Conjugation tables of gomaya

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgomayāmi gomayāvaḥ gomayāmaḥ
Secondgomayāsi gomayāthaḥ gomayātha
Thirdgomayāti gomayātaḥ gomayānti


MiddleSingularDualPlural
Firstgomayai gomayāvahe gomayāmahe
Secondgomayāse gomayaithe gomayādhve
Thirdgomayāte gomayaite gomayānte


PassiveSingularDualPlural
Firstgomayaye gomayayāvahe gomayayāmahe
Secondgomayayase gomayayethe gomayayadhve
Thirdgomayayate gomayayete gomayayante


Imperfect

ActiveSingularDualPlural
Firstagomayām agomayāva agomayāma
Secondagomayāḥ agomayātam agomayāta
Thirdagomayāt agomayātām agomayān


MiddleSingularDualPlural
Firstagomayai agomayāvahi agomayāmahi
Secondagomayāthāḥ agomayaithām agomayādhvam
Thirdagomayāta agomayaitām agomayānta


PassiveSingularDualPlural
Firstagomayaye agomayayāvahi agomayayāmahi
Secondagomayayathāḥ agomayayethām agomayayadhvam
Thirdagomayayata agomayayetām agomayayanta


Optative

ActiveSingularDualPlural
Firstgomayaiyam gomayaiva gomayaima
Secondgomayaiḥ gomayaitam gomayaita
Thirdgomayait gomayaitām gomayaiyuḥ


MiddleSingularDualPlural
Firstgomayaiya gomayaivahi gomayaimahi
Secondgomayaithāḥ gomayaiyāthām gomayaidhvam
Thirdgomayaita gomayaiyātām gomayairan


PassiveSingularDualPlural
Firstgomayayeya gomayayevahi gomayayemahi
Secondgomayayethāḥ gomayayeyāthām gomayayedhvam
Thirdgomayayeta gomayayeyātām gomayayeran


Imperative

ActiveSingularDualPlural
Firstgomayāni gomayāva gomayāma
Secondgomayā gomayātam gomayāta
Thirdgomayātu gomayātām gomayāntu


MiddleSingularDualPlural
Firstgomayai gomayāvahai gomayāmahai
Secondgomayāsva gomayaithām gomayādhvam
Thirdgomayātām gomayaitām gomayāntām


PassiveSingularDualPlural
Firstgomayayai gomayayāvahai gomayayāmahai
Secondgomayayasva gomayayethām gomayayadhvam
Thirdgomayayatām gomayayetām gomayayantām


Future

ActiveSingularDualPlural
Firstgomayeṣyāmi gomayeṣyāvaḥ gomayeṣyāmaḥ
Secondgomayeṣyasi gomayeṣyathaḥ gomayeṣyatha
Thirdgomayeṣyati gomayeṣyataḥ gomayeṣyanti


MiddleSingularDualPlural
Firstgomayeṣye gomayeṣyāvahe gomayeṣyāmahe
Secondgomayeṣyase gomayeṣyethe gomayeṣyadhve
Thirdgomayeṣyate gomayeṣyete gomayeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgomayetāsmi gomayetāsvaḥ gomayetāsmaḥ
Secondgomayetāsi gomayetāsthaḥ gomayetāstha
Thirdgomayetā gomayetārau gomayetāraḥ


Perfect

ActiveSingularDualPlural
Firstjagomayā jagomayeva jagomayema
Secondjagomayetha jagomayāthuḥ jagomayā
Thirdjagomayā jagomayātuḥ jagomayoḥ


MiddleSingularDualPlural
Firstjagomayai jagomayevahe jagomayemahe
Secondjagomayeṣe jagomayāthe jagomayedhve
Thirdjagomayai jagomayāte jagomayere


Benedictive

ActiveSingularDualPlural
Firstgomayayāsam gomayayāsva gomayayāsma
Secondgomayayāḥ gomayayāstam gomayayāsta
Thirdgomayayāt gomayayāstām gomayayāsuḥ

Participles

Past Passive Participle
gomayata m. n. gomayatā f.

Past Active Participle
gomayatavat m. n. gomayatavatī f.

Present Active Participle
gomayāt m. n. gomayāntī f.

Present Middle Participle
gomayāmāna m. n. gomayāmānā f.

Present Passive Participle
gomayayamāna m. n. gomayayamānā f.

Future Active Participle
gomayeṣyat m. n. gomayeṣyantī f.

Future Middle Participle
gomayeṣyamāṇa m. n. gomayeṣyamāṇā f.

Future Passive Participle
gomayetavya m. n. gomayetavyā f.

Future Passive Participle
gomayaya m. n. gomayayā f.

Future Passive Participle
gomayānīya m. n. gomayānīyā f.

Perfect Active Participle
jagomayavas m. n. jagomayoṣī f.

Perfect Middle Participle
jagomayāna m. n. jagomayānā f.

Indeclinable forms

Infinitive
gomayetum

Absolutive
gomayatvā

Absolutive
-gomayatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria