तिङन्तावली जि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजयति जयतः जयन्ति
मध्यमजयसि जयथः जयथ
उत्तमजयामि जयावः जयामः


आत्मनेपदेएकद्विबहु
प्रथमजयते जयेते जयन्ते
मध्यमजयसे जयेथे जयध्वे
उत्तमजये जयावहे जयामहे


कर्मणिएकद्विबहु
प्रथमजीयते जीयेते जीयन्ते
मध्यमजीयसे जीयेथे जीयध्वे
उत्तमजीये जीयावहे जीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजयत् अजयताम् अजयन्
मध्यमअजयः अजयतम् अजयत
उत्तमअजयम् अजयाव अजयाम


आत्मनेपदेएकद्विबहु
प्रथमअजयत अजयेताम् अजयन्त
मध्यमअजयथाः अजयेथाम् अजयध्वम्
उत्तमअजये अजयावहि अजयामहि


कर्मणिएकद्विबहु
प्रथमअजीयत अजीयेताम् अजीयन्त
मध्यमअजीयथाः अजीयेथाम् अजीयध्वम्
उत्तमअजीये अजीयावहि अजीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजयेत् जयेताम् जयेयुः
मध्यमजयेः जयेतम् जयेत
उत्तमजयेयम् जयेव जयेम


आत्मनेपदेएकद्विबहु
प्रथमजयेत जयेयाताम् जयेरन्
मध्यमजयेथाः जयेयाथाम् जयेध्वम्
उत्तमजयेय जयेवहि जयेमहि


कर्मणिएकद्विबहु
प्रथमजीयेत जीयेयाताम् जीयेरन्
मध्यमजीयेथाः जीयेयाथाम् जीयेध्वम्
उत्तमजीयेय जीयेवहि जीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजयतु जयताम् जयन्तु
मध्यमजय जयतम् जयत
उत्तमजयानि जयाव जयाम


आत्मनेपदेएकद्विबहु
प्रथमजयताम् जयेताम् जयन्ताम्
मध्यमजयस्व जयेथाम् जयध्वम्
उत्तमजयै जयावहै जयामहै


कर्मणिएकद्विबहु
प्रथमजीयताम् जीयेताम् जीयन्ताम्
मध्यमजीयस्व जीयेथाम् जीयध्वम्
उत्तमजीयै जीयावहै जीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजेष्यति जयिष्यति जेष्यतः जयिष्यतः जेष्यन्ति जयिष्यन्ति
मध्यमजेष्यसि जयिष्यसि जेष्यथः जयिष्यथः जेष्यथ जयिष्यथ
उत्तमजेष्यामि जयिष्यामि जेष्यावः जयिष्यावः जेष्यामः जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजेष्यते जयिष्यते जेष्येते जयिष्येते जेष्यन्ते जयिष्यन्ते
मध्यमजेष्यसे जयिष्यसे जेष्येथे जयिष्येथे जेष्यध्वे जयिष्यध्वे
उत्तमजेष्ये जयिष्ये जेष्यावहे जयिष्यावहे जेष्यामहे जयिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअजेष्यत् अजयिष्यत् अजेष्यताम् अजयिष्यताम् अजेष्यन् अजयिष्यन्
मध्यमअजेष्यः अजयिष्यः अजेष्यतम् अजयिष्यतम् अजेष्यत अजयिष्यत
उत्तमअजेष्यम् अजयिष्यम् अजेष्याव अजयिष्याव अजेष्याम अजयिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअजेष्यत अजयिष्यत अजेष्येताम् अजयिष्येताम् अजेष्यन्त अजयिष्यन्त
मध्यमअजेष्यथाः अजयिष्यथाः अजेष्येथाम् अजयिष्येथाम् अजेष्यध्वम् अजयिष्यध्वम्
उत्तमअजेष्ये अजयिष्ये अजेष्यावहि अजयिष्यावहि अजेष्यामहि अजयिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमजेता जयिता जेतारौ जयितारौ जेतारः जयितारः
मध्यमजेतासि जयितासि जेतास्थः जयितास्थः जेतास्थ जयितास्थ
उत्तमजेतास्मि जयितास्मि जेतास्वः जयितास्वः जेतास्मः जयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिगाय जिग्यतुः जिग्युः
मध्यमजिगेथ जिगयिथ जिग्यथुः जिग्य
उत्तमजिगाय जिगय जिग्यिव जिगयिव जिग्यिम जिगयिम


आत्मनेपदेएकद्विबहु
प्रथमजिग्ये जिग्याते जिग्यिरे
मध्यमजिग्यिषे जिग्याथे जिग्यिध्वे
उत्तमजिग्ये जिग्यिवहे जिग्यिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजैषीत् अजीजयत् अजैष्टाम् अजीजयताम् अजैषुः अजीजयन्
मध्यमअजैषीः अजीजयः अजैष्टम् अजीजयतम् अजैष्ट अजीजयत
उत्तमअजैषम् अजीजयम् अजैष्व अजीजयाव अजैष्म अजीजयाम


आत्मनेपदेएकद्विबहु
प्रथमअजेष्ट अजीजयत अजेषाताम् अजीजयेताम् अजेषत अजीजयन्त
मध्यमअजेष्ठाः अजीजयथाः अजेषाथाम् अजीजयेथाम् अजेढ्वम् अजीजयध्वम्
उत्तमअजेषि अजीजये अजेष्वहि अजीजयावहि अजेष्महि अजीजयामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजीयात् जीयास्ताम् जीयासुः
मध्यमजीयाः जीयास्तम् जीयास्त
उत्तमजीयासम् जीयास्व जीयास्म

कृदन्त

क्त
जित m. n. जिता f.

क्तवतु
जितवत् m. n. जितवती f.

शतृ
जयत् m. n. जयन्ती f.

शानच्
जयमान m. n. जयमाना f.

शानच् कर्मणि
जीयमान m. n. जीयमाना f.

लुडादेश पर
जेष्यत् m. n. जेष्यन्ती f.

लुडादेश पर
जयिष्यत् m. n. जयिष्यन्ती f.

लुडादेश आत्म
जयिष्यमाण m. n. जयिष्यमाणा f.

लुडादेश आत्म
जेष्यमाण m. n. जेष्यमाणा f.

तव्य
जेतव्य m. n. जेतव्या f.

तव्य
जयितव्य m. n. जयितव्या f.

यत्
जेय m. n. जेया f.

अनीयर्
जयनीय m. n. जयनीया f.

यत्
जित्य m. n. जित्या f.

यत्
जय्य m. n. जय्या f.

लिडादेश पर
जिगिवस् m. n. जिग्युषी f.

लिडादेश आत्म
जिग्यान m. n. जिग्याना f.

अव्यय

तुमुन्
जेतुम्

तुमुन्
जयितुम्

क्त्वा
जित्वा

ल्यप्
॰जित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजापयति जापयतः जापयन्ति
मध्यमजापयसि जापयथः जापयथ
उत्तमजापयामि जापयावः जापयामः


आत्मनेपदेएकद्विबहु
प्रथमजापयते जापयेते जापयन्ते
मध्यमजापयसे जापयेथे जापयध्वे
उत्तमजापये जापयावहे जापयामहे


कर्मणिएकद्विबहु
प्रथमजाप्यते जाप्येते जाप्यन्ते
मध्यमजाप्यसे जाप्येथे जाप्यध्वे
उत्तमजाप्ये जाप्यावहे जाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजापयत् अजापयताम् अजापयन्
मध्यमअजापयः अजापयतम् अजापयत
उत्तमअजापयम् अजापयाव अजापयाम


आत्मनेपदेएकद्विबहु
प्रथमअजापयत अजापयेताम् अजापयन्त
मध्यमअजापयथाः अजापयेथाम् अजापयध्वम्
उत्तमअजापये अजापयावहि अजापयामहि


कर्मणिएकद्विबहु
प्रथमअजाप्यत अजाप्येताम् अजाप्यन्त
मध्यमअजाप्यथाः अजाप्येथाम् अजाप्यध्वम्
उत्तमअजाप्ये अजाप्यावहि अजाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजापयेत् जापयेताम् जापयेयुः
मध्यमजापयेः जापयेतम् जापयेत
उत्तमजापयेयम् जापयेव जापयेम


आत्मनेपदेएकद्विबहु
प्रथमजापयेत जापयेयाताम् जापयेरन्
मध्यमजापयेथाः जापयेयाथाम् जापयेध्वम्
उत्तमजापयेय जापयेवहि जापयेमहि


कर्मणिएकद्विबहु
प्रथमजाप्येत जाप्येयाताम् जाप्येरन्
मध्यमजाप्येथाः जाप्येयाथाम् जाप्येध्वम्
उत्तमजाप्येय जाप्येवहि जाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजापयतु जापयताम् जापयन्तु
मध्यमजापय जापयतम् जापयत
उत्तमजापयानि जापयाव जापयाम


आत्मनेपदेएकद्विबहु
प्रथमजापयताम् जापयेताम् जापयन्ताम्
मध्यमजापयस्व जापयेथाम् जापयध्वम्
उत्तमजापयै जापयावहै जापयामहै


कर्मणिएकद्विबहु
प्रथमजाप्यताम् जाप्येताम् जाप्यन्ताम्
मध्यमजाप्यस्व जाप्येथाम् जाप्यध्वम्
उत्तमजाप्यै जाप्यावहै जाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजापयिष्यति जापयिष्यतः जापयिष्यन्ति
मध्यमजापयिष्यसि जापयिष्यथः जापयिष्यथ
उत्तमजापयिष्यामि जापयिष्यावः जापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजापयिष्यते जापयिष्येते जापयिष्यन्ते
मध्यमजापयिष्यसे जापयिष्येथे जापयिष्यध्वे
उत्तमजापयिष्ये जापयिष्यावहे जापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजापयिता जापयितारौ जापयितारः
मध्यमजापयितासि जापयितास्थः जापयितास्थ
उत्तमजापयितास्मि जापयितास्वः जापयितास्मः

कृदन्त

क्त
जापित m. n. जापिता f.

क्तवतु
जापितवत् m. n. जापितवती f.

शतृ
जापयत् m. n. जापयन्ती f.

शानच्
जापयमान m. n. जापयमाना f.

शानच् कर्मणि
जाप्यमान m. n. जाप्यमाना f.

लुडादेश पर
जापयिष्यत् m. n. जापयिष्यन्ती f.

लुडादेश आत्म
जापयिष्यमाण m. n. जापयिष्यमाणा f.

यत्
जाप्य m. n. जाप्या f.

अनीयर्
जापनीय m. n. जापनीया f.

तव्य
जापयितव्य m. n. जापयितव्या f.

अव्यय

तुमुन्
जापयितुम्

क्त्वा
जापयित्वा

ल्यप्
॰जाप्य

लिट्
जापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषति जिगीषतः जिगीषन्ति
मध्यमजिगीषसि जिगीषथः जिगीषथ
उत्तमजिगीषामि जिगीषावः जिगीषामः


आत्मनेपदेएकद्विबहु
प्रथमजिगीषते जिगीषेते जिगीषन्ते
मध्यमजिगीषसे जिगीषेथे जिगीषध्वे
उत्तमजिगीषे जिगीषावहे जिगीषामहे


कर्मणिएकद्विबहु
प्रथमजिगीष्यते जिगीष्येते जिगीष्यन्ते
मध्यमजिगीष्यसे जिगीष्येथे जिगीष्यध्वे
उत्तमजिगीष्ये जिगीष्यावहे जिगीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगीषत् अजिगीषताम् अजिगीषन्
मध्यमअजिगीषः अजिगीषतम् अजिगीषत
उत्तमअजिगीषम् अजिगीषाव अजिगीषाम


आत्मनेपदेएकद्विबहु
प्रथमअजिगीषत अजिगीषेताम् अजिगीषन्त
मध्यमअजिगीषथाः अजिगीषेथाम् अजिगीषध्वम्
उत्तमअजिगीषे अजिगीषावहि अजिगीषामहि


कर्मणिएकद्विबहु
प्रथमअजिगीष्यत अजिगीष्येताम् अजिगीष्यन्त
मध्यमअजिगीष्यथाः अजिगीष्येथाम् अजिगीष्यध्वम्
उत्तमअजिगीष्ये अजिगीष्यावहि अजिगीष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगीषेत् जिगीषेताम् जिगीषेयुः
मध्यमजिगीषेः जिगीषेतम् जिगीषेत
उत्तमजिगीषेयम् जिगीषेव जिगीषेम


आत्मनेपदेएकद्विबहु
प्रथमजिगीषेत जिगीषेयाताम् जिगीषेरन्
मध्यमजिगीषेथाः जिगीषेयाथाम् जिगीषेध्वम्
उत्तमजिगीषेय जिगीषेवहि जिगीषेमहि


कर्मणिएकद्विबहु
प्रथमजिगीष्येत जिगीष्येयाताम् जिगीष्येरन्
मध्यमजिगीष्येथाः जिगीष्येयाथाम् जिगीष्येध्वम्
उत्तमजिगीष्येय जिगीष्येवहि जिगीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषतु जिगीषताम् जिगीषन्तु
मध्यमजिगीष जिगीषतम् जिगीषत
उत्तमजिगीषाणि जिगीषाव जिगीषाम


आत्मनेपदेएकद्विबहु
प्रथमजिगीषताम् जिगीषेताम् जिगीषन्ताम्
मध्यमजिगीषस्व जिगीषेथाम् जिगीषध्वम्
उत्तमजिगीषै जिगीषावहै जिगीषामहै


कर्मणिएकद्विबहु
प्रथमजिगीष्यताम् जिगीष्येताम् जिगीष्यन्ताम्
मध्यमजिगीष्यस्व जिगीष्येथाम् जिगीष्यध्वम्
उत्तमजिगीष्यै जिगीष्यावहै जिगीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिगीष्यति जिगीष्यतः जिगीष्यन्ति
मध्यमजिगीष्यसि जिगीष्यथः जिगीष्यथ
उत्तमजिगीष्यामि जिगीष्यावः जिगीष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजिगीष्यते जिगीष्येते जिगीष्यन्ते
मध्यमजिगीष्यसे जिगीष्येथे जिगीष्यध्वे
उत्तमजिगीष्ये जिगीष्यावहे जिगीष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषिता जिगीषितारौ जिगीषितारः
मध्यमजिगीषितासि जिगीषितास्थः जिगीषितास्थ
उत्तमजिगीषितास्मि जिगीषितास्वः जिगीषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिगीष जिजिगीषतुः जिजिगीषुः
मध्यमजिजिगीषिथ जिजिगीषथुः जिजिगीष
उत्तमजिजिगीष जिजिगीषिव जिजिगीषिम


आत्मनेपदेएकद्विबहु
प्रथमजिजिगीषे जिजिगीषाते जिजिगीषिरे
मध्यमजिजिगीषिषे जिजिगीषाथे जिजिगीषिध्वे
उत्तमजिजिगीषे जिजिगीषिवहे जिजिगीषिमहे

कृदन्त

क्त
जिगीषित m. n. जिगीषिता f.

क्तवतु
जिगीषितवत् m. n. जिगीषितवती f.

शतृ
जिगीषत् m. n. जिगीषन्ती f.

शानच्
जिगीषमाण m. n. जिगीषमाणा f.

शानच् कर्मणि
जिगीष्यमाण m. n. जिगीष्यमाणा f.

लुडादेश पर
जिगीष्यत् m. n. जिगीष्यन्ती f.

अनीयर्
जिगीषणीय m. n. जिगीषणीया f.

यत्
जिगीष्य m. n. जिगीष्या f.

तव्य
जिगीषितव्य m. n. जिगीषितव्या f.

लिडादेश पर
जिजिगीष्वस् m. n. जिजिगीषुषी f.

लिडादेश आत्म
जिजिगीषाण m. n. जिजिगीषाणा f.

अव्यय

तुमुन्
जिगीषितुम्

क्त्वा
जिगीषित्वा

ल्यप्
॰जिगीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria