तिङन्तावली ?गुज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगुजति गुजतः गुजन्ति
मध्यमगुजसि गुजथः गुजथ
उत्तमगुजामि गुजावः गुजामः


आत्मनेपदेएकद्विबहु
प्रथमगुजते गुजेते गुजन्ते
मध्यमगुजसे गुजेथे गुजध्वे
उत्तमगुजे गुजावहे गुजामहे


कर्मणिएकद्विबहु
प्रथमगुज्यते गुज्येते गुज्यन्ते
मध्यमगुज्यसे गुज्येथे गुज्यध्वे
उत्तमगुज्ये गुज्यावहे गुज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगुजत् अगुजताम् अगुजन्
मध्यमअगुजः अगुजतम् अगुजत
उत्तमअगुजम् अगुजाव अगुजाम


आत्मनेपदेएकद्विबहु
प्रथमअगुजत अगुजेताम् अगुजन्त
मध्यमअगुजथाः अगुजेथाम् अगुजध्वम्
उत्तमअगुजे अगुजावहि अगुजामहि


कर्मणिएकद्विबहु
प्रथमअगुज्यत अगुज्येताम् अगुज्यन्त
मध्यमअगुज्यथाः अगुज्येथाम् अगुज्यध्वम्
उत्तमअगुज्ये अगुज्यावहि अगुज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगुजेत् गुजेताम् गुजेयुः
मध्यमगुजेः गुजेतम् गुजेत
उत्तमगुजेयम् गुजेव गुजेम


आत्मनेपदेएकद्विबहु
प्रथमगुजेत गुजेयाताम् गुजेरन्
मध्यमगुजेथाः गुजेयाथाम् गुजेध्वम्
उत्तमगुजेय गुजेवहि गुजेमहि


कर्मणिएकद्विबहु
प्रथमगुज्येत गुज्येयाताम् गुज्येरन्
मध्यमगुज्येथाः गुज्येयाथाम् गुज्येध्वम्
उत्तमगुज्येय गुज्येवहि गुज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगुजतु गुजताम् गुजन्तु
मध्यमगुज गुजतम् गुजत
उत्तमगुजानि गुजाव गुजाम


आत्मनेपदेएकद्विबहु
प्रथमगुजताम् गुजेताम् गुजन्ताम्
मध्यमगुजस्व गुजेथाम् गुजध्वम्
उत्तमगुजै गुजावहै गुजामहै


कर्मणिएकद्विबहु
प्रथमगुज्यताम् गुज्येताम् गुज्यन्ताम्
मध्यमगुज्यस्व गुज्येथाम् गुज्यध्वम्
उत्तमगुज्यै गुज्यावहै गुज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोजिष्यति गोजिष्यतः गोजिष्यन्ति
मध्यमगोजिष्यसि गोजिष्यथः गोजिष्यथ
उत्तमगोजिष्यामि गोजिष्यावः गोजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोजिष्यते गोजिष्येते गोजिष्यन्ते
मध्यमगोजिष्यसे गोजिष्येथे गोजिष्यध्वे
उत्तमगोजिष्ये गोजिष्यावहे गोजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोजिता गोजितारौ गोजितारः
मध्यमगोजितासि गोजितास्थः गोजितास्थ
उत्तमगोजितास्मि गोजितास्वः गोजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुगोज जुगुजतुः जुगुजुः
मध्यमजुगोजिथ जुगुजथुः जुगुज
उत्तमजुगोज जुगुजिव जुगुजिम


आत्मनेपदेएकद्विबहु
प्रथमजुगुजे जुगुजाते जुगुजिरे
मध्यमजुगुजिषे जुगुजाथे जुगुजिध्वे
उत्तमजुगुजे जुगुजिवहे जुगुजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगुज्यात् गुज्यास्ताम् गुज्यासुः
मध्यमगुज्याः गुज्यास्तम् गुज्यास्त
उत्तमगुज्यासम् गुज्यास्व गुज्यास्म

कृदन्त

क्त
गुक्त m. n. गुक्ता f.

क्तवतु
गुक्तवत् m. n. गुक्तवती f.

शतृ
गुजत् m. n. गुजन्ती f.

शानच्
गुजमान m. n. गुजमाना f.

शानच् कर्मणि
गुज्यमान m. n. गुज्यमाना f.

लुडादेश पर
गोजिष्यत् m. n. गोजिष्यन्ती f.

लुडादेश आत्म
गोजिष्यमाण m. n. गोजिष्यमाणा f.

तव्य
गोजितव्य m. n. गोजितव्या f.

यत्
गोज्य m. n. गोज्या f.

अनीयर्
गोजनीय m. n. गोजनीया f.

लिडादेश पर
जुगुज्वस् m. n. जुगुजुषी f.

लिडादेश आत्म
जुगुजान m. n. जुगुजाना f.

अव्यय

तुमुन्
गोजितुम्

क्त्वा
गुक्त्वा

ल्यप्
॰गुज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria