तिङन्तावली जृम्भ्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमजृम्भते जृम्भेते जृम्भन्ते
मध्यमजृम्भसे जृम्भेथे जृम्भध्वे
उत्तमजृम्भे जृम्भावहे जृम्भामहे


कर्मणिएकद्विबहु
प्रथमजृम्भ्यते जृम्भ्येते जृम्भ्यन्ते
मध्यमजृम्भ्यसे जृम्भ्येथे जृम्भ्यध्वे
उत्तमजृम्भ्ये जृम्भ्यावहे जृम्भ्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजृम्भत अजृम्भेताम् अजृम्भन्त
मध्यमअजृम्भथाः अजृम्भेथाम् अजृम्भध्वम्
उत्तमअजृम्भे अजृम्भावहि अजृम्भामहि


कर्मणिएकद्विबहु
प्रथमअजृम्भ्यत अजृम्भ्येताम् अजृम्भ्यन्त
मध्यमअजृम्भ्यथाः अजृम्भ्येथाम् अजृम्भ्यध्वम्
उत्तमअजृम्भ्ये अजृम्भ्यावहि अजृम्भ्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजृम्भेत जृम्भेयाताम् जृम्भेरन्
मध्यमजृम्भेथाः जृम्भेयाथाम् जृम्भेध्वम्
उत्तमजृम्भेय जृम्भेवहि जृम्भेमहि


कर्मणिएकद्विबहु
प्रथमजृम्भ्येत जृम्भ्येयाताम् जृम्भ्येरन्
मध्यमजृम्भ्येथाः जृम्भ्येयाथाम् जृम्भ्येध्वम्
उत्तमजृम्भ्येय जृम्भ्येवहि जृम्भ्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजृम्भताम् जृम्भेताम् जृम्भन्ताम्
मध्यमजृम्भस्व जृम्भेथाम् जृम्भध्वम्
उत्तमजृम्भै जृम्भावहै जृम्भामहै


कर्मणिएकद्विबहु
प्रथमजृम्भ्यताम् जृम्भ्येताम् जृम्भ्यन्ताम्
मध्यमजृम्भ्यस्व जृम्भ्येथाम् जृम्भ्यध्वम्
उत्तमजृम्भ्यै जृम्भ्यावहै जृम्भ्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमजृम्भिष्यते जृम्भिष्येते जृम्भिष्यन्ते
मध्यमजृम्भिष्यसे जृम्भिष्येथे जृम्भिष्यध्वे
उत्तमजृम्भिष्ये जृम्भिष्यावहे जृम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजृम्भिता जृम्भितारौ जृम्भितारः
मध्यमजृम्भितासि जृम्भितास्थः जृम्भितास्थ
उत्तमजृम्भितास्मि जृम्भितास्वः जृम्भितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजजृम्भे जजृम्भाते जजृम्भिरे
मध्यमजजृम्भिषे जजृम्भाथे जजृम्भिध्वे
उत्तमजजृम्भे जजृम्भिवहे जजृम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजृम्भ्यात् जृम्भ्यास्ताम् जृम्भ्यासुः
मध्यमजृम्भ्याः जृम्भ्यास्तम् जृम्भ्यास्त
उत्तमजृम्भ्यासम् जृम्भ्यास्व जृम्भ्यास्म

कृदन्त

क्त
जृम्भित m. n. जृम्भिता f.

क्तवतु
जृम्भितवत् m. n. जृम्भितवती f.

शानच्
जृम्भमाण m. n. जृम्भमाणा f.

शानच् कर्मणि
जृम्भ्यमाण m. n. जृम्भ्यमाणा f.

लुडादेश आत्म
जृम्भिष्यमाण m. n. जृम्भिष्यमाणा f.

तव्य
जृम्भितव्य m. n. जृम्भितव्या f.

यत्
जृम्भ्य m. n. जृम्भ्या f.

अनीयर्
जृम्भणीय m. n. जृम्भणीया f.

लिडादेश आत्म
जजृम्भाण m. n. जजृम्भाणा f.

अव्यय

तुमुन्
जृम्भितुम्

क्त्वा
जृम्भित्वा

ल्यप्
॰जृम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria