तिङन्तावली इन्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइन्दति इन्दतः इन्दन्ति
मध्यमइन्दसि इन्दथः इन्दथ
उत्तमइन्दामि इन्दावः इन्दामः


कर्मणिएकद्विबहु
प्रथमइन्द्यते इन्द्येते इन्द्यन्ते
मध्यमइन्द्यसे इन्द्येथे इन्द्यध्वे
उत्तमइन्द्ये इन्द्यावहे इन्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐन्दत् ऐन्दताम् ऐन्दन्
मध्यमऐन्दः ऐन्दतम् ऐन्दत
उत्तमऐन्दम् ऐन्दाव ऐन्दाम


कर्मणिएकद्विबहु
प्रथमऐन्द्यत ऐन्द्येताम् ऐन्द्यन्त
मध्यमऐन्द्यथाः ऐन्द्येथाम् ऐन्द्यध्वम्
उत्तमऐन्द्ये ऐन्द्यावहि ऐन्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइन्देत् इन्देताम् इन्देयुः
मध्यमइन्देः इन्देतम् इन्देत
उत्तमइन्देयम् इन्देव इन्देम


कर्मणिएकद्विबहु
प्रथमइन्द्येत इन्द्येयाताम् इन्द्येरन्
मध्यमइन्द्येथाः इन्द्येयाथाम् इन्द्येध्वम्
उत्तमइन्द्येय इन्द्येवहि इन्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइन्दतु इन्दताम् इन्दन्तु
मध्यमइन्द इन्दतम् इन्दत
उत्तमइन्दानि इन्दाव इन्दाम


कर्मणिएकद्विबहु
प्रथमइन्द्यताम् इन्द्येताम् इन्द्यन्ताम्
मध्यमइन्द्यस्व इन्द्येथाम् इन्द्यध्वम्
उत्तमइन्द्यै इन्द्यावहै इन्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइन्दिष्यति इन्दिष्यतः इन्दिष्यन्ति
मध्यमइन्दिष्यसि इन्दिष्यथः इन्दिष्यथ
उत्तमइन्दिष्यामि इन्दिष्यावः इन्दिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमइन्दिता इन्दितारौ इन्दितारः
मध्यमइन्दितासि इन्दितास्थः इन्दितास्थ
उत्तमइन्दितास्मि इन्दितास्वः इन्दितास्मः


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइन्द्यात् इन्द्यास्ताम् इन्द्यासुः
मध्यमइन्द्याः इन्द्यास्तम् इन्द्यास्त
उत्तमइन्द्यासम् इन्द्यास्व इन्द्यास्म

कृदन्त

क्त
इन्दित m. n. इन्दिता f.

क्तवतु
इन्दितवत् m. n. इन्दितवती f.

शतृ
इन्दत् m. n. इन्दन्ती f.

शानच् कर्मणि
इन्द्यमान m. n. इन्द्यमाना f.

लुडादेश पर
इन्दिष्यत् m. n. इन्दिष्यन्ती f.

तव्य
इन्दितव्य m. n. इन्दितव्या f.

यत्
इन्द्य m. n. इन्द्या f.

अनीयर्
इन्दनीय m. n. इन्दनीया f.

अव्यय

तुमुन्
इन्दितुम्

क्त्वा
इन्दित्वा

ल्यप्
॰इन्द्य

लिट्
इन्दाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria