तिङन्तावली ?ग्रथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्रथति ग्रथतः ग्रथन्ति
मध्यमग्रथसि ग्रथथः ग्रथथ
उत्तमग्रथामि ग्रथावः ग्रथामः


आत्मनेपदेएकद्विबहु
प्रथमग्रथते ग्रथेते ग्रथन्ते
मध्यमग्रथसे ग्रथेथे ग्रथध्वे
उत्तमग्रथे ग्रथावहे ग्रथामहे


कर्मणिएकद्विबहु
प्रथमग्रथ्यते ग्रथ्येते ग्रथ्यन्ते
मध्यमग्रथ्यसे ग्रथ्येथे ग्रथ्यध्वे
उत्तमग्रथ्ये ग्रथ्यावहे ग्रथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्रथत् अग्रथताम् अग्रथन्
मध्यमअग्रथः अग्रथतम् अग्रथत
उत्तमअग्रथम् अग्रथाव अग्रथाम


आत्मनेपदेएकद्विबहु
प्रथमअग्रथत अग्रथेताम् अग्रथन्त
मध्यमअग्रथथाः अग्रथेथाम् अग्रथध्वम्
उत्तमअग्रथे अग्रथावहि अग्रथामहि


कर्मणिएकद्विबहु
प्रथमअग्रथ्यत अग्रथ्येताम् अग्रथ्यन्त
मध्यमअग्रथ्यथाः अग्रथ्येथाम् अग्रथ्यध्वम्
उत्तमअग्रथ्ये अग्रथ्यावहि अग्रथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रथेत् ग्रथेताम् ग्रथेयुः
मध्यमग्रथेः ग्रथेतम् ग्रथेत
उत्तमग्रथेयम् ग्रथेव ग्रथेम


आत्मनेपदेएकद्विबहु
प्रथमग्रथेत ग्रथेयाताम् ग्रथेरन्
मध्यमग्रथेथाः ग्रथेयाथाम् ग्रथेध्वम्
उत्तमग्रथेय ग्रथेवहि ग्रथेमहि


कर्मणिएकद्विबहु
प्रथमग्रथ्येत ग्रथ्येयाताम् ग्रथ्येरन्
मध्यमग्रथ्येथाः ग्रथ्येयाथाम् ग्रथ्येध्वम्
उत्तमग्रथ्येय ग्रथ्येवहि ग्रथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्रथतु ग्रथताम् ग्रथन्तु
मध्यमग्रथ ग्रथतम् ग्रथत
उत्तमग्रथानि ग्रथाव ग्रथाम


आत्मनेपदेएकद्विबहु
प्रथमग्रथताम् ग्रथेताम् ग्रथन्ताम्
मध्यमग्रथस्व ग्रथेथाम् ग्रथध्वम्
उत्तमग्रथै ग्रथावहै ग्रथामहै


कर्मणिएकद्विबहु
प्रथमग्रथ्यताम् ग्रथ्येताम् ग्रथ्यन्ताम्
मध्यमग्रथ्यस्व ग्रथ्येथाम् ग्रथ्यध्वम्
उत्तमग्रथ्यै ग्रथ्यावहै ग्रथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्रथिष्यति ग्रथिष्यतः ग्रथिष्यन्ति
मध्यमग्रथिष्यसि ग्रथिष्यथः ग्रथिष्यथ
उत्तमग्रथिष्यामि ग्रथिष्यावः ग्रथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्रथिष्यते ग्रथिष्येते ग्रथिष्यन्ते
मध्यमग्रथिष्यसे ग्रथिष्येथे ग्रथिष्यध्वे
उत्तमग्रथिष्ये ग्रथिष्यावहे ग्रथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्रथिता ग्रथितारौ ग्रथितारः
मध्यमग्रथितासि ग्रथितास्थः ग्रथितास्थ
उत्तमग्रथितास्मि ग्रथितास्वः ग्रथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्राथ जग्रथतुः जग्रथुः
मध्यमजग्रथिथ जग्रथथुः जग्रथ
उत्तमजग्राथ जग्रथ जग्रथिव जग्रथिम


आत्मनेपदेएकद्विबहु
प्रथमजग्रथे जग्रथाते जग्रथिरे
मध्यमजग्रथिषे जग्रथाथे जग्रथिध्वे
उत्तमजग्रथे जग्रथिवहे जग्रथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रथ्यात् ग्रथ्यास्ताम् ग्रथ्यासुः
मध्यमग्रथ्याः ग्रथ्यास्तम् ग्रथ्यास्त
उत्तमग्रथ्यासम् ग्रथ्यास्व ग्रथ्यास्म

कृदन्त

क्त
ग्रत्थ m. n. ग्रत्था f.

क्तवतु
ग्रत्थवत् m. n. ग्रत्थवती f.

शतृ
ग्रथत् m. n. ग्रथन्ती f.

शानच्
ग्रथमान m. n. ग्रथमाना f.

शानच् कर्मणि
ग्रथ्यमान m. n. ग्रथ्यमाना f.

लुडादेश पर
ग्रथिष्यत् m. n. ग्रथिष्यन्ती f.

लुडादेश आत्म
ग्रथिष्यमाण m. n. ग्रथिष्यमाणा f.

तव्य
ग्रथितव्य m. n. ग्रथितव्या f.

यत्
ग्राथ्य m. n. ग्राथ्या f.

अनीयर्
ग्रथनीय m. n. ग्रथनीया f.

लिडादेश पर
जग्रथ्वस् m. n. जग्रथुषी f.

लिडादेश आत्म
जग्रथान m. n. जग्रथाना f.

अव्यय

तुमुन्
ग्रथितुम्

क्त्वा
ग्रत्थ्वा

ल्यप्
॰ग्रथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria