तिङन्तावली ?जज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजजति जजतः जजन्ति
मध्यमजजसि जजथः जजथ
उत्तमजजामि जजावः जजामः


आत्मनेपदेएकद्विबहु
प्रथमजजते जजेते जजन्ते
मध्यमजजसे जजेथे जजध्वे
उत्तमजजे जजावहे जजामहे


कर्मणिएकद्विबहु
प्रथमजज्यते जज्येते जज्यन्ते
मध्यमजज्यसे जज्येथे जज्यध्वे
उत्तमजज्ये जज्यावहे जज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजजत् अजजताम् अजजन्
मध्यमअजजः अजजतम् अजजत
उत्तमअजजम् अजजाव अजजाम


आत्मनेपदेएकद्विबहु
प्रथमअजजत अजजेताम् अजजन्त
मध्यमअजजथाः अजजेथाम् अजजध्वम्
उत्तमअजजे अजजावहि अजजामहि


कर्मणिएकद्विबहु
प्रथमअजज्यत अजज्येताम् अजज्यन्त
मध्यमअजज्यथाः अजज्येथाम् अजज्यध्वम्
उत्तमअजज्ये अजज्यावहि अजज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजजेत् जजेताम् जजेयुः
मध्यमजजेः जजेतम् जजेत
उत्तमजजेयम् जजेव जजेम


आत्मनेपदेएकद्विबहु
प्रथमजजेत जजेयाताम् जजेरन्
मध्यमजजेथाः जजेयाथाम् जजेध्वम्
उत्तमजजेय जजेवहि जजेमहि


कर्मणिएकद्विबहु
प्रथमजज्येत जज्येयाताम् जज्येरन्
मध्यमजज्येथाः जज्येयाथाम् जज्येध्वम्
उत्तमजज्येय जज्येवहि जज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजजतु जजताम् जजन्तु
मध्यमजज जजतम् जजत
उत्तमजजानि जजाव जजाम


आत्मनेपदेएकद्विबहु
प्रथमजजताम् जजेताम् जजन्ताम्
मध्यमजजस्व जजेथाम् जजध्वम्
उत्तमजजै जजावहै जजामहै


कर्मणिएकद्विबहु
प्रथमजज्यताम् जज्येताम् जज्यन्ताम्
मध्यमजज्यस्व जज्येथाम् जज्यध्वम्
उत्तमजज्यै जज्यावहै जज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजजिष्यति जजिष्यतः जजिष्यन्ति
मध्यमजजिष्यसि जजिष्यथः जजिष्यथ
उत्तमजजिष्यामि जजिष्यावः जजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजजिष्यते जजिष्येते जजिष्यन्ते
मध्यमजजिष्यसे जजिष्येथे जजिष्यध्वे
उत्तमजजिष्ये जजिष्यावहे जजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजजिता जजितारौ जजितारः
मध्यमजजितासि जजितास्थः जजितास्थ
उत्तमजजितास्मि जजितास्वः जजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाज जेजतुः जेजुः
मध्यमजेजिथ जजक्थ जेजथुः जेज
उत्तमजजाज जजज जेजिव जेजिम


आत्मनेपदेएकद्विबहु
प्रथमजेजे जेजाते जेजिरे
मध्यमजेजिषे जेजाथे जेजिध्वे
उत्तमजेजे जेजिवहे जेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजज्यात् जज्यास्ताम् जज्यासुः
मध्यमजज्याः जज्यास्तम् जज्यास्त
उत्तमजज्यासम् जज्यास्व जज्यास्म

कृदन्त

क्त
जक्त m. n. जक्ता f.

क्तवतु
जक्तवत् m. n. जक्तवती f.

शतृ
जजत् m. n. जजन्ती f.

शानच्
जजमान m. n. जजमाना f.

शानच् कर्मणि
जज्यमान m. n. जज्यमाना f.

लुडादेश पर
जजिष्यत् m. n. जजिष्यन्ती f.

लुडादेश आत्म
जजिष्यमाण m. n. जजिष्यमाणा f.

तव्य
जजितव्य m. n. जजितव्या f.

यत्
जाग्य m. n. जाग्या f.

अनीयर्
जजनीय m. n. जजनीया f.

लिडादेश पर
जेजिवस् m. n. जेजुषी f.

लिडादेश आत्म
जेजान m. n. जेजाना f.

अव्यय

तुमुन्
जजितुम्

क्त्वा
जक्त्वा

ल्यप्
॰जज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria