तिङन्तावली
हिंस्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयति
हिंसयतः
हिंसयन्ति
मध्यम
हिंसि
हिंसयसि
हिंसयथः
हिंसयथ
उत्तम
हिंसयामि
हिंसयावः
हिंसयामः
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्यते
हिंस्येते
हिंस्यन्ते
मध्यम
हिंस्यसे
हिंस्येथे
हिंस्यध्वे
उत्तम
हिंस्ये
हिंस्यावहे
हिंस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अहिंसयत्
अहिंसयताम्
अहिंसयन्
मध्यम
अहिंसयः
अहिंसत्
अहिंसयतम्
अहिंसयत
उत्तम
अहिंसयम्
अहिंसयाव
अहिंसयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अहिंस्यत
अहिंस्येताम्
अहिंस्यन्त
मध्यम
अहिंस्यथाः
अहिंस्येथाम्
अहिंस्यध्वम्
उत्तम
अहिंस्ये
अहिंस्यावहि
अहिंस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयेत्
हिंसयेताम्
हिंसयेयुः
मध्यम
हिंसयेः
हिंसयेतम्
हिंसयेत
उत्तम
हिंसयेयम्
हिंसयेव
हिंसयेम
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्येत
हिंस्येयाताम्
हिंस्येरन्
मध्यम
हिंस्येथाः
हिंस्येयाथाम्
हिंस्येध्वम्
उत्तम
हिंस्येय
हिंस्येवहि
हिंस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयतु
हिंसयताम्
हिंसयन्तु
मध्यम
हिंसय
हिंसयतम्
हिंसयत
उत्तम
हिंसयानि
हिंसयाव
हिंसयाम
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्यताम्
हिंस्येताम्
हिंस्यन्ताम्
मध्यम
हिंस्यस्व
हिंस्येथाम्
हिंस्यध्वम्
उत्तम
हिंस्यै
हिंस्यावहै
हिंस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयिष्यति
हिंसयिष्यतः
हिंसयिष्यन्ति
मध्यम
हिंसयिष्यसि
हिंसयिष्यथः
हिंसयिष्यथ
उत्तम
हिंसयिष्यामि
हिंसयिष्यावः
हिंसयिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयिता
हिंसयितारौ
हिंसयितारः
मध्यम
हिंसयितासि
हिंसयितास्थः
हिंसयितास्थ
उत्तम
हिंसयितास्मि
हिंसयितास्वः
हिंसयितास्मः
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अहिंसीत्
अहिंसिष्टाम्
अहिंसिषुः
मध्यम
अहिंसीः
अहिंसिष्टम्
अहिंसिष्ट
उत्तम
अहिंसिषम्
अहिंसिष्व
अहिंसिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अहिंसिष्ट
अहिंसिषाताम्
अहिंसिषत
मध्यम
अहिंसिष्ठाः
अहिंसिषाथाम्
अहिंसिध्वम्
उत्तम
अहिंसिषि
अहिंसिष्वहि
अहिंसिष्महि
कर्मणि
एक
द्वि
बहु
प्रथम
अहिंसि
मध्यम
उत्तम
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसीत्
हिंसिष्टाम्
हिंसिषुः
मध्यम
हिंसीः
हिंसिष्टम्
हिंसिष्ट
उत्तम
हिंसिषम्
हिंसिष्व
हिंसिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
हिंसिष्ट
हिंसिषाताम्
हिंसिषत
मध्यम
हिंसिष्ठाः
हिंसिषाथाम्
हिंसिध्वम्
उत्तम
हिंसिषि
हिंसिष्वहि
हिंसिष्महि
कृदन्त
क्त
हिंसित
m.
n.
हिंसिता
f.
क्तवतु
हिंसितवत्
m.
n.
हिंसितवती
f.
शतृ
हिंसयत्
m.
n.
हिंसयन्ती
f.
शानच् कर्मणि
हिंस्यमान
m.
n.
हिंस्यमाना
f.
लुडादेश पर
हिंसयिष्यत्
m.
n.
हिंसयिष्यन्ती
f.
तव्य
हिंसयितव्य
m.
n.
हिंसयितव्या
f.
यत्
हिंष्य
m.
n.
हिंष्या
f.
अनीयर्
हिंसनीय
m.
n.
हिंसनीया
f.
अव्यय
तुमुन्
हिंसयितुम्
क्त्वा
हिंसयित्वा
ल्यप्
॰हिंष्य
लिट्
हिंसयाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयति
हिंसयतः
हिंसयन्ति
मध्यम
हिंसयसि
हिंसयथः
हिंसयथ
उत्तम
हिंसयामि
हिंसयावः
हिंसयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
हिंसयते
हिंसयेते
हिंसयन्ते
मध्यम
हिंसयसे
हिंसयेथे
हिंसयध्वे
उत्तम
हिंसये
हिंसयावहे
हिंसयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्यते
हिंस्येते
हिंस्यन्ते
मध्यम
हिंस्यसे
हिंस्येथे
हिंस्यध्वे
उत्तम
हिंस्ये
हिंस्यावहे
हिंस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अहिंसयत्
अहिंसयताम्
अहिंसयन्
मध्यम
अहिंसयः
अहिंसयतम्
अहिंसयत
उत्तम
अहिंसयम्
अहिंसयाव
अहिंसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अहिंसयत
अहिंसयेताम्
अहिंसयन्त
मध्यम
अहिंसयथाः
अहिंसयेथाम्
अहिंसयध्वम्
उत्तम
अहिंसये
अहिंसयावहि
अहिंसयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अहिंस्यत
अहिंस्येताम्
अहिंस्यन्त
मध्यम
अहिंस्यथाः
अहिंस्येथाम्
अहिंस्यध्वम्
उत्तम
अहिंस्ये
अहिंस्यावहि
अहिंस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयेत्
हिंसयेताम्
हिंसयेयुः
मध्यम
हिंसयेः
हिंसयेतम्
हिंसयेत
उत्तम
हिंसयेयम्
हिंसयेव
हिंसयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
हिंसयेत
हिंसयेयाताम्
हिंसयेरन्
मध्यम
हिंसयेथाः
हिंसयेयाथाम्
हिंसयेध्वम्
उत्तम
हिंसयेय
हिंसयेवहि
हिंसयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्येत
हिंस्येयाताम्
हिंस्येरन्
मध्यम
हिंस्येथाः
हिंस्येयाथाम्
हिंस्येध्वम्
उत्तम
हिंस्येय
हिंस्येवहि
हिंस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयतु
हिंसयताम्
हिंसयन्तु
मध्यम
हिंसय
हिंसयतम्
हिंसयत
उत्तम
हिंसयानि
हिंसयाव
हिंसयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
हिंसयताम्
हिंसयेताम्
हिंसयन्ताम्
मध्यम
हिंसयस्व
हिंसयेथाम्
हिंसयध्वम्
उत्तम
हिंसयै
हिंसयावहै
हिंसयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
हिंस्यताम्
हिंस्येताम्
हिंस्यन्ताम्
मध्यम
हिंस्यस्व
हिंस्येथाम्
हिंस्यध्वम्
उत्तम
हिंस्यै
हिंस्यावहै
हिंस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयिष्यति
हिंसयिष्यतः
हिंसयिष्यन्ति
मध्यम
हिंसयिष्यसि
हिंसयिष्यथः
हिंसयिष्यथ
उत्तम
हिंसयिष्यामि
हिंसयिष्यावः
हिंसयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
हिंसयिष्यते
हिंसयिष्येते
हिंसयिष्यन्ते
मध्यम
हिंसयिष्यसे
हिंसयिष्येथे
हिंसयिष्यध्वे
उत्तम
हिंसयिष्ये
हिंसयिष्यावहे
हिंसयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
हिंसयिता
हिंसयितारौ
हिंसयितारः
मध्यम
हिंसयितासि
हिंसयितास्थः
हिंसयितास्थ
उत्तम
हिंसयितास्मि
हिंसयितास्वः
हिंसयितास्मः
कृदन्त
क्त
हिंसित
m.
n.
हिंसिता
f.
क्तवतु
हिंसितवत्
m.
n.
हिंसितवती
f.
शतृ
हिंसयत्
m.
n.
हिंसयन्ती
f.
शानच्
हिंसयमान
m.
n.
हिंसयमाना
f.
शानच् कर्मणि
हिंस्यमान
m.
n.
हिंस्यमाना
f.
लुडादेश पर
हिंसयिष्यत्
m.
n.
हिंसयिष्यन्ती
f.
लुडादेश आत्म
हिंसयिष्यमाण
m.
n.
हिंसयिष्यमाणा
f.
यत्
हिंष्य
m.
n.
हिंष्या
f.
अनीयर्
हिंसनीय
m.
n.
हिंसनीया
f.
तव्य
हिंसयितव्य
m.
n.
हिंसयितव्या
f.
अव्यय
तुमुन्
हिंसयितुम्
क्त्वा
हिंसयित्वा
ल्यप्
॰हिंष्य
लिट्
हिंसयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिहिंसिषति
जिहिंसिषतः
जिहिंसिषन्ति
मध्यम
जिहिंसिषसि
जिहिंसिषथः
जिहिंसिषथ
उत्तम
जिहिंसिषामि
जिहिंसिषावः
जिहिंसिषामः
कर्मणि
एक
द्वि
बहु
प्रथम
जिहिंसिष्यते
जिहिंसिष्येते
जिहिंसिष्यन्ते
मध्यम
जिहिंसिष्यसे
जिहिंसिष्येथे
जिहिंसिष्यध्वे
उत्तम
जिहिंसिष्ये
जिहिंसिष्यावहे
जिहिंसिष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिहिंसिषत्
अजिहिंसिषताम्
अजिहिंसिषन्
मध्यम
अजिहिंसिषः
अजिहिंसिषतम्
अजिहिंसिषत
उत्तम
अजिहिंसिषम्
अजिहिंसिषाव
अजिहिंसिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अजिहिंसिष्यत
अजिहिंसिष्येताम्
अजिहिंसिष्यन्त
मध्यम
अजिहिंसिष्यथाः
अजिहिंसिष्येथाम्
अजिहिंसिष्यध्वम्
उत्तम
अजिहिंसिष्ये
अजिहिंसिष्यावहि
अजिहिंसिष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिहिंसिषेत्
जिहिंसिषेताम्
जिहिंसिषेयुः
मध्यम
जिहिंसिषेः
जिहिंसिषेतम्
जिहिंसिषेत
उत्तम
जिहिंसिषेयम्
जिहिंसिषेव
जिहिंसिषेम
कर्मणि
एक
द्वि
बहु
प्रथम
जिहिंसिष्येत
जिहिंसिष्येयाताम्
जिहिंसिष्येरन्
मध्यम
जिहिंसिष्येथाः
जिहिंसिष्येयाथाम्
जिहिंसिष्येध्वम्
उत्तम
जिहिंसिष्येय
जिहिंसिष्येवहि
जिहिंसिष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिहिंसिषतु
जिहिंसिषताम्
जिहिंसिषन्तु
मध्यम
जिहिंसिष
जिहिंसिषतम्
जिहिंसिषत
उत्तम
जिहिंसिषाणि
जिहिंसिषाव
जिहिंसिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
जिहिंसिष्यताम्
जिहिंसिष्येताम्
जिहिंसिष्यन्ताम्
मध्यम
जिहिंसिष्यस्व
जिहिंसिष्येथाम्
जिहिंसिष्यध्वम्
उत्तम
जिहिंसिष्यै
जिहिंसिष्यावहै
जिहिंसिष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिहिंसिषिष्यति
जिहिंसिषिष्यतः
जिहिंसिषिष्यन्ति
मध्यम
जिहिंसिषिष्यसि
जिहिंसिषिष्यथः
जिहिंसिषिष्यथ
उत्तम
जिहिंसिषिष्यामि
जिहिंसिषिष्यावः
जिहिंसिषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिहिंसिषिता
जिहिंसिषितारौ
जिहिंसिषितारः
मध्यम
जिहिंसिषितासि
जिहिंसिषितास्थः
जिहिंसिषितास्थ
उत्तम
जिहिंसिषितास्मि
जिहिंसिषितास्वः
जिहिंसिषितास्मः
कृदन्त
क्त
जिहिंसिषित
m.
n.
जिहिंसिषिता
f.
क्तवतु
जिहिंसिषितवत्
m.
n.
जिहिंसिषितवती
f.
शतृ
जिहिंसिषत्
m.
n.
जिहिंसिषन्ती
f.
शानच् कर्मणि
जिहिंसिष्यमाण
m.
n.
जिहिंसिष्यमाणा
f.
लुडादेश पर
जिहिंसिषिष्यत्
m.
n.
जिहिंसिषिष्यन्ती
f.
तव्य
जिहिंसिषितव्य
m.
n.
जिहिंसिषितव्या
f.
अनीयर्
जिहिंसिषणीय
m.
n.
जिहिंसिषणीया
f.
यत्
जिहिंसिष्य
m.
n.
जिहिंसिष्या
f.
अव्यय
तुमुन्
जिहिंसिषितुम्
क्त्वा
जिहिंसिषित्वा
ल्यप्
॰जिहिंसिष्य
लिट्
जिहिंसिषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024