तिङन्तावली ?जिम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजेमति जेमतः जेमन्ति
मध्यमजेमसि जेमथः जेमथ
उत्तमजेमामि जेमावः जेमामः


आत्मनेपदेएकद्विबहु
प्रथमजेमते जेमेते जेमन्ते
मध्यमजेमसे जेमेथे जेमध्वे
उत्तमजेमे जेमावहे जेमामहे


कर्मणिएकद्विबहु
प्रथमजिम्यते जिम्येते जिम्यन्ते
मध्यमजिम्यसे जिम्येथे जिम्यध्वे
उत्तमजिम्ये जिम्यावहे जिम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजेमत् अजेमताम् अजेमन्
मध्यमअजेमः अजेमतम् अजेमत
उत्तमअजेमम् अजेमाव अजेमाम


आत्मनेपदेएकद्विबहु
प्रथमअजेमत अजेमेताम् अजेमन्त
मध्यमअजेमथाः अजेमेथाम् अजेमध्वम्
उत्तमअजेमे अजेमावहि अजेमामहि


कर्मणिएकद्विबहु
प्रथमअजिम्यत अजिम्येताम् अजिम्यन्त
मध्यमअजिम्यथाः अजिम्येथाम् अजिम्यध्वम्
उत्तमअजिम्ये अजिम्यावहि अजिम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजेमेत् जेमेताम् जेमेयुः
मध्यमजेमेः जेमेतम् जेमेत
उत्तमजेमेयम् जेमेव जेमेम


आत्मनेपदेएकद्विबहु
प्रथमजेमेत जेमेयाताम् जेमेरन्
मध्यमजेमेथाः जेमेयाथाम् जेमेध्वम्
उत्तमजेमेय जेमेवहि जेमेमहि


कर्मणिएकद्विबहु
प्रथमजिम्येत जिम्येयाताम् जिम्येरन्
मध्यमजिम्येथाः जिम्येयाथाम् जिम्येध्वम्
उत्तमजिम्येय जिम्येवहि जिम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजेमतु जेमताम् जेमन्तु
मध्यमजेम जेमतम् जेमत
उत्तमजेमानि जेमाव जेमाम


आत्मनेपदेएकद्विबहु
प्रथमजेमताम् जेमेताम् जेमन्ताम्
मध्यमजेमस्व जेमेथाम् जेमध्वम्
उत्तमजेमै जेमावहै जेमामहै


कर्मणिएकद्विबहु
प्रथमजिम्यताम् जिम्येताम् जिम्यन्ताम्
मध्यमजिम्यस्व जिम्येथाम् जिम्यध्वम्
उत्तमजिम्यै जिम्यावहै जिम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजेमिष्यति जेमिष्यतः जेमिष्यन्ति
मध्यमजेमिष्यसि जेमिष्यथः जेमिष्यथ
उत्तमजेमिष्यामि जेमिष्यावः जेमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजेमिष्यते जेमिष्येते जेमिष्यन्ते
मध्यमजेमिष्यसे जेमिष्येथे जेमिष्यध्वे
उत्तमजेमिष्ये जेमिष्यावहे जेमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजेमिता जेमितारौ जेमितारः
मध्यमजेमितासि जेमितास्थः जेमितास्थ
उत्तमजेमितास्मि जेमितास्वः जेमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजेम जिजिमतुः जिजिमुः
मध्यमजिजेमिथ जिजिमथुः जिजिम
उत्तमजिजेम जिजिमिव जिजिमिम


आत्मनेपदेएकद्विबहु
प्रथमजिजिमे जिजिमाते जिजिमिरे
मध्यमजिजिमिषे जिजिमाथे जिजिमिध्वे
उत्तमजिजिमे जिजिमिवहे जिजिमिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजिम्यात् जिम्यास्ताम् जिम्यासुः
मध्यमजिम्याः जिम्यास्तम् जिम्यास्त
उत्तमजिम्यासम् जिम्यास्व जिम्यास्म

कृदन्त

क्त
जिन्त m. n. जिन्ता f.

क्तवतु
जिन्तवत् m. n. जिन्तवती f.

शतृ
जेमत् m. n. जेमन्ती f.

शानच्
जेममान m. n. जेममाना f.

शानच् कर्मणि
जिम्यमान m. n. जिम्यमाना f.

लुडादेश पर
जेमिष्यत् m. n. जेमिष्यन्ती f.

लुडादेश आत्म
जेमिष्यमाण m. n. जेमिष्यमाणा f.

तव्य
जेमितव्य m. n. जेमितव्या f.

यत्
जेम्य m. n. जेम्या f.

अनीयर्
जेमनीय m. n. जेमनीया f.

लिडादेश पर
जिजिन्वस् m. n. जिजिमुषी f.

लिडादेश आत्म
जिजिमान m. n. जिजिमाना f.

अव्यय

तुमुन्
जेमितुम्

क्त्वा
जिन्त्वा

ल्यप्
॰जिम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria