तिङन्तावली इल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएलयति एलयतः एलयन्ति
मध्यमएलयसि एलयथः एलयथ
उत्तमएलयामि एलयावः एलयामः


कर्मणिएकद्विबहु
प्रथमएल्यते एल्येते एल्यन्ते
मध्यमएल्यसे एल्येथे एल्यध्वे
उत्तमएल्ये एल्यावहे एल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐलयत् ऐलयताम् ऐलयन्
मध्यमऐलयः ऐलयतम् ऐलयत
उत्तमऐलयम् ऐलयाव ऐलयाम


कर्मणिएकद्विबहु
प्रथमऐल्यत ऐल्येताम् ऐल्यन्त
मध्यमऐल्यथाः ऐल्येथाम् ऐल्यध्वम्
उत्तमऐल्ये ऐल्यावहि ऐल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएलयेत् एलयेताम् एलयेयुः
मध्यमएलयेः एलयेतम् एलयेत
उत्तमएलयेयम् एलयेव एलयेम


कर्मणिएकद्विबहु
प्रथमएल्येत एल्येयाताम् एल्येरन्
मध्यमएल्येथाः एल्येयाथाम् एल्येध्वम्
उत्तमएल्येय एल्येवहि एल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएलयतु एलयताम् एलयन्तु
मध्यमएलय एलयतम् एलयत
उत्तमएलयानि एलयाव एलयाम


कर्मणिएकद्विबहु
प्रथमएल्यताम् एल्येताम् एल्यन्ताम्
मध्यमएल्यस्व एल्येथाम् एल्यध्वम्
उत्तमएल्यै एल्यावहै एल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएलयिष्यति एलयिष्यतः एलयिष्यन्ति
मध्यमएलयिष्यसि एलयिष्यथः एलयिष्यथ
उत्तमएलयिष्यामि एलयिष्यावः एलयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमएलयिता एलयितारौ एलयितारः
मध्यमएलयितासि एलयितास्थः एलयितास्थ
उत्तमएलयितास्मि एलयितास्वः एलयितास्मः

कृदन्त

क्त
एलित m. n. एलिता f.

क्तवतु
एलितवत् m. n. एलितवती f.

शतृ
एलयत् m. n. एलयन्ती f.

शानच् कर्मणि
एल्यमान m. n. एल्यमाना f.

लुडादेश पर
एलयिष्यत् m. n. एलयिष्यन्ती f.

तव्य
एलयितव्य m. n. एलयितव्या f.

यत्
एल्य m. n. एल्या f.

अनीयर्
एलनीय m. n. एलनीया f.

अव्यय

तुमुन्
एलयितुम्

क्त्वा
एलयित्वा

ल्यप्
॰एलय्य

लिट्
एलयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमएलयति इलयति एलयतः इलयतः एलयन्ति इलयन्ति
मध्यमएलयसि इलयसि एलयथः इलयथः एलयथ इलयथ
उत्तमएलयामि इलयामि एलयावः इलयावः एलयामः इलयामः


आत्मनेपदेएकद्विबहु
प्रथमएलयते इलयते एलयेते इलयेते एलयन्ते इलयन्ते
मध्यमएलयसे इलयसे एलयेथे इलयेथे एलयध्वे इलयध्वे
उत्तमएलये इलये एलयावहे इलयावहे एलयामहे इलयामहे


कर्मणिएकद्विबहु
प्रथमएल्यते इल्यते एल्येते इल्येते एल्यन्ते इल्यन्ते
मध्यमएल्यसे इल्यसे एल्येथे इल्येथे एल्यध्वे इल्यध्वे
उत्तमएल्ये इल्ये एल्यावहे इल्यावहे एल्यामहे इल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐलयत् ऐलयताम् ऐलयन्
मध्यमऐलयः ऐलयतम् ऐलयत
उत्तमऐलयम् ऐलयाव ऐलयाम


आत्मनेपदेएकद्विबहु
प्रथमऐलयत ऐलयेताम् ऐलयन्त
मध्यमऐलयथाः ऐलयेथाम् ऐलयध्वम्
उत्तमऐलये ऐलयावहि ऐलयामहि


कर्मणिएकद्विबहु
प्रथमऐल्यत ऐल्येताम् ऐल्यन्त
मध्यमऐल्यथाः ऐल्येथाम् ऐल्यध्वम्
उत्तमऐल्ये ऐल्यावहि ऐल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएलयेत् इलयेत् एलयेताम् इलयेताम् एलयेयुः इलयेयुः
मध्यमएलयेः इलयेः एलयेतम् इलयेतम् एलयेत इलयेत
उत्तमएलयेयम् इलयेयम् एलयेव इलयेव एलयेम इलयेम


आत्मनेपदेएकद्विबहु
प्रथमएलयेत इलयेत एलयेयाताम् इलयेयाताम् एलयेरन् इलयेरन्
मध्यमएलयेथाः इलयेथाः एलयेयाथाम् इलयेयाथाम् एलयेध्वम् इलयेध्वम्
उत्तमएलयेय इलयेय एलयेवहि इलयेवहि एलयेमहि इलयेमहि


कर्मणिएकद्विबहु
प्रथमएल्येत इल्येत एल्येयाताम् इल्येयाताम् एल्येरन् इल्येरन्
मध्यमएल्येथाः इल्येथाः एल्येयाथाम् इल्येयाथाम् एल्येध्वम् इल्येध्वम्
उत्तमएल्येय इल्येय एल्येवहि इल्येवहि एल्येमहि इल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएलयतु इलयतु एलयताम् इलयताम् एलयन्तु इलयन्तु
मध्यमएलय इलय एलयतम् इलयतम् एलयत इलयत
उत्तमएलयानि इलयानि एलयाव इलयाव एलयाम इलयाम


आत्मनेपदेएकद्विबहु
प्रथमएलयताम् इलयताम् एलयेताम् इलयेताम् एलयन्ताम् इलयन्ताम्
मध्यमएलयस्व इलयस्व एलयेथाम् इलयेथाम् एलयध्वम् इलयध्वम्
उत्तमएलयै इलयै एलयावहै इलयावहै एलयामहै इलयामहै


कर्मणिएकद्विबहु
प्रथमएल्यताम् इल्यताम् एल्येताम् इल्येताम् एल्यन्ताम् इल्यन्ताम्
मध्यमएल्यस्व इल्यस्व एल्येथाम् इल्येथाम् एल्यध्वम् इल्यध्वम्
उत्तमएल्यै इल्यै एल्यावहै इल्यावहै एल्यामहै इल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएलयिष्यति इलयिष्यति एलयिष्यतः इलयिष्यतः एलयिष्यन्ति इलयिष्यन्ति
मध्यमएलयिष्यसि इलयिष्यसि एलयिष्यथः इलयिष्यथः एलयिष्यथ इलयिष्यथ
उत्तमएलयिष्यामि इलयिष्यामि एलयिष्यावः इलयिष्यावः एलयिष्यामः इलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएलयिष्यते इलयिष्यते एलयिष्येते इलयिष्येते एलयिष्यन्ते इलयिष्यन्ते
मध्यमएलयिष्यसे इलयिष्यसे एलयिष्येथे इलयिष्येथे एलयिष्यध्वे इलयिष्यध्वे
उत्तमएलयिष्ये इलयिष्ये एलयिष्यावहे इलयिष्यावहे एलयिष्यामहे इलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएलयिता इलयिता एलयितारौ इलयितारौ एलयितारः इलयितारः
मध्यमएलयितासि इलयितासि एलयितास्थः इलयितास्थः एलयितास्थ इलयितास्थ
उत्तमएलयितास्मि इलयितास्मि एलयितास्वः इलयितास्वः एलयितास्मः इलयितास्मः

कृदन्त

क्त
इलित m. n. इलिता f.

क्त
एलित m. n. एलिता f.

क्तवतु
एलितवत् m. n. एलितवती f.

क्तवतु
इलितवत् m. n. इलितवती f.

शतृ
इलयत् m. n. इलयन्ती f.

शतृ
एलयत् m. n. एलयन्ती f.

शानच्
एलयमान m. n. एलयमाना f.

शानच्
इलयमान m. n. इलयमाना f.

शानच् कर्मणि
इल्यमान m. n. इल्यमाना f.

शानच् कर्मणि
एल्यमान m. n. एल्यमाना f.

लुडादेश पर
एलयिष्यत् m. n. एलयिष्यन्ती f.

लुडादेश पर
इलयिष्यत् m. n. इलयिष्यन्ती f.

लुडादेश आत्म
इलयिष्यमाण m. n. इलयिष्यमाणा f.

लुडादेश आत्म
एलयिष्यमाण m. n. एलयिष्यमाणा f.

यत्
एल्य m. n. एल्या f.

अनीयर्
एलनीय m. n. एलनीया f.

तव्य
एलयितव्य m. n. एलयितव्या f.

यत्
इल्य m. n. इल्या f.

अनीयर्
इलनीय m. n. इलनीया f.

तव्य
इलयितव्य m. n. इलयितव्या f.

अव्यय

तुमुन्
एलयितुम्

तुमुन्
इलयितुम्

क्त्वा
एलयित्वा

क्त्वा
इलयित्वा

ल्यप्
॰एल्य

ल्यप्
॰इल्य

लिट्
एलयाम्

लिट्
इलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria