तिङन्तावली हा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजहाति जहीतः जहितः जहति
मध्यमजहासि जहीथः जहिथः जहीथ जहिथ
उत्तमजहामि जहीवः जहिवः जहीमः जहिमः


कर्मणिएकद्विबहु
प्रथमहीयते हीयेते हीयन्ते
मध्यमहीयसे हीयेथे हीयध्वे
उत्तमहीये हीयावहे हीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजहित् अजहात् अजहीताम् अजहिताम् अजहुः
मध्यमअजहिः अजहाः अजहीतम् अजहितम् अजहीत अजहित
उत्तमअजहाम् अजहीव अजहिव अजहीम अजहिम


कर्मणिएकद्विबहु
प्रथमअहीयत अहीयेताम् अहीयन्त
मध्यमअहीयथाः अहीयेथाम् अहीयध्वम्
उत्तमअहीये अहीयावहि अहीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजह्यात् जह्याताम् जह्युः
मध्यमजह्याः जह्यातम् जह्यात
उत्तमजह्याम् जह्याव जह्याम


कर्मणिएकद्विबहु
प्रथमहीयेत हीयेयाताम् हीयेरन्
मध्यमहीयेथाः हीयेयाथाम् हीयेध्वम्
उत्तमहीयेय हीयेवहि हीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजहितु जहातु जहीताम् जहिताम् जहतु
मध्यमजहीहि जहिहि जहाहि जहीतम् जहितम् जहीत जहित
उत्तमजहानि जहाव जहाम


कर्मणिएकद्विबहु
प्रथमहीयताम् हीयेताम् हीयन्ताम्
मध्यमहीयस्व हीयेथाम् हीयध्वम्
उत्तमहीयै हीयावहै हीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहास्यति जहिष्यति हास्यतः जहिष्यतः हास्यन्ति जहिष्यन्ति
मध्यमहास्यसि जहिष्यसि हास्यथः जहिष्यथः हास्यथ जहिष्यथ
उत्तमहास्यामि जहिष्यामि हास्यावः जहिष्यावः हास्यामः जहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहास्यते जहिष्यते हास्येते जहिष्येते हास्यन्ते जहिष्यन्ते
मध्यमहास्यसे जहिष्यसे हास्येथे जहिष्येथे हास्यध्वे जहिष्यध्वे
उत्तमहास्ये जहिष्ये हास्यावहे जहिष्यावहे हास्यामहे जहिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअहास्यत् अजहिष्यत् अहास्यताम् अजहिष्यताम् अहास्यन् अजहिष्यन्
मध्यमअहास्यः अजहिष्यः अहास्यतम् अजहिष्यतम् अहास्यत अजहिष्यत
उत्तमअहास्यम् अजहिष्यम् अहास्याव अजहिष्याव अहास्याम अजहिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमहाता जहिता हातारौ जहितारौ हातारः जहितारः
मध्यमहातासि जहितासि हातास्थः जहितास्थः हातास्थ जहितास्थ
उत्तमहातास्मि जहितास्मि हातास्वः जहितास्वः हातास्मः जहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहौ जहतुः जहुः
मध्यमजहिथ जहाथ जहथुः जह
उत्तमजहौ जहिव जहिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअहासीत् अहात् अजीजहत् अहास्ताम् अहाताम् अजीजहताम् अहुः अहासुः अजीजहन्
मध्यमअहासीः अहाः अजीजहः अहास्तम् अहातम् अजीजहतम् अहास्त अहात अजीजहत
उत्तमअहासम् अहाम् अजीजहम् अहास्व अहाव अजीजहाव अहास्म अहाम अजीजहाम


आत्मनेपदेएकद्विबहु
प्रथमअहिष्ट अहिषाताम् अहिषत
मध्यमअहिष्ठाः अहिषाथाम् अहिढ्वम्
उत्तमअहिषि अहिष्वहि अहिष्महि


कर्मणिएकद्विबहु
प्रथमअहायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहेयात् हेयास्ताम् हेयासुः
मध्यमहेयाः हेयास्तम् हेयास्त
उत्तमहेयासम् हेयास्व हेयास्म

कृदन्त

क्त
हात m. n. हाता f.

क्त
हान m. n. हाना f.

क्त
हीन m. n. हीना f.

क्तवतु
हीनवत् m. n. हीनवती f.

क्तवतु
हानवत् m. n. हानवती f.

क्तवतु
हातवत् m. n. हातवती f.

शतृ
जहत् m. n. जहती f.

शानच् कर्मणि
हीयमान m. n. हीयमाना f.

लुडादेश पर
हास्यत् m. n. हास्यन्ती f.

लुडादेश पर
जहिष्यत् m. n. जहिष्यन्ती f.

लुडादेश आत्म
जहिष्यमाण m. n. जहिष्यमाणा f.

लुडादेश आत्म
हास्यमान m. n. हास्यमाना f.

तव्य
हातव्य m. n. हातव्या f.

तव्य
जहितव्य m. n. जहितव्या f.

यत्
हेय m. n. हेया f.

अनीयर्
हानीय m. n. हानीया f.

लिडादेश पर
जहिवस् m. n. जहुषी f.

अव्यय

तुमुन्
हातुम्

तुमुन्
जहितुम्

क्त्वा
हीत्वा

क्त्वा
हात्वा

ल्यप्
॰हीय

ल्यप्
॰हाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमहापयति हापयतः हापयन्ति
मध्यमहापयसि हापयथः हापयथ
उत्तमहापयामि हापयावः हापयामः


आत्मनेपदेएकद्विबहु
प्रथमहापयते हापयेते हापयन्ते
मध्यमहापयसे हापयेथे हापयध्वे
उत्तमहापये हापयावहे हापयामहे


कर्मणिएकद्विबहु
प्रथमहाप्यते हाप्येते हाप्यन्ते
मध्यमहाप्यसे हाप्येथे हाप्यध्वे
उत्तमहाप्ये हाप्यावहे हाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहापयत् अहापयताम् अहापयन्
मध्यमअहापयः अहापयतम् अहापयत
उत्तमअहापयम् अहापयाव अहापयाम


आत्मनेपदेएकद्विबहु
प्रथमअहापयत अहापयेताम् अहापयन्त
मध्यमअहापयथाः अहापयेथाम् अहापयध्वम्
उत्तमअहापये अहापयावहि अहापयामहि


कर्मणिएकद्विबहु
प्रथमअहाप्यत अहाप्येताम् अहाप्यन्त
मध्यमअहाप्यथाः अहाप्येथाम् अहाप्यध्वम्
उत्तमअहाप्ये अहाप्यावहि अहाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहापयेत् हापयेताम् हापयेयुः
मध्यमहापयेः हापयेतम् हापयेत
उत्तमहापयेयम् हापयेव हापयेम


आत्मनेपदेएकद्विबहु
प्रथमहापयेत हापयेयाताम् हापयेरन्
मध्यमहापयेथाः हापयेयाथाम् हापयेध्वम्
उत्तमहापयेय हापयेवहि हापयेमहि


कर्मणिएकद्विबहु
प्रथमहाप्येत हाप्येयाताम् हाप्येरन्
मध्यमहाप्येथाः हाप्येयाथाम् हाप्येध्वम्
उत्तमहाप्येय हाप्येवहि हाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहापयतु हापयताम् हापयन्तु
मध्यमहापय हापयतम् हापयत
उत्तमहापयानि हापयाव हापयाम


आत्मनेपदेएकद्विबहु
प्रथमहापयताम् हापयेताम् हापयन्ताम्
मध्यमहापयस्व हापयेथाम् हापयध्वम्
उत्तमहापयै हापयावहै हापयामहै


कर्मणिएकद्विबहु
प्रथमहाप्यताम् हाप्येताम् हाप्यन्ताम्
मध्यमहाप्यस्व हाप्येथाम् हाप्यध्वम्
उत्तमहाप्यै हाप्यावहै हाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहापयिष्यति हापयिष्यतः हापयिष्यन्ति
मध्यमहापयिष्यसि हापयिष्यथः हापयिष्यथ
उत्तमहापयिष्यामि हापयिष्यावः हापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहापयिष्यते हापयिष्येते हापयिष्यन्ते
मध्यमहापयिष्यसे हापयिष्येथे हापयिष्यध्वे
उत्तमहापयिष्ये हापयिष्यावहे हापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहापयिता हापयितारौ हापयितारः
मध्यमहापयितासि हापयितास्थः हापयितास्थ
उत्तमहापयितास्मि हापयितास्वः हापयितास्मः

कृदन्त

क्त
हापित m. n. हापिता f.

क्तवतु
हापितवत् m. n. हापितवती f.

शतृ
हापयत् m. n. हापयन्ती f.

शानच्
हापयमान m. n. हापयमाना f.

शानच् कर्मणि
हाप्यमान m. n. हाप्यमाना f.

लुडादेश पर
हापयिष्यत् m. n. हापयिष्यन्ती f.

लुडादेश आत्म
हापयिष्यमाण m. n. हापयिष्यमाणा f.

यत्
हाप्य m. n. हाप्या f.

अनीयर्
हापनीय m. n. हापनीया f.

तव्य
हापयितव्य m. n. हापयितव्या f.

अव्यय

तुमुन्
हापयितुम्

क्त्वा
हापयित्वा

ल्यप्
॰हाप्य

लिट्
हापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिहासति जिहासतः जिहासन्ति
मध्यमजिहाससि जिहासथः जिहासथ
उत्तमजिहासामि जिहासावः जिहासामः


कर्मणिएकद्विबहु
प्रथमजिहास्यते जिहास्येते जिहास्यन्ते
मध्यमजिहास्यसे जिहास्येथे जिहास्यध्वे
उत्तमजिहास्ये जिहास्यावहे जिहास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिहासत् अजिहासताम् अजिहासन्
मध्यमअजिहासः अजिहासतम् अजिहासत
उत्तमअजिहासम् अजिहासाव अजिहासाम


कर्मणिएकद्विबहु
प्रथमअजिहास्यत अजिहास्येताम् अजिहास्यन्त
मध्यमअजिहास्यथाः अजिहास्येथाम् अजिहास्यध्वम्
उत्तमअजिहास्ये अजिहास्यावहि अजिहास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिहासेत् जिहासेताम् जिहासेयुः
मध्यमजिहासेः जिहासेतम् जिहासेत
उत्तमजिहासेयम् जिहासेव जिहासेम


कर्मणिएकद्विबहु
प्रथमजिहास्येत जिहास्येयाताम् जिहास्येरन्
मध्यमजिहास्येथाः जिहास्येयाथाम् जिहास्येध्वम्
उत्तमजिहास्येय जिहास्येवहि जिहास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिहासतु जिहासताम् जिहासन्तु
मध्यमजिहास जिहासतम् जिहासत
उत्तमजिहासानि जिहासाव जिहासाम


कर्मणिएकद्विबहु
प्रथमजिहास्यताम् जिहास्येताम् जिहास्यन्ताम्
मध्यमजिहास्यस्व जिहास्येथाम् जिहास्यध्वम्
उत्तमजिहास्यै जिहास्यावहै जिहास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिहास्यति जिहास्यतः जिहास्यन्ति
मध्यमजिहास्यसि जिहास्यथः जिहास्यथ
उत्तमजिहास्यामि जिहास्यावः जिहास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिहासिता जिहासितारौ जिहासितारः
मध्यमजिहासितासि जिहासितास्थः जिहासितास्थ
उत्तमजिहासितास्मि जिहासितास्वः जिहासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिहास जिजिहासतुः जिजिहासुः
मध्यमजिजिहासिथ जिजिहासथुः जिजिहास
उत्तमजिजिहास जिजिहासिव जिजिहासिम

कृदन्त

क्त
जिहासित m. n. जिहासिता f.

क्तवतु
जिहासितवत् m. n. जिहासितवती f.

शतृ
जिहासत् m. n. जिहासन्ती f.

शानच् कर्मणि
जिहास्यमान m. n. जिहास्यमाना f.

लुडादेश पर
जिहास्यत् m. n. जिहास्यन्ती f.

अनीयर्
जिहासनीय m. n. जिहासनीया f.

यत्
जिहास्य m. n. जिहास्या f.

तव्य
जिहासितव्य m. n. जिहासितव्या f.

लिडादेश पर
जिजिहास्वस् m. n. जिजिहासुषी f.

अव्यय

तुमुन्
जिहासितुम्

क्त्वा
जिहासित्वा

ल्यप्
॰जिहास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria