तिङन्तावली ?जट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजटति जटतः जटन्ति
मध्यमजटसि जटथः जटथ
उत्तमजटामि जटावः जटामः


आत्मनेपदेएकद्विबहु
प्रथमजटते जटेते जटन्ते
मध्यमजटसे जटेथे जटध्वे
उत्तमजटे जटावहे जटामहे


कर्मणिएकद्विबहु
प्रथमजट्यते जट्येते जट्यन्ते
मध्यमजट्यसे जट्येथे जट्यध्वे
उत्तमजट्ये जट्यावहे जट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजटत् अजटताम् अजटन्
मध्यमअजटः अजटतम् अजटत
उत्तमअजटम् अजटाव अजटाम


आत्मनेपदेएकद्विबहु
प्रथमअजटत अजटेताम् अजटन्त
मध्यमअजटथाः अजटेथाम् अजटध्वम्
उत्तमअजटे अजटावहि अजटामहि


कर्मणिएकद्विबहु
प्रथमअजट्यत अजट्येताम् अजट्यन्त
मध्यमअजट्यथाः अजट्येथाम् अजट्यध्वम्
उत्तमअजट्ये अजट्यावहि अजट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजटेत् जटेताम् जटेयुः
मध्यमजटेः जटेतम् जटेत
उत्तमजटेयम् जटेव जटेम


आत्मनेपदेएकद्विबहु
प्रथमजटेत जटेयाताम् जटेरन्
मध्यमजटेथाः जटेयाथाम् जटेध्वम्
उत्तमजटेय जटेवहि जटेमहि


कर्मणिएकद्विबहु
प्रथमजट्येत जट्येयाताम् जट्येरन्
मध्यमजट्येथाः जट्येयाथाम् जट्येध्वम्
उत्तमजट्येय जट्येवहि जट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजटतु जटताम् जटन्तु
मध्यमजट जटतम् जटत
उत्तमजटानि जटाव जटाम


आत्मनेपदेएकद्विबहु
प्रथमजटताम् जटेताम् जटन्ताम्
मध्यमजटस्व जटेथाम् जटध्वम्
उत्तमजटै जटावहै जटामहै


कर्मणिएकद्विबहु
प्रथमजट्यताम् जट्येताम् जट्यन्ताम्
मध्यमजट्यस्व जट्येथाम् जट्यध्वम्
उत्तमजट्यै जट्यावहै जट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजटिष्यति जटिष्यतः जटिष्यन्ति
मध्यमजटिष्यसि जटिष्यथः जटिष्यथ
उत्तमजटिष्यामि जटिष्यावः जटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजटिष्यते जटिष्येते जटिष्यन्ते
मध्यमजटिष्यसे जटिष्येथे जटिष्यध्वे
उत्तमजटिष्ये जटिष्यावहे जटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजटिता जटितारौ जटितारः
मध्यमजटितासि जटितास्थः जटितास्थ
उत्तमजटितास्मि जटितास्वः जटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाट जेटतुः जेटुः
मध्यमजेटिथ जजट्ठ जेटथुः जेट
उत्तमजजाट जजट जेटिव जेटिम


आत्मनेपदेएकद्विबहु
प्रथमजेटे जेटाते जेटिरे
मध्यमजेटिषे जेटाथे जेटिध्वे
उत्तमजेटे जेटिवहे जेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजट्यात् जट्यास्ताम् जट्यासुः
मध्यमजट्याः जट्यास्तम् जट्यास्त
उत्तमजट्यासम् जट्यास्व जट्यास्म

कृदन्त

क्त
जट्ट m. n. जट्टा f.

क्तवतु
जट्टवत् m. n. जट्टवती f.

शतृ
जटत् m. n. जटन्ती f.

शानच्
जटमान m. n. जटमाना f.

शानच् कर्मणि
जट्यमान m. n. जट्यमाना f.

लुडादेश पर
जटिष्यत् m. n. जटिष्यन्ती f.

लुडादेश आत्म
जटिष्यमाण m. n. जटिष्यमाणा f.

तव्य
जटितव्य m. n. जटितव्या f.

यत्
जाट्य m. n. जाट्या f.

अनीयर्
जटनीय m. n. जटनीया f.

लिडादेश पर
जेटिवस् m. n. जेटुषी f.

लिडादेश आत्म
जेटान m. n. जेटाना f.

अव्यय

तुमुन्
जटितुम्

क्त्वा
जट्ट्वा

ल्यप्
॰जट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria