तिङन्तावली ?झ्यु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझ्यवति झ्यवतः झ्यवन्ति
मध्यमझ्यवसि झ्यवथः झ्यवथ
उत्तमझ्यवामि झ्यवावः झ्यवामः


आत्मनेपदेएकद्विबहु
प्रथमझ्यवते झ्यवेते झ्यवन्ते
मध्यमझ्यवसे झ्यवेथे झ्यवध्वे
उत्तमझ्यवे झ्यवावहे झ्यवामहे


कर्मणिएकद्विबहु
प्रथमझ्यूयते झ्यूयेते झ्यूयन्ते
मध्यमझ्यूयसे झ्यूयेथे झ्यूयध्वे
उत्तमझ्यूये झ्यूयावहे झ्यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझ्यवत् अझ्यवताम् अझ्यवन्
मध्यमअझ्यवः अझ्यवतम् अझ्यवत
उत्तमअझ्यवम् अझ्यवाव अझ्यवाम


आत्मनेपदेएकद्विबहु
प्रथमअझ्यवत अझ्यवेताम् अझ्यवन्त
मध्यमअझ्यवथाः अझ्यवेथाम् अझ्यवध्वम्
उत्तमअझ्यवे अझ्यवावहि अझ्यवामहि


कर्मणिएकद्विबहु
प्रथमअझ्यूयत अझ्यूयेताम् अझ्यूयन्त
मध्यमअझ्यूयथाः अझ्यूयेथाम् अझ्यूयध्वम्
उत्तमअझ्यूये अझ्यूयावहि अझ्यूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझ्यवेत् झ्यवेताम् झ्यवेयुः
मध्यमझ्यवेः झ्यवेतम् झ्यवेत
उत्तमझ्यवेयम् झ्यवेव झ्यवेम


आत्मनेपदेएकद्विबहु
प्रथमझ्यवेत झ्यवेयाताम् झ्यवेरन्
मध्यमझ्यवेथाः झ्यवेयाथाम् झ्यवेध्वम्
उत्तमझ्यवेय झ्यवेवहि झ्यवेमहि


कर्मणिएकद्विबहु
प्रथमझ्यूयेत झ्यूयेयाताम् झ्यूयेरन्
मध्यमझ्यूयेथाः झ्यूयेयाथाम् झ्यूयेध्वम्
उत्तमझ्यूयेय झ्यूयेवहि झ्यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझ्यवतु झ्यवताम् झ्यवन्तु
मध्यमझ्यव झ्यवतम् झ्यवत
उत्तमझ्यवानि झ्यवाव झ्यवाम


आत्मनेपदेएकद्विबहु
प्रथमझ्यवताम् झ्यवेताम् झ्यवन्ताम्
मध्यमझ्यवस्व झ्यवेथाम् झ्यवध्वम्
उत्तमझ्यवै झ्यवावहै झ्यवामहै


कर्मणिएकद्विबहु
प्रथमझ्यूयताम् झ्यूयेताम् झ्यूयन्ताम्
मध्यमझ्यूयस्व झ्यूयेथाम् झ्यूयध्वम्
उत्तमझ्यूयै झ्यूयावहै झ्यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझ्योष्यति झ्योष्यतः झ्योष्यन्ति
मध्यमझ्योष्यसि झ्योष्यथः झ्योष्यथ
उत्तमझ्योष्यामि झ्योष्यावः झ्योष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझ्योष्यते झ्योष्येते झ्योष्यन्ते
मध्यमझ्योष्यसे झ्योष्येथे झ्योष्यध्वे
उत्तमझ्योष्ये झ्योष्यावहे झ्योष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझ्योता झ्योतारौ झ्योतारः
मध्यमझ्योतासि झ्योतास्थः झ्योतास्थ
उत्तमझ्योतास्मि झ्योतास्वः झ्योतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुझ्याव जुझ्युवतुः जुझ्युवुः
मध्यमजुझ्योथ जुझ्यविथ जुझ्युवथुः जुझ्युव
उत्तमजुझ्याव जुझ्यव जुझ्युव जुझ्यविव जुझ्युम जुझ्यविम


आत्मनेपदेएकद्विबहु
प्रथमजुझ्युवे जुझ्युवाते जुझ्युविरे
मध्यमजुझ्युषे जुझ्युविषे जुझ्युवाथे जुझ्युविध्वे जुझ्युध्वे
उत्तमजुझ्युवे जुझ्युविवहे जुझ्युवहे जुझ्युविमहे जुझ्युमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझ्यूयात् झ्यूयास्ताम् झ्यूयासुः
मध्यमझ्यूयाः झ्यूयास्तम् झ्यूयास्त
उत्तमझ्यूयासम् झ्यूयास्व झ्यूयास्म

कृदन्त

क्त
झ्यूत m. n. झ्यूता f.

क्तवतु
झ्यूतवत् m. n. झ्यूतवती f.

शतृ
झ्यवत् m. n. झ्यवन्ती f.

शानच्
झ्यवमान m. n. झ्यवमाना f.

शानच् कर्मणि
झ्यूयमान m. n. झ्यूयमाना f.

लुडादेश पर
झ्योष्यत् m. n. झ्योष्यन्ती f.

लुडादेश आत्म
झ्योष्यमाण m. n. झ्योष्यमाणा f.

तव्य
झ्योतव्य m. n. झ्योतव्या f.

यत्
झ्यव्य m. n. झ्यव्या f.

अनीयर्
झ्यवनीय m. n. झ्यवनीया f.

लिडादेश पर
जुझ्युवस् m. n. जुझ्यूषी f.

लिडादेश आत्म
जुझ्य्वान m. n. जुझ्य्वाना f.

अव्यय

तुमुन्
झ्योतुम्

क्त्वा
झ्यूत्वा

ल्यप्
॰झ्यूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria