तिङन्तावली ग्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्रसति ग्रसतः ग्रसन्ति
मध्यमग्रससि ग्रसथः ग्रसथ
उत्तमग्रसामि ग्रसावः ग्रसामः


आत्मनेपदेएकद्विबहु
प्रथमग्रसते ग्रसेते ग्रसन्ते
मध्यमग्रससे ग्रसेथे ग्रसध्वे
उत्तमग्रसे ग्रसावहे ग्रसामहे


कर्मणिएकद्विबहु
प्रथमग्रस्यते ग्रस्येते ग्रस्यन्ते
मध्यमग्रस्यसे ग्रस्येथे ग्रस्यध्वे
उत्तमग्रस्ये ग्रस्यावहे ग्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्रसत् अग्रसताम् अग्रसन्
मध्यमअग्रसः अग्रसतम् अग्रसत
उत्तमअग्रसम् अग्रसाव अग्रसाम


आत्मनेपदेएकद्विबहु
प्रथमअग्रसत अग्रसेताम् अग्रसन्त
मध्यमअग्रसथाः अग्रसेथाम् अग्रसध्वम्
उत्तमअग्रसे अग्रसावहि अग्रसामहि


कर्मणिएकद्विबहु
प्रथमअग्रस्यत अग्रस्येताम् अग्रस्यन्त
मध्यमअग्रस्यथाः अग्रस्येथाम् अग्रस्यध्वम्
उत्तमअग्रस्ये अग्रस्यावहि अग्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रसेत् ग्रसेताम् ग्रसेयुः
मध्यमग्रसेः ग्रसेतम् ग्रसेत
उत्तमग्रसेयम् ग्रसेव ग्रसेम


आत्मनेपदेएकद्विबहु
प्रथमग्रसेत ग्रसेयाताम् ग्रसेरन्
मध्यमग्रसेथाः ग्रसेयाथाम् ग्रसेध्वम्
उत्तमग्रसेय ग्रसेवहि ग्रसेमहि


कर्मणिएकद्विबहु
प्रथमग्रस्येत ग्रस्येयाताम् ग्रस्येरन्
मध्यमग्रस्येथाः ग्रस्येयाथाम् ग्रस्येध्वम्
उत्तमग्रस्येय ग्रस्येवहि ग्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्रसतु ग्रसताम् ग्रसन्तु
मध्यमग्रस ग्रसतम् ग्रसत
उत्तमग्रसानि ग्रसाव ग्रसाम


आत्मनेपदेएकद्विबहु
प्रथमग्रसताम् ग्रसेताम् ग्रसन्ताम्
मध्यमग्रसस्व ग्रसेथाम् ग्रसध्वम्
उत्तमग्रसै ग्रसावहै ग्रसामहै


कर्मणिएकद्विबहु
प्रथमग्रस्यताम् ग्रस्येताम् ग्रस्यन्ताम्
मध्यमग्रस्यस्व ग्रस्येथाम् ग्रस्यध्वम्
उत्तमग्रस्यै ग्रस्यावहै ग्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्रसिष्यति ग्रसिष्यतः ग्रसिष्यन्ति
मध्यमग्रसिष्यसि ग्रसिष्यथः ग्रसिष्यथ
उत्तमग्रसिष्यामि ग्रसिष्यावः ग्रसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्रसिष्यते ग्रसिष्येते ग्रसिष्यन्ते
मध्यमग्रसिष्यसे ग्रसिष्येथे ग्रसिष्यध्वे
उत्तमग्रसिष्ये ग्रसिष्यावहे ग्रसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्रसिता ग्रसितारौ ग्रसितारः
मध्यमग्रसितासि ग्रसितास्थः ग्रसितास्थ
उत्तमग्रसितास्मि ग्रसितास्वः ग्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्रास जग्रसतुः जग्रसुः
मध्यमजग्रसिथ जग्रसथुः जग्रस
उत्तमजग्रास जग्रस जग्रसिव जग्रसिम


आत्मनेपदेएकद्विबहु
प्रथमजग्रसे जग्रसाते जग्रसिरे
मध्यमजग्रसिषे जग्रसाथे जग्रसिध्वे
उत्तमजग्रसे जग्रसिवहे जग्रसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रस्यात् ग्रस्यास्ताम् ग्रस्यासुः
मध्यमग्रस्याः ग्रस्यास्तम् ग्रस्यास्त
उत्तमग्रस्यासम् ग्रस्यास्व ग्रस्यास्म

कृदन्त

क्त
ग्रस्त m. n. ग्रस्ता f.

क्तवतु
ग्रस्तवत् m. n. ग्रस्तवती f.

शतृ
ग्रसत् m. n. ग्रसन्ती f.

शानच्
ग्रसमान m. n. ग्रसमाना f.

शानच् कर्मणि
ग्रस्यमान m. n. ग्रस्यमाना f.

लुडादेश पर
ग्रसिष्यत् m. n. ग्रसिष्यन्ती f.

लुडादेश आत्म
ग्रसिष्यमाण m. n. ग्रसिष्यमाणा f.

तव्य
ग्रसितव्य m. n. ग्रसितव्या f.

यत्
ग्रास्य m. n. ग्रास्या f.

अनीयर्
ग्रसनीय m. n. ग्रसनीया f.

लिडादेश पर
जग्रस्वस् m. n. जग्रसुषी f.

लिडादेश आत्म
जग्रसान m. n. जग्रसाना f.

अव्यय

तुमुन्
ग्रसितुम्

क्त्वा
ग्रस्त्वा

क्त्वा
ग्रसित्वा

ल्यप्
॰ग्रस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria