तिङन्तावली गुम्फ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगुम्फति गुम्फतः गुम्फन्ति
मध्यमगुम्फसि गुम्फथः गुम्फथ
उत्तमगुम्फामि गुम्फावः गुम्फामः


कर्मणिएकद्विबहु
प्रथमगुफ्यते गुफ्येते गुफ्यन्ते
मध्यमगुफ्यसे गुफ्येथे गुफ्यध्वे
उत्तमगुफ्ये गुफ्यावहे गुफ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगुम्फत् अगुम्फताम् अगुम्फन्
मध्यमअगुम्फः अगुम्फतम् अगुम्फत
उत्तमअगुम्फम् अगुम्फाव अगुम्फाम


कर्मणिएकद्विबहु
प्रथमअगुफ्यत अगुफ्येताम् अगुफ्यन्त
मध्यमअगुफ्यथाः अगुफ्येथाम् अगुफ्यध्वम्
उत्तमअगुफ्ये अगुफ्यावहि अगुफ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगुम्फेत् गुम्फेताम् गुम्फेयुः
मध्यमगुम्फेः गुम्फेतम् गुम्फेत
उत्तमगुम्फेयम् गुम्फेव गुम्फेम


कर्मणिएकद्विबहु
प्रथमगुफ्येत गुफ्येयाताम् गुफ्येरन्
मध्यमगुफ्येथाः गुफ्येयाथाम् गुफ्येध्वम्
उत्तमगुफ्येय गुफ्येवहि गुफ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगुम्फतु गुम्फताम् गुम्फन्तु
मध्यमगुम्फ गुम्फतम् गुम्फत
उत्तमगुम्फानि गुम्फाव गुम्फाम


कर्मणिएकद्विबहु
प्रथमगुफ्यताम् गुफ्येताम् गुफ्यन्ताम्
मध्यमगुफ्यस्व गुफ्येथाम् गुफ्यध्वम्
उत्तमगुफ्यै गुफ्यावहै गुफ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगुम्फिष्यति गुम्फिष्यतः गुम्फिष्यन्ति
मध्यमगुम्फिष्यसि गुम्फिष्यथः गुम्फिष्यथ
उत्तमगुम्फिष्यामि गुम्फिष्यावः गुम्फिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगुम्फिता गुम्फितारौ गुम्फितारः
मध्यमगुम्फितासि गुम्फितास्थः गुम्फितास्थ
उत्तमगुम्फितास्मि गुम्फितास्वः गुम्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुगुम्फ जुगुम्फतुः जुगुम्फुः
मध्यमजुगुम्फिथ जुगुम्फथुः जुगुम्फ
उत्तमजुगुम्फ जुगुम्फिव जुगुम्फिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगुफ्यात् गुफ्यास्ताम् गुफ्यासुः
मध्यमगुफ्याः गुफ्यास्तम् गुफ्यास्त
उत्तमगुफ्यासम् गुफ्यास्व गुफ्यास्म

कृदन्त

क्त
गुम्फित m. n. गुम्फिता f.

क्तवतु
गुम्फितवत् m. n. गुम्फितवती f.

शतृ
गुम्फत् m. n. गुम्फन्ती f.

शानच् कर्मणि
गुफ्यमान m. n. गुफ्यमाना f.

लुडादेश पर
गुम्फिष्यत् m. n. गुम्फिष्यन्ती f.

तव्य
गुम्फितव्य m. n. गुम्फितव्या f.

यत्
गुम्फ्य m. n. गुम्फ्या f.

अनीयर्
गुम्फनीय m. n. गुम्फनीया f.

लिडादेश पर
जुगुम्फ्वस् m. n. जुगुम्फुषी f.

अव्यय

तुमुन्
गुम्फितुम्

क्त्वा
गुम्फित्वा

ल्यप्
॰गुफ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria