तिङन्तावली गु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगवति गवतः गवन्ति
मध्यमगवसि गवथः गवथ
उत्तमगवामि गवावः गवामः


आत्मनेपदेएकद्विबहु
प्रथमगवते गवेते गवन्ते
मध्यमगवसे गवेथे गवध्वे
उत्तमगवे गवावहे गवामहे


कर्मणिएकद्विबहु
प्रथमगूयते गूयेते गूयन्ते
मध्यमगूयसे गूयेथे गूयध्वे
उत्तमगूये गूयावहे गूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगवत् अगवताम् अगवन्
मध्यमअगवः अगवतम् अगवत
उत्तमअगवम् अगवाव अगवाम


आत्मनेपदेएकद्विबहु
प्रथमअगवत अगवेताम् अगवन्त
मध्यमअगवथाः अगवेथाम् अगवध्वम्
उत्तमअगवे अगवावहि अगवामहि


कर्मणिएकद्विबहु
प्रथमअगूयत अगूयेताम् अगूयन्त
मध्यमअगूयथाः अगूयेथाम् अगूयध्वम्
उत्तमअगूये अगूयावहि अगूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगवेत् गवेताम् गवेयुः
मध्यमगवेः गवेतम् गवेत
उत्तमगवेयम् गवेव गवेम


आत्मनेपदेएकद्विबहु
प्रथमगवेत गवेयाताम् गवेरन्
मध्यमगवेथाः गवेयाथाम् गवेध्वम्
उत्तमगवेय गवेवहि गवेमहि


कर्मणिएकद्विबहु
प्रथमगूयेत गूयेयाताम् गूयेरन्
मध्यमगूयेथाः गूयेयाथाम् गूयेध्वम्
उत्तमगूयेय गूयेवहि गूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगवतु गवताम् गवन्तु
मध्यमगव गवतम् गवत
उत्तमगवानि गवाव गवाम


आत्मनेपदेएकद्विबहु
प्रथमगवताम् गवेताम् गवन्ताम्
मध्यमगवस्व गवेथाम् गवध्वम्
उत्तमगवै गवावहै गवामहै


कर्मणिएकद्विबहु
प्रथमगूयताम् गूयेताम् गूयन्ताम्
मध्यमगूयस्व गूयेथाम् गूयध्वम्
उत्तमगूयै गूयावहै गूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोष्यति गोष्यतः गोष्यन्ति
मध्यमगोष्यसि गोष्यथः गोष्यथ
उत्तमगोष्यामि गोष्यावः गोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोष्यते गोष्येते गोष्यन्ते
मध्यमगोष्यसे गोष्येथे गोष्यध्वे
उत्तमगोष्ये गोष्यावहे गोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोता गोतारौ गोतारः
मध्यमगोतासि गोतास्थः गोतास्थ
उत्तमगोतास्मि गोतास्वः गोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुगाव जुगुवतुः जुगुवुः
मध्यमजुगोथ जुगविथ जुगुवथुः जुगुव
उत्तमजुगाव जुगव जुगुव जुगविव जुगुम जुगविम


आत्मनेपदेएकद्विबहु
प्रथमजुगुवे जुगुवाते जुगुविरे
मध्यमजुगुषे जुगुविषे जुगुवाथे जुगुविध्वे जुगुध्वे
उत्तमजुगुवे जुगुविवहे जुगुवहे जुगुविमहे जुगुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगूयात् गूयास्ताम् गूयासुः
मध्यमगूयाः गूयास्तम् गूयास्त
उत्तमगूयासम् गूयास्व गूयास्म

कृदन्त

क्त
गूत m. n. गूता f.

क्तवतु
गूतवत् m. n. गूतवती f.

शतृ
गवत् m. n. गवन्ती f.

शानच्
गवमान m. n. गवमाना f.

शानच् कर्मणि
गूयमान m. n. गूयमाना f.

लुडादेश पर
गोष्यत् m. n. गोष्यन्ती f.

लुडादेश आत्म
गोष्यमाण m. n. गोष्यमाणा f.

तव्य
गोतव्य m. n. गोतव्या f.

यत्
गव्य m. n. गव्या f.

अनीयर्
गवनीय m. n. गवनीया f.

लिडादेश पर
जुगुवस् m. n. जुगूषी f.

लिडादेश आत्म
जुग्वान m. n. जुग्वाना f.

अव्यय

तुमुन्
गोतुम्

क्त्वा
गूत्वा

ल्यप्
॰गूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria