तिङन्तावली ह्राद्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमह्रादते ह्रादेते ह्रादन्ते
मध्यमह्रादसे ह्रादेथे ह्रादध्वे
उत्तमह्रादे ह्रादावहे ह्रादामहे


कर्मणिएकद्विबहु
प्रथमह्राद्यते ह्राद्येते ह्राद्यन्ते
मध्यमह्राद्यसे ह्राद्येथे ह्राद्यध्वे
उत्तमह्राद्ये ह्राद्यावहे ह्राद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअह्रादत अह्रादेताम् अह्रादन्त
मध्यमअह्रादथाः अह्रादेथाम् अह्रादध्वम्
उत्तमअह्रादे अह्रादावहि अह्रादामहि


कर्मणिएकद्विबहु
प्रथमअह्राद्यत अह्राद्येताम् अह्राद्यन्त
मध्यमअह्राद्यथाः अह्राद्येथाम् अह्राद्यध्वम्
उत्तमअह्राद्ये अह्राद्यावहि अह्राद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमह्रादेत ह्रादेयाताम् ह्रादेरन्
मध्यमह्रादेथाः ह्रादेयाथाम् ह्रादेध्वम्
उत्तमह्रादेय ह्रादेवहि ह्रादेमहि


कर्मणिएकद्विबहु
प्रथमह्राद्येत ह्राद्येयाताम् ह्राद्येरन्
मध्यमह्राद्येथाः ह्राद्येयाथाम् ह्राद्येध्वम्
उत्तमह्राद्येय ह्राद्येवहि ह्राद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमह्रादताम् ह्रादेताम् ह्रादन्ताम्
मध्यमह्रादस्व ह्रादेथाम् ह्रादध्वम्
उत्तमह्रादै ह्रादावहै ह्रादामहै


कर्मणिएकद्विबहु
प्रथमह्राद्यताम् ह्राद्येताम् ह्राद्यन्ताम्
मध्यमह्राद्यस्व ह्राद्येथाम् ह्राद्यध्वम्
उत्तमह्राद्यै ह्राद्यावहै ह्राद्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमह्रादिष्यते ह्रादिष्येते ह्रादिष्यन्ते
मध्यमह्रादिष्यसे ह्रादिष्येथे ह्रादिष्यध्वे
उत्तमह्रादिष्ये ह्रादिष्यावहे ह्रादिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रादिता ह्रादितारौ ह्रादितारः
मध्यमह्रादितासि ह्रादितास्थः ह्रादितास्थ
उत्तमह्रादितास्मि ह्रादितास्वः ह्रादितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजह्रादे जह्रादाते जह्रादिरे
मध्यमजह्रादिषे जह्रादाथे जह्रादिध्वे
उत्तमजह्रादे जह्रादिवहे जह्रादिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्राद्यात् ह्राद्यास्ताम् ह्राद्यासुः
मध्यमह्राद्याः ह्राद्यास्तम् ह्राद्यास्त
उत्तमह्राद्यासम् ह्राद्यास्व ह्राद्यास्म

कृदन्त

क्त
ह्रादित m. n. ह्रादिता f.

क्तवतु
ह्रादितवत् m. n. ह्रादितवती f.

शानच्
ह्रादमान m. n. ह्रादमाना f.

शानच् कर्मणि
ह्राद्यमान m. n. ह्राद्यमाना f.

लुडादेश आत्म
ह्रादिष्यमाण m. n. ह्रादिष्यमाणा f.

तव्य
ह्रादितव्य m. n. ह्रादितव्या f.

यत्
ह्राद्य m. n. ह्राद्या f.

अनीयर्
ह्रादनीय m. n. ह्रादनीया f.

लिडादेश आत्म
जह्रादान m. n. जह्रादाना f.

अव्यय

तुमुन्
ह्रादितुम्

क्त्वा
ह्रादित्वा

ल्यप्
॰ह्राद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रादयति ह्रादयतः ह्रादयन्ति
मध्यमह्रादयसि ह्रादयथः ह्रादयथ
उत्तमह्रादयामि ह्रादयावः ह्रादयामः


आत्मनेपदेएकद्विबहु
प्रथमह्रादयते ह्रादयेते ह्रादयन्ते
मध्यमह्रादयसे ह्रादयेथे ह्रादयध्वे
उत्तमह्रादये ह्रादयावहे ह्रादयामहे


कर्मणिएकद्विबहु
प्रथमह्राद्यते ह्राद्येते ह्राद्यन्ते
मध्यमह्राद्यसे ह्राद्येथे ह्राद्यध्वे
उत्तमह्राद्ये ह्राद्यावहे ह्राद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रादयत् अह्रादयताम् अह्रादयन्
मध्यमअह्रादयः अह्रादयतम् अह्रादयत
उत्तमअह्रादयम् अह्रादयाव अह्रादयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रादयत अह्रादयेताम् अह्रादयन्त
मध्यमअह्रादयथाः अह्रादयेथाम् अह्रादयध्वम्
उत्तमअह्रादये अह्रादयावहि अह्रादयामहि


कर्मणिएकद्विबहु
प्रथमअह्राद्यत अह्राद्येताम् अह्राद्यन्त
मध्यमअह्राद्यथाः अह्राद्येथाम् अह्राद्यध्वम्
उत्तमअह्राद्ये अह्राद्यावहि अह्राद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रादयेत् ह्रादयेताम् ह्रादयेयुः
मध्यमह्रादयेः ह्रादयेतम् ह्रादयेत
उत्तमह्रादयेयम् ह्रादयेव ह्रादयेम


आत्मनेपदेएकद्विबहु
प्रथमह्रादयेत ह्रादयेयाताम् ह्रादयेरन्
मध्यमह्रादयेथाः ह्रादयेयाथाम् ह्रादयेध्वम्
उत्तमह्रादयेय ह्रादयेवहि ह्रादयेमहि


कर्मणिएकद्विबहु
प्रथमह्राद्येत ह्राद्येयाताम् ह्राद्येरन्
मध्यमह्राद्येथाः ह्राद्येयाथाम् ह्राद्येध्वम्
उत्तमह्राद्येय ह्राद्येवहि ह्राद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रादयतु ह्रादयताम् ह्रादयन्तु
मध्यमह्रादय ह्रादयतम् ह्रादयत
उत्तमह्रादयानि ह्रादयाव ह्रादयाम


आत्मनेपदेएकद्विबहु
प्रथमह्रादयताम् ह्रादयेताम् ह्रादयन्ताम्
मध्यमह्रादयस्व ह्रादयेथाम् ह्रादयध्वम्
उत्तमह्रादयै ह्रादयावहै ह्रादयामहै


कर्मणिएकद्विबहु
प्रथमह्राद्यताम् ह्राद्येताम् ह्राद्यन्ताम्
मध्यमह्राद्यस्व ह्राद्येथाम् ह्राद्यध्वम्
उत्तमह्राद्यै ह्राद्यावहै ह्राद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रादयिष्यति ह्रादयिष्यतः ह्रादयिष्यन्ति
मध्यमह्रादयिष्यसि ह्रादयिष्यथः ह्रादयिष्यथ
उत्तमह्रादयिष्यामि ह्रादयिष्यावः ह्रादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रादयिष्यते ह्रादयिष्येते ह्रादयिष्यन्ते
मध्यमह्रादयिष्यसे ह्रादयिष्येथे ह्रादयिष्यध्वे
उत्तमह्रादयिष्ये ह्रादयिष्यावहे ह्रादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रादयिता ह्रादयितारौ ह्रादयितारः
मध्यमह्रादयितासि ह्रादयितास्थः ह्रादयितास्थ
उत्तमह्रादयितास्मि ह्रादयितास्वः ह्रादयितास्मः

कृदन्त

क्त
ह्रादित m. n. ह्रादिता f.

क्तवतु
ह्रादितवत् m. n. ह्रादितवती f.

शतृ
ह्रादयत् m. n. ह्रादयन्ती f.

शानच्
ह्रादयमान m. n. ह्रादयमाना f.

शानच् कर्मणि
ह्राद्यमान m. n. ह्राद्यमाना f.

लुडादेश पर
ह्रादयिष्यत् m. n. ह्रादयिष्यन्ती f.

लुडादेश आत्म
ह्रादयिष्यमाण m. n. ह्रादयिष्यमाणा f.

यत्
ह्राद्य m. n. ह्राद्या f.

अनीयर्
ह्रादनीय m. n. ह्रादनीया f.

तव्य
ह्रादयितव्य m. n. ह्रादयितव्या f.

अव्यय

तुमुन्
ह्रादयितुम्

क्त्वा
ह्रादयित्वा

ल्यप्
॰ह्राद्य

लिट्
ह्रादयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria