तिङन्तावली ?ह्रग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रगति ह्रगतः ह्रगन्ति
मध्यमह्रगसि ह्रगथः ह्रगथ
उत्तमह्रगामि ह्रगावः ह्रगामः


आत्मनेपदेएकद्विबहु
प्रथमह्रगते ह्रगेते ह्रगन्ते
मध्यमह्रगसे ह्रगेथे ह्रगध्वे
उत्तमह्रगे ह्रगावहे ह्रगामहे


कर्मणिएकद्विबहु
प्रथमह्रग्यते ह्रग्येते ह्रग्यन्ते
मध्यमह्रग्यसे ह्रग्येथे ह्रग्यध्वे
उत्तमह्रग्ये ह्रग्यावहे ह्रग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रगत् अह्रगताम् अह्रगन्
मध्यमअह्रगः अह्रगतम् अह्रगत
उत्तमअह्रगम् अह्रगाव अह्रगाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रगत अह्रगेताम् अह्रगन्त
मध्यमअह्रगथाः अह्रगेथाम् अह्रगध्वम्
उत्तमअह्रगे अह्रगावहि अह्रगामहि


कर्मणिएकद्विबहु
प्रथमअह्रग्यत अह्रग्येताम् अह्रग्यन्त
मध्यमअह्रग्यथाः अह्रग्येथाम् अह्रग्यध्वम्
उत्तमअह्रग्ये अह्रग्यावहि अह्रग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रगेत् ह्रगेताम् ह्रगेयुः
मध्यमह्रगेः ह्रगेतम् ह्रगेत
उत्तमह्रगेयम् ह्रगेव ह्रगेम


आत्मनेपदेएकद्विबहु
प्रथमह्रगेत ह्रगेयाताम् ह्रगेरन्
मध्यमह्रगेथाः ह्रगेयाथाम् ह्रगेध्वम्
उत्तमह्रगेय ह्रगेवहि ह्रगेमहि


कर्मणिएकद्विबहु
प्रथमह्रग्येत ह्रग्येयाताम् ह्रग्येरन्
मध्यमह्रग्येथाः ह्रग्येयाथाम् ह्रग्येध्वम्
उत्तमह्रग्येय ह्रग्येवहि ह्रग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रगतु ह्रगताम् ह्रगन्तु
मध्यमह्रग ह्रगतम् ह्रगत
उत्तमह्रगाणि ह्रगाव ह्रगाम


आत्मनेपदेएकद्विबहु
प्रथमह्रगताम् ह्रगेताम् ह्रगन्ताम्
मध्यमह्रगस्व ह्रगेथाम् ह्रगध्वम्
उत्तमह्रगै ह्रगावहै ह्रगामहै


कर्मणिएकद्विबहु
प्रथमह्रग्यताम् ह्रग्येताम् ह्रग्यन्ताम्
मध्यमह्रग्यस्व ह्रग्येथाम् ह्रग्यध्वम्
उत्तमह्रग्यै ह्रग्यावहै ह्रग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रगिष्यति ह्रगिष्यतः ह्रगिष्यन्ति
मध्यमह्रगिष्यसि ह्रगिष्यथः ह्रगिष्यथ
उत्तमह्रगिष्यामि ह्रगिष्यावः ह्रगिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रगिष्यते ह्रगिष्येते ह्रगिष्यन्ते
मध्यमह्रगिष्यसे ह्रगिष्येथे ह्रगिष्यध्वे
उत्तमह्रगिष्ये ह्रगिष्यावहे ह्रगिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रगिता ह्रगितारौ ह्रगितारः
मध्यमह्रगितासि ह्रगितास्थः ह्रगितास्थ
उत्तमह्रगितास्मि ह्रगितास्वः ह्रगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्राग जह्रगतुः जह्रगुः
मध्यमजह्रगिथ जह्रगथुः जह्रग
उत्तमजह्राग जह्रग जह्रगिव जह्रगिम


आत्मनेपदेएकद्विबहु
प्रथमजह्रगे जह्रगाते जह्रगिरे
मध्यमजह्रगिषे जह्रगाथे जह्रगिध्वे
उत्तमजह्रगे जह्रगिवहे जह्रगिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रग्यात् ह्रग्यास्ताम् ह्रग्यासुः
मध्यमह्रग्याः ह्रग्यास्तम् ह्रग्यास्त
उत्तमह्रग्यासम् ह्रग्यास्व ह्रग्यास्म

कृदन्त

क्त
ह्रक्त m. n. ह्रक्ता f.

क्तवतु
ह्रक्तवत् m. n. ह्रक्तवती f.

शतृ
ह्रगत् m. n. ह्रगन्ती f.

शानच्
ह्रगमाण m. n. ह्रगमाणा f.

शानच् कर्मणि
ह्रग्यमाण m. n. ह्रग्यमाणा f.

लुडादेश पर
ह्रगिष्यत् m. n. ह्रगिष्यन्ती f.

लुडादेश आत्म
ह्रगिष्यमाण m. n. ह्रगिष्यमाणा f.

तव्य
ह्रगितव्य m. n. ह्रगितव्या f.

यत्
ह्राग्य m. n. ह्राग्या f.

अनीयर्
ह्रगणीय m. n. ह्रगणीया f.

लिडादेश पर
जह्रग्वस् m. n. जह्रगुषी f.

लिडादेश आत्म
जह्रगाण m. n. जह्रगाणा f.

अव्यय

तुमुन्
ह्रगितुम्

क्त्वा
ह्रक्त्वा

ल्यप्
॰ह्रग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria