तिङन्तावली ?इख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएखति एखतः एखन्ति
मध्यमएखसि एखथः एखथ
उत्तमएखामि एखावः एखामः


आत्मनेपदेएकद्विबहु
प्रथमएखते एखेते एखन्ते
मध्यमएखसे एखेथे एखध्वे
उत्तमएखे एखावहे एखामहे


कर्मणिएकद्विबहु
प्रथमइख्यते इख्येते इख्यन्ते
मध्यमइख्यसे इख्येथे इख्यध्वे
उत्तमइख्ये इख्यावहे इख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐखत् ऐखताम् ऐखन्
मध्यमऐखः ऐखतम् ऐखत
उत्तमऐखम् ऐखाव ऐखाम


आत्मनेपदेएकद्विबहु
प्रथमऐखत ऐखेताम् ऐखन्त
मध्यमऐखथाः ऐखेथाम् ऐखध्वम्
उत्तमऐखे ऐखावहि ऐखामहि


कर्मणिएकद्विबहु
प्रथमऐख्यत ऐख्येताम् ऐख्यन्त
मध्यमऐख्यथाः ऐख्येथाम् ऐख्यध्वम्
उत्तमऐख्ये ऐख्यावहि ऐख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएखेत् एखेताम् एखेयुः
मध्यमएखेः एखेतम् एखेत
उत्तमएखेयम् एखेव एखेम


आत्मनेपदेएकद्विबहु
प्रथमएखेत एखेयाताम् एखेरन्
मध्यमएखेथाः एखेयाथाम् एखेध्वम्
उत्तमएखेय एखेवहि एखेमहि


कर्मणिएकद्विबहु
प्रथमइख्येत इख्येयाताम् इख्येरन्
मध्यमइख्येथाः इख्येयाथाम् इख्येध्वम्
उत्तमइख्येय इख्येवहि इख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएखतु एखताम् एखन्तु
मध्यमएख एखतम् एखत
उत्तमएखानि एखाव एखाम


आत्मनेपदेएकद्विबहु
प्रथमएखताम् एखेताम् एखन्ताम्
मध्यमएखस्व एखेथाम् एखध्वम्
उत्तमएखै एखावहै एखामहै


कर्मणिएकद्विबहु
प्रथमइख्यताम् इख्येताम् इख्यन्ताम्
मध्यमइख्यस्व इख्येथाम् इख्यध्वम्
उत्तमइख्यै इख्यावहै इख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएखिष्यति एखिष्यतः एखिष्यन्ति
मध्यमएखिष्यसि एखिष्यथः एखिष्यथ
उत्तमएखिष्यामि एखिष्यावः एखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएखिष्यते एखिष्येते एखिष्यन्ते
मध्यमएखिष्यसे एखिष्येथे एखिष्यध्वे
उत्तमएखिष्ये एखिष्यावहे एखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएखिता एखितारौ एखितारः
मध्यमएखितासि एखितास्थः एखितास्थ
उत्तमएखितास्मि एखितास्वः एखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेख ईय्खतुः ईय्खुः
मध्यमइयेखिथ ईय्खथुः ईय्ख
उत्तमइयेख ईय्खिव ईय्खिम


आत्मनेपदेएकद्विबहु
प्रथमईय्खे ईय्खाते ईय्खिरे
मध्यमईय्खिषे ईय्खाथे ईय्खिध्वे
उत्तमईय्खे ईय्खिवहे ईय्खिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइख्यात् इख्यास्ताम् इख्यासुः
मध्यमइख्याः इख्यास्तम् इख्यास्त
उत्तमइख्यासम् इख्यास्व इख्यास्म

कृदन्त

क्त
इख्त m. n. इख्ता f.

क्तवतु
इख्तवत् m. n. इख्तवती f.

शतृ
एखत् m. n. एखन्ती f.

शानच्
एखमान m. n. एखमाना f.

शानच् कर्मणि
इख्यमान m. n. इख्यमाना f.

लुडादेश पर
एखिष्यत् m. n. एखिष्यन्ती f.

लुडादेश आत्म
एखिष्यमाण m. n. एखिष्यमाणा f.

तव्य
एखितव्य m. n. एखितव्या f.

यत्
एख्य m. n. एख्या f.

अनीयर्
एखनीय m. n. एखनीया f.

लिडादेश पर
ईय्खिवस् m. n. ईय्खुषी f.

लिडादेश आत्म
ईय्खान m. n. ईय्खाना f.

अव्यय

तुमुन्
एखितुम्

क्त्वा
इख्त्वा

ल्यप्
॰इख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria