तिङन्तावली इन्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइन्वति इन्वतः इन्वन्ति
मध्यमइन्वसि इन्वथः इन्वथ
उत्तमइन्वामि इन्वावः इन्वामः


कर्मणिएकद्विबहु
प्रथमइन्व्यते इन्व्येते इन्व्यन्ते
मध्यमइन्व्यसे इन्व्येथे इन्व्यध्वे
उत्तमइन्व्ये इन्व्यावहे इन्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐन्वत् ऐन्वताम् ऐन्वन्
मध्यमऐन्वः ऐन्वतम् ऐन्वत
उत्तमऐन्वम् ऐन्वाव ऐन्वाम


कर्मणिएकद्विबहु
प्रथमऐन्व्यत ऐन्व्येताम् ऐन्व्यन्त
मध्यमऐन्व्यथाः ऐन्व्येथाम् ऐन्व्यध्वम्
उत्तमऐन्व्ये ऐन्व्यावहि ऐन्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइन्वेत् इन्वेताम् इन्वेयुः
मध्यमइन्वेः इन्वेतम् इन्वेत
उत्तमइन्वेयम् इन्वेव इन्वेम


कर्मणिएकद्विबहु
प्रथमइन्व्येत इन्व्येयाताम् इन्व्येरन्
मध्यमइन्व्येथाः इन्व्येयाथाम् इन्व्येध्वम्
उत्तमइन्व्येय इन्व्येवहि इन्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइन्वतु इन्वताम् इन्वन्तु
मध्यमइन्व इन्वतम् इन्वत
उत्तमइन्वानि इन्वाव इन्वाम


कर्मणिएकद्विबहु
प्रथमइन्व्यताम् इन्व्येताम् इन्व्यन्ताम्
मध्यमइन्व्यस्व इन्व्येथाम् इन्व्यध्वम्
उत्तमइन्व्यै इन्व्यावहै इन्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइन्विष्यति इन्विष्यतः इन्विष्यन्ति
मध्यमइन्विष्यसि इन्विष्यथः इन्विष्यथ
उत्तमइन्विष्यामि इन्विष्यावः इन्विष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमइन्विता इन्वितारौ इन्वितारः
मध्यमइन्वितासि इन्वितास्थः इन्वितास्थ
उत्तमइन्वितास्मि इन्वितास्वः इन्वितास्मः


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइन्व्यात् इन्व्यास्ताम् इन्व्यासुः
मध्यमइन्व्याः इन्व्यास्तम् इन्व्यास्त
उत्तमइन्व्यासम् इन्व्यास्व इन्व्यास्म

कृदन्त

क्त
इन्वित m. n. इन्विता f.

क्तवतु
इन्वितवत् m. n. इन्वितवती f.

शतृ
इन्वत् m. n. इन्वन्ती f.

शानच् कर्मणि
इन्व्यमान m. n. इन्व्यमाना f.

लुडादेश पर
इन्विष्यत् m. n. इन्विष्यन्ती f.

तव्य
इन्वितव्य m. n. इन्वितव्या f.

यत्
इन्व्य m. n. इन्व्या f.

अनीयर्
इन्वनीय m. n. इन्वनीया f.

अव्यय

तुमुन्
इन्वितुम्

क्त्वा
इन्वित्वा

ल्यप्
॰इन्व्य

लिट्
इन्वाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria