तिङन्तावली ?हट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहटति हटतः हटन्ति
मध्यमहटसि हटथः हटथ
उत्तमहटामि हटावः हटामः


आत्मनेपदेएकद्विबहु
प्रथमहटते हटेते हटन्ते
मध्यमहटसे हटेथे हटध्वे
उत्तमहटे हटावहे हटामहे


कर्मणिएकद्विबहु
प्रथमहट्यते हट्येते हट्यन्ते
मध्यमहट्यसे हट्येथे हट्यध्वे
उत्तमहट्ये हट्यावहे हट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहटत् अहटताम् अहटन्
मध्यमअहटः अहटतम् अहटत
उत्तमअहटम् अहटाव अहटाम


आत्मनेपदेएकद्विबहु
प्रथमअहटत अहटेताम् अहटन्त
मध्यमअहटथाः अहटेथाम् अहटध्वम्
उत्तमअहटे अहटावहि अहटामहि


कर्मणिएकद्विबहु
प्रथमअहट्यत अहट्येताम् अहट्यन्त
मध्यमअहट्यथाः अहट्येथाम् अहट्यध्वम्
उत्तमअहट्ये अहट्यावहि अहट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहटेत् हटेताम् हटेयुः
मध्यमहटेः हटेतम् हटेत
उत्तमहटेयम् हटेव हटेम


आत्मनेपदेएकद्विबहु
प्रथमहटेत हटेयाताम् हटेरन्
मध्यमहटेथाः हटेयाथाम् हटेध्वम्
उत्तमहटेय हटेवहि हटेमहि


कर्मणिएकद्विबहु
प्रथमहट्येत हट्येयाताम् हट्येरन्
मध्यमहट्येथाः हट्येयाथाम् हट्येध्वम्
उत्तमहट्येय हट्येवहि हट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहटतु हटताम् हटन्तु
मध्यमहट हटतम् हटत
उत्तमहटानि हटाव हटाम


आत्मनेपदेएकद्विबहु
प्रथमहटताम् हटेताम् हटन्ताम्
मध्यमहटस्व हटेथाम् हटध्वम्
उत्तमहटै हटावहै हटामहै


कर्मणिएकद्विबहु
प्रथमहट्यताम् हट्येताम् हट्यन्ताम्
मध्यमहट्यस्व हट्येथाम् हट्यध्वम्
उत्तमहट्यै हट्यावहै हट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहटिष्यति हटिष्यतः हटिष्यन्ति
मध्यमहटिष्यसि हटिष्यथः हटिष्यथ
उत्तमहटिष्यामि हटिष्यावः हटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहटिष्यते हटिष्येते हटिष्यन्ते
मध्यमहटिष्यसे हटिष्येथे हटिष्यध्वे
उत्तमहटिष्ये हटिष्यावहे हटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहटिता हटितारौ हटितारः
मध्यमहटितासि हटितास्थः हटितास्थ
उत्तमहटितास्मि हटितास्वः हटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहाट जहटतुः जहटुः
मध्यमजहटिथ जहटथुः जहट
उत्तमजहाट जहट जहटिव जहटिम


आत्मनेपदेएकद्विबहु
प्रथमजहटे जहटाते जहटिरे
मध्यमजहटिषे जहटाथे जहटिध्वे
उत्तमजहटे जहटिवहे जहटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहट्यात् हट्यास्ताम् हट्यासुः
मध्यमहट्याः हट्यास्तम् हट्यास्त
उत्तमहट्यासम् हट्यास्व हट्यास्म

कृदन्त

क्त
हट्ट m. n. हट्टा f.

क्तवतु
हट्टवत् m. n. हट्टवती f.

शतृ
हटत् m. n. हटन्ती f.

शानच्
हटमान m. n. हटमाना f.

शानच् कर्मणि
हट्यमान m. n. हट्यमाना f.

लुडादेश पर
हटिष्यत् m. n. हटिष्यन्ती f.

लुडादेश आत्म
हटिष्यमाण m. n. हटिष्यमाणा f.

तव्य
हटितव्य m. n. हटितव्या f.

यत्
हाट्य m. n. हाट्या f.

अनीयर्
हटनीय m. n. हटनीया f.

लिडादेश पर
जहट्वस् m. n. जहटुषी f.

लिडादेश आत्म
जहटान m. n. जहटाना f.

अव्यय

तुमुन्
हटितुम्

क्त्वा
हट्ट्वा

ल्यप्
॰हट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria