तिङन्तावली ?ग्लुच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्लोचति ग्लोचतः ग्लोचन्ति
मध्यमग्लोचसि ग्लोचथः ग्लोचथ
उत्तमग्लोचामि ग्लोचावः ग्लोचामः


आत्मनेपदेएकद्विबहु
प्रथमग्लोचते ग्लोचेते ग्लोचन्ते
मध्यमग्लोचसे ग्लोचेथे ग्लोचध्वे
उत्तमग्लोचे ग्लोचावहे ग्लोचामहे


कर्मणिएकद्विबहु
प्रथमग्लुच्यते ग्लुच्येते ग्लुच्यन्ते
मध्यमग्लुच्यसे ग्लुच्येथे ग्लुच्यध्वे
उत्तमग्लुच्ये ग्लुच्यावहे ग्लुच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्लोचत् अग्लोचताम् अग्लोचन्
मध्यमअग्लोचः अग्लोचतम् अग्लोचत
उत्तमअग्लोचम् अग्लोचाव अग्लोचाम


आत्मनेपदेएकद्विबहु
प्रथमअग्लोचत अग्लोचेताम् अग्लोचन्त
मध्यमअग्लोचथाः अग्लोचेथाम् अग्लोचध्वम्
उत्तमअग्लोचे अग्लोचावहि अग्लोचामहि


कर्मणिएकद्विबहु
प्रथमअग्लुच्यत अग्लुच्येताम् अग्लुच्यन्त
मध्यमअग्लुच्यथाः अग्लुच्येथाम् अग्लुच्यध्वम्
उत्तमअग्लुच्ये अग्लुच्यावहि अग्लुच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लोचेत् ग्लोचेताम् ग्लोचेयुः
मध्यमग्लोचेः ग्लोचेतम् ग्लोचेत
उत्तमग्लोचेयम् ग्लोचेव ग्लोचेम


आत्मनेपदेएकद्विबहु
प्रथमग्लोचेत ग्लोचेयाताम् ग्लोचेरन्
मध्यमग्लोचेथाः ग्लोचेयाथाम् ग्लोचेध्वम्
उत्तमग्लोचेय ग्लोचेवहि ग्लोचेमहि


कर्मणिएकद्विबहु
प्रथमग्लुच्येत ग्लुच्येयाताम् ग्लुच्येरन्
मध्यमग्लुच्येथाः ग्लुच्येयाथाम् ग्लुच्येध्वम्
उत्तमग्लुच्येय ग्लुच्येवहि ग्लुच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्लोचतु ग्लोचताम् ग्लोचन्तु
मध्यमग्लोच ग्लोचतम् ग्लोचत
उत्तमग्लोचानि ग्लोचाव ग्लोचाम


आत्मनेपदेएकद्विबहु
प्रथमग्लोचताम् ग्लोचेताम् ग्लोचन्ताम्
मध्यमग्लोचस्व ग्लोचेथाम् ग्लोचध्वम्
उत्तमग्लोचै ग्लोचावहै ग्लोचामहै


कर्मणिएकद्विबहु
प्रथमग्लुच्यताम् ग्लुच्येताम् ग्लुच्यन्ताम्
मध्यमग्लुच्यस्व ग्लुच्येथाम् ग्लुच्यध्वम्
उत्तमग्लुच्यै ग्लुच्यावहै ग्लुच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्लोचिष्यति ग्लोचिष्यतः ग्लोचिष्यन्ति
मध्यमग्लोचिष्यसि ग्लोचिष्यथः ग्लोचिष्यथ
उत्तमग्लोचिष्यामि ग्लोचिष्यावः ग्लोचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्लोचिष्यते ग्लोचिष्येते ग्लोचिष्यन्ते
मध्यमग्लोचिष्यसे ग्लोचिष्येथे ग्लोचिष्यध्वे
उत्तमग्लोचिष्ये ग्लोचिष्यावहे ग्लोचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लोचिता ग्लोचितारौ ग्लोचितारः
मध्यमग्लोचितासि ग्लोचितास्थः ग्लोचितास्थ
उत्तमग्लोचितास्मि ग्लोचितास्वः ग्लोचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुग्लोच जुग्लुचतुः जुग्लुचुः
मध्यमजुग्लोचिथ जुग्लुचथुः जुग्लुच
उत्तमजुग्लोच जुग्लुचिव जुग्लुचिम


आत्मनेपदेएकद्विबहु
प्रथमजुग्लुचे जुग्लुचाते जुग्लुचिरे
मध्यमजुग्लुचिषे जुग्लुचाथे जुग्लुचिध्वे
उत्तमजुग्लुचे जुग्लुचिवहे जुग्लुचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लुच्यात् ग्लुच्यास्ताम् ग्लुच्यासुः
मध्यमग्लुच्याः ग्लुच्यास्तम् ग्लुच्यास्त
उत्तमग्लुच्यासम् ग्लुच्यास्व ग्लुच्यास्म

कृदन्त

क्त
ग्लुक्त m. n. ग्लुक्ता f.

क्तवतु
ग्लुक्तवत् m. n. ग्लुक्तवती f.

शतृ
ग्लोचत् m. n. ग्लोचन्ती f.

शानच्
ग्लोचमान m. n. ग्लोचमाना f.

शानच् कर्मणि
ग्लुच्यमान m. n. ग्लुच्यमाना f.

लुडादेश पर
ग्लोचिष्यत् m. n. ग्लोचिष्यन्ती f.

लुडादेश आत्म
ग्लोचिष्यमाण m. n. ग्लोचिष्यमाणा f.

तव्य
ग्लोचितव्य m. n. ग्लोचितव्या f.

यत्
ग्लोच्य m. n. ग्लोच्या f.

अनीयर्
ग्लोचनीय m. n. ग्लोचनीया f.

लिडादेश पर
जुग्लुच्वस् m. n. जुग्लुचुषी f.

लिडादेश आत्म
जुग्लुचान m. n. जुग्लुचाना f.

अव्यय

तुमुन्
ग्लोचितुम्

क्त्वा
ग्लुक्त्वा

ल्यप्
॰ग्लुच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria