तिङन्तावली ?ह्मल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्मलति ह्मलतः ह्मलन्ति
मध्यमह्मलसि ह्मलथः ह्मलथ
उत्तमह्मलामि ह्मलावः ह्मलामः


आत्मनेपदेएकद्विबहु
प्रथमह्मलते ह्मलेते ह्मलन्ते
मध्यमह्मलसे ह्मलेथे ह्मलध्वे
उत्तमह्मले ह्मलावहे ह्मलामहे


कर्मणिएकद्विबहु
प्रथमह्मल्यते ह्मल्येते ह्मल्यन्ते
मध्यमह्मल्यसे ह्मल्येथे ह्मल्यध्वे
उत्तमह्मल्ये ह्मल्यावहे ह्मल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्मलत् अह्मलताम् अह्मलन्
मध्यमअह्मलः अह्मलतम् अह्मलत
उत्तमअह्मलम् अह्मलाव अह्मलाम


आत्मनेपदेएकद्विबहु
प्रथमअह्मलत अह्मलेताम् अह्मलन्त
मध्यमअह्मलथाः अह्मलेथाम् अह्मलध्वम्
उत्तमअह्मले अह्मलावहि अह्मलामहि


कर्मणिएकद्विबहु
प्रथमअह्मल्यत अह्मल्येताम् अह्मल्यन्त
मध्यमअह्मल्यथाः अह्मल्येथाम् अह्मल्यध्वम्
उत्तमअह्मल्ये अह्मल्यावहि अह्मल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्मलेत् ह्मलेताम् ह्मलेयुः
मध्यमह्मलेः ह्मलेतम् ह्मलेत
उत्तमह्मलेयम् ह्मलेव ह्मलेम


आत्मनेपदेएकद्विबहु
प्रथमह्मलेत ह्मलेयाताम् ह्मलेरन्
मध्यमह्मलेथाः ह्मलेयाथाम् ह्मलेध्वम्
उत्तमह्मलेय ह्मलेवहि ह्मलेमहि


कर्मणिएकद्विबहु
प्रथमह्मल्येत ह्मल्येयाताम् ह्मल्येरन्
मध्यमह्मल्येथाः ह्मल्येयाथाम् ह्मल्येध्वम्
उत्तमह्मल्येय ह्मल्येवहि ह्मल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्मलतु ह्मलताम् ह्मलन्तु
मध्यमह्मल ह्मलतम् ह्मलत
उत्तमह्मलानि ह्मलाव ह्मलाम


आत्मनेपदेएकद्विबहु
प्रथमह्मलताम् ह्मलेताम् ह्मलन्ताम्
मध्यमह्मलस्व ह्मलेथाम् ह्मलध्वम्
उत्तमह्मलै ह्मलावहै ह्मलामहै


कर्मणिएकद्विबहु
प्रथमह्मल्यताम् ह्मल्येताम् ह्मल्यन्ताम्
मध्यमह्मल्यस्व ह्मल्येथाम् ह्मल्यध्वम्
उत्तमह्मल्यै ह्मल्यावहै ह्मल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्मलिष्यति ह्मलिष्यतः ह्मलिष्यन्ति
मध्यमह्मलिष्यसि ह्मलिष्यथः ह्मलिष्यथ
उत्तमह्मलिष्यामि ह्मलिष्यावः ह्मलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्मलिष्यते ह्मलिष्येते ह्मलिष्यन्ते
मध्यमह्मलिष्यसे ह्मलिष्येथे ह्मलिष्यध्वे
उत्तमह्मलिष्ये ह्मलिष्यावहे ह्मलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्मलिता ह्मलितारौ ह्मलितारः
मध्यमह्मलितासि ह्मलितास्थः ह्मलितास्थ
उत्तमह्मलितास्मि ह्मलितास्वः ह्मलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्माल जह्मलतुः जह्मलुः
मध्यमजह्मलिथ जह्मलथुः जह्मल
उत्तमजह्माल जह्मल जह्मलिव जह्मलिम


आत्मनेपदेएकद्विबहु
प्रथमजह्मले जह्मलाते जह्मलिरे
मध्यमजह्मलिषे जह्मलाथे जह्मलिध्वे
उत्तमजह्मले जह्मलिवहे जह्मलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्मल्यात् ह्मल्यास्ताम् ह्मल्यासुः
मध्यमह्मल्याः ह्मल्यास्तम् ह्मल्यास्त
उत्तमह्मल्यासम् ह्मल्यास्व ह्मल्यास्म

कृदन्त

क्त
ह्मल्त m. n. ह्मल्ता f.

क्तवतु
ह्मल्तवत् m. n. ह्मल्तवती f.

शतृ
ह्मलत् m. n. ह्मलन्ती f.

शानच्
ह्मलमान m. n. ह्मलमाना f.

शानच् कर्मणि
ह्मल्यमान m. n. ह्मल्यमाना f.

लुडादेश पर
ह्मलिष्यत् m. n. ह्मलिष्यन्ती f.

लुडादेश आत्म
ह्मलिष्यमाण m. n. ह्मलिष्यमाणा f.

तव्य
ह्मलितव्य m. n. ह्मलितव्या f.

यत्
ह्माल्य m. n. ह्माल्या f.

अनीयर्
ह्मलनीय m. n. ह्मलनीया f.

लिडादेश पर
जह्मल्वस् m. n. जह्मलुषी f.

लिडादेश आत्म
जह्मलान m. n. जह्मलाना f.

अव्यय

तुमुन्
ह्मलितुम्

क्त्वा
ह्मल्त्वा

ल्यप्
॰ह्मल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria