तिङन्तावली ?जल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजलयति जलयतः जलयन्ति
मध्यमजलयसि जलयथः जलयथ
उत्तमजलयामि जलयावः जलयामः


आत्मनेपदेएकद्विबहु
प्रथमजलयते जलयेते जलयन्ते
मध्यमजलयसे जलयेथे जलयध्वे
उत्तमजलये जलयावहे जलयामहे


कर्मणिएकद्विबहु
प्रथमजल्यते जल्येते जल्यन्ते
मध्यमजल्यसे जल्येथे जल्यध्वे
उत्तमजल्ये जल्यावहे जल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजलयत् अजलयताम् अजलयन्
मध्यमअजलयः अजलयतम् अजलयत
उत्तमअजलयम् अजलयाव अजलयाम


आत्मनेपदेएकद्विबहु
प्रथमअजलयत अजलयेताम् अजलयन्त
मध्यमअजलयथाः अजलयेथाम् अजलयध्वम्
उत्तमअजलये अजलयावहि अजलयामहि


कर्मणिएकद्विबहु
प्रथमअजल्यत अजल्येताम् अजल्यन्त
मध्यमअजल्यथाः अजल्येथाम् अजल्यध्वम्
उत्तमअजल्ये अजल्यावहि अजल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजलयेत् जलयेताम् जलयेयुः
मध्यमजलयेः जलयेतम् जलयेत
उत्तमजलयेयम् जलयेव जलयेम


आत्मनेपदेएकद्विबहु
प्रथमजलयेत जलयेयाताम् जलयेरन्
मध्यमजलयेथाः जलयेयाथाम् जलयेध्वम्
उत्तमजलयेय जलयेवहि जलयेमहि


कर्मणिएकद्विबहु
प्रथमजल्येत जल्येयाताम् जल्येरन्
मध्यमजल्येथाः जल्येयाथाम् जल्येध्वम्
उत्तमजल्येय जल्येवहि जल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजलयतु जलयताम् जलयन्तु
मध्यमजलय जलयतम् जलयत
उत्तमजलयानि जलयाव जलयाम


आत्मनेपदेएकद्विबहु
प्रथमजलयताम् जलयेताम् जलयन्ताम्
मध्यमजलयस्व जलयेथाम् जलयध्वम्
उत्तमजलयै जलयावहै जलयामहै


कर्मणिएकद्विबहु
प्रथमजल्यताम् जल्येताम् जल्यन्ताम्
मध्यमजल्यस्व जल्येथाम् जल्यध्वम्
उत्तमजल्यै जल्यावहै जल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजलयिष्यति जलयिष्यतः जलयिष्यन्ति
मध्यमजलयिष्यसि जलयिष्यथः जलयिष्यथ
उत्तमजलयिष्यामि जलयिष्यावः जलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजलयिष्यते जलयिष्येते जलयिष्यन्ते
मध्यमजलयिष्यसे जलयिष्येथे जलयिष्यध्वे
उत्तमजलयिष्ये जलयिष्यावहे जलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजलयिता जलयितारौ जलयितारः
मध्यमजलयितासि जलयितास्थः जलयितास्थ
उत्तमजलयितास्मि जलयितास्वः जलयितास्मः

कृदन्त

क्त
जलित m. n. जलिता f.

क्तवतु
जलितवत् m. n. जलितवती f.

शतृ
जलयत् m. n. जलयन्ती f.

शानच्
जलयमान m. n. जलयमाना f.

शानच् कर्मणि
जल्यमान m. n. जल्यमाना f.

लुडादेश पर
जलयिष्यत् m. n. जलयिष्यन्ती f.

लुडादेश आत्म
जलयिष्यमाण m. n. जलयिष्यमाणा f.

तव्य
जलयितव्य m. n. जलयितव्या f.

यत्
जल्य m. n. जल्या f.

अनीयर्
जलनीय m. n. जलनीया f.

अव्यय

तुमुन्
जलयितुम्

क्त्वा
जलयित्वा

ल्यप्
॰जलय्य

लिट्
जलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria