयिष्यन्ते
मध्यमजुञ्चयिष्यसे जुञ्चयिष्येथे जुञ्चयिष्यध्वे
उत्तमजुञ्चयिष्ये जुञ्चयिष्यावहे जुञ्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजुञ्चयिता जुञ्चयितारौ जुञ्चयितारः
मध्यमजुञ्चयितासि जुञ्चयितास्थः जुञ्चयितास्थ
उत्तमजुञ्चयितास्मि जुञ्चयितास्वः जुञ्चयितास्मः

कृदन्त

क्त
जोचित m. n. जोचिता f.

क्तवतु
जोचितवत् m. n. जोचितवती f.

शतृ
जुञ्चयत् m. n. जुञ्चयन्ती f.

शानच्
जुञ्चयमान m. n. जुञ्चयमाना f.

शानच् कर्मणि
जोच्यमान m. n. जोच्यमाना f.

लुडादेश पर
जुञ्चयिष्यत् m. n. जुञ्चयिष्यन्ती f.

लुडादेश आत्म
जुञ्चयिष्यमाण m. n. जुञ्चयिष्यमाणा f.

तव्य
जुञ्चयितव्य m. n. जुञ्चयितव्या f.

यत्
जोच्य m. n. जोच्या f.

अनीयर्
जोचनीय m. n. जोचनीया f.

अव्यय

तुमुन्
जुञ्चयितुम्

क्त्वा
जोचयित्वा

ल्यप्
॰जोच्य

लिट्
जुञ्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria