तिङन्तावली जस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजस्यति जस्यतः जस्यन्ति
मध्यमजस्यसि जस्यथः जस्यथ
उत्तमजस्यामि जस्यावः जस्यामः


कर्मणिएकद्विबहु
प्रथमजस्यते जस्येते जस्यन्ते
मध्यमजस्यसे जस्येथे जस्यध्वे
उत्तमजस्ये जस्यावहे जस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजस्यत् अजस्यताम् अजस्यन्
मध्यमअजस्यः अजस्यतम् अजस्यत
उत्तमअजस्यम् अजस्याव अजस्याम


कर्मणिएकद्विबहु
प्रथमअजस्यत अजस्येताम् अजस्यन्त
मध्यमअजस्यथाः अजस्येथाम् अजस्यध्वम्
उत्तमअजस्ये अजस्यावहि अजस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजस्येत् जस्येताम् जस्येयुः
मध्यमजस्येः जस्येतम् जस्येत
उत्तमजस्येयम् जस्येव जस्येम


कर्मणिएकद्विबहु
प्रथमजस्येत जस्येयाताम् जस्येरन्
मध्यमजस्येथाः जस्येयाथाम् जस्येध्वम्
उत्तमजस्येय जस्येवहि जस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजस्यतु जस्यताम् जस्यन्तु
मध्यमजस्य जस्यतम् जस्यत
उत्तमजस्यानि जस्याव जस्याम


कर्मणिएकद्विबहु
प्रथमजस्यताम् जस्येताम् जस्यन्ताम्
मध्यमजस्यस्व जस्येथाम् जस्यध्वम्
उत्तमजस्यै जस्यावहै जस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजसिष्यति जसिष्यतः जसिष्यन्ति
मध्यमजसिष्यसि जसिष्यथः जसिष्यथ
उत्तमजसिष्यामि जसिष्यावः जसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजसिता जसितारौ जसितारः
मध्यमजसितासि जसितास्थः जसितास्थ
उत्तमजसितास्मि जसितास्वः जसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजास जेसतुः जेसुः
मध्यमजेसिथ जजस्थ जेसथुः जेस
उत्तमजजास जजस जेसिव जेसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजस्यात् जस्यास्ताम् जस्यासुः
मध्यमजस्याः जस्यास्तम् जस्यास्त
उत्तमजस्यासम् जस्यास्व जस्यास्म

कृदन्त

क्त
जस्त m. n. जस्ता f.

क्तवतु
जस्तवत् m. n. जस्तवती f.

शतृ
जस्यत् m. n. जस्यन्ती f.

शानच् कर्मणि
जस्यमान m. n. जस्यमाना f.

लुडादेश पर
जसिष्यत् m. n. जसिष्यन्ती f.

तव्य
जसितव्य m. n. जसितव्या f.

यत्
जास्य m. n. जास्या f.

अनीयर्
जसनीय m. n. जसनीया f.

लिडादेश पर
जेसिवस् m. n. जेसुषी f.

अव्यय

तुमुन्
जसितुम्

क्त्वा
जस्त्वा

क्त्वा
जसित्वा

ल्यप्
॰जस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजासयति जासयतः जासयन्ति
मध्यमजासयसि जासयथः जासयथ
उत्तमजासयामि जासयावः जासयामः


आत्मनेपदेएकद्विबहु
प्रथमजासयते जासयेते जासयन्ते
मध्यमजासयसे जासयेथे जासयध्वे
उत्तमजासये जासयावहे जासयामहे


कर्मणिएकद्विबहु
प्रथमजास्यते जास्येते जास्यन्ते
मध्यमजास्यसे जास्येथे जास्यध्वे
उत्तमजास्ये जास्यावहे जास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजासयत् अजासयताम् अजासयन्
मध्यमअजासयः अजासयतम् अजासयत
उत्तमअजासयम् अजासयाव अजासयाम


आत्मनेपदेएकद्विबहु
प्रथमअजासयत अजासयेताम् अजासयन्त
मध्यमअजासयथाः अजासयेथाम् अजासयध्वम्
उत्तमअजासये अजासयावहि अजासयामहि


कर्मणिएकद्विबहु
प्रथमअजास्यत अजास्येताम् अजास्यन्त
मध्यमअजास्यथाः अजास्येथाम् अजास्यध्वम्
उत्तमअजास्ये अजास्यावहि अजास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजासयेत् जासयेताम् जासयेयुः
मध्यमजासयेः जासयेतम् जासयेत
उत्तमजासयेयम् जासयेव जासयेम


आत्मनेपदेएकद्विबहु
प्रथमजासयेत जासयेयाताम् जासयेरन्
मध्यमजासयेथाः जासयेयाथाम् जासयेध्वम्
उत्तमजासयेय जासयेवहि जासयेमहि


कर्मणिएकद्विबहु
प्रथमजास्येत जास्येयाताम् जास्येरन्
मध्यमजास्येथाः जास्येयाथाम् जास्येध्वम्
उत्तमजास्येय जास्येवहि जास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजासयतु जासयताम् जासयन्तु
मध्यमजासय जासयतम् जासयत
उत्तमजासयानि जासयाव जासयाम


आत्मनेपदेएकद्विबहु
प्रथमजासयताम् जासयेताम् जासयन्ताम्
मध्यमजासयस्व जासयेथाम् जासयध्वम्
उत्तमजासयै जासयावहै जासयामहै


कर्मणिएकद्विबहु
प्रथमजास्यताम् जास्येताम् जास्यन्ताम्
मध्यमजास्यस्व जास्येथाम् जास्यध्वम्
उत्तमजास्यै जास्यावहै जास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजासयिष्यति जासयिष्यतः जासयिष्यन्ति
मध्यमजासयिष्यसि जासयिष्यथः जासयिष्यथ
उत्तमजासयिष्यामि जासयिष्यावः जासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजासयिष्यते जासयिष्येते जासयिष्यन्ते
मध्यमजासयिष्यसे जासयिष्येथे जासयिष्यध्वे
उत्तमजासयिष्ये जासयिष्यावहे जासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजासयिता जासयितारौ जासयितारः
मध्यमजासयितासि जासयितास्थः जासयितास्थ
उत्तमजासयितास्मि जासयितास्वः जासयितास्मः

कृदन्त

क्त
जासित m. n. जासिता f.

क्तवतु
जासितवत् m. n. जासितवती f.

शतृ
जासयत् m. n. जासयन्ती f.

शानच्
जासयमान m. n. जासयमाना f.

शानच् कर्मणि
जास्यमान m. n. जास्यमाना f.

लुडादेश पर
जासयिष्यत् m. n. जासयिष्यन्ती f.

लुडादेश आत्म
जासयिष्यमाण m. n. जासयिष्यमाणा f.

यत्
जास्य m. n. जास्या f.

अनीयर्
जासनीय m. n. जासनीया f.

तव्य
जासयितव्य m. n. जासयितव्या f.

अव्यय

तुमुन्
जासयितुम्

क्त्वा
जासयित्वा

ल्यप्
॰जास्य

लिट्
जासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria