तिङन्तावली ?ग्लै

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्लायति ग्लायतः ग्लायन्ति
मध्यमग्लायसि ग्लायथः ग्लायथ
उत्तमग्लायामि ग्लायावः ग्लायामः


आत्मनेपदेएकद्विबहु
प्रथमग्लायते ग्लायेते ग्लायन्ते
मध्यमग्लायसे ग्लायेथे ग्लायध्वे
उत्तमग्लाये ग्लायावहे ग्लायामहे


कर्मणिएकद्विबहु
प्रथमग्लीयते ग्लीयेते ग्लीयन्ते
मध्यमग्लीयसे ग्लीयेथे ग्लीयध्वे
उत्तमग्लीये ग्लीयावहे ग्लीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्लायत् अग्लायताम् अग्लायन्
मध्यमअग्लायः अग्लायतम् अग्लायत
उत्तमअग्लायम् अग्लायाव अग्लायाम


आत्मनेपदेएकद्विबहु
प्रथमअग्लायत अग्लायेताम् अग्लायन्त
मध्यमअग्लायथाः अग्लायेथाम् अग्लायध्वम्
उत्तमअग्लाये अग्लायावहि अग्लायामहि


कर्मणिएकद्विबहु
प्रथमअग्लीयत अग्लीयेताम् अग्लीयन्त
मध्यमअग्लीयथाः अग्लीयेथाम् अग्लीयध्वम्
उत्तमअग्लीये अग्लीयावहि अग्लीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लायेत् ग्लायेताम् ग्लायेयुः
मध्यमग्लायेः ग्लायेतम् ग्लायेत
उत्तमग्लायेयम् ग्लायेव ग्लायेम


आत्मनेपदेएकद्विबहु
प्रथमग्लायेत ग्लायेयाताम् ग्लायेरन्
मध्यमग्लायेथाः ग्लायेयाथाम् ग्लायेध्वम्
उत्तमग्लायेय ग्लायेवहि ग्लायेमहि


कर्मणिएकद्विबहु
प्रथमग्लीयेत ग्लीयेयाताम् ग्लीयेरन्
मध्यमग्लीयेथाः ग्लीयेयाथाम् ग्लीयेध्वम्
उत्तमग्लीयेय ग्लीयेवहि ग्लीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्लायतु ग्लायताम् ग्लायन्तु
मध्यमग्लाय ग्लायतम् ग्लायत
उत्तमग्लायानि ग्लायाव ग्लायाम


आत्मनेपदेएकद्विबहु
प्रथमग्लायताम् ग्लायेताम् ग्लायन्ताम्
मध्यमग्लायस्व ग्लायेथाम् ग्लायध्वम्
उत्तमग्लायै ग्लायावहै ग्लायामहै


कर्मणिएकद्विबहु
प्रथमग्लीयताम् ग्लीयेताम् ग्लीयन्ताम्
मध्यमग्लीयस्व ग्लीयेथाम् ग्लीयध्वम्
उत्तमग्लीयै ग्लीयावहै ग्लीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्लैष्यति ग्लैष्यतः ग्लैष्यन्ति
मध्यमग्लैष्यसि ग्लैष्यथः ग्लैष्यथ
उत्तमग्लैष्यामि ग्लैष्यावः ग्लैष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्लैष्यते ग्लैष्येते ग्लैष्यन्ते
मध्यमग्लैष्यसे ग्लैष्येथे ग्लैष्यध्वे
उत्तमग्लैष्ये ग्लैष्यावहे ग्लैष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लाता ग्लातारौ ग्लातारः
मध्यमग्लातासि ग्लातास्थः ग्लातास्थ
उत्तमग्लातास्मि ग्लातास्वः ग्लातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्लौ जग्लतुः जग्लुः
मध्यमजग्लिथ जग्लाथ जग्लथुः जग्ल
उत्तमजग्लौ जग्लिव जग्लिम


आत्मनेपदेएकद्विबहु
प्रथमजग्ले जग्लाते जग्लिरे
मध्यमजग्लिषे जग्लाथे जग्लिध्वे
उत्तमजग्ले जग्लिवहे जग्लिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लीयात् ग्लीयास्ताम् ग्लीयासुः
मध्यमग्लीयाः ग्लीयास्तम् ग्लीयास्त
उत्तमग्लीयासम् ग्लीयास्व ग्लीयास्म

कृदन्त

क्त
ग्लीत m. n. ग्लीता f.

क्तवतु
ग्लीतवत् m. n. ग्लीतवती f.

शतृ
ग्लायत् m. n. ग्लायन्ती f.

शानच्
ग्लायमान m. n. ग्लायमाना f.

शानच् कर्मणि
ग्लीयमान m. n. ग्लीयमाना f.

लुडादेश पर
ग्लैष्यत् m. n. ग्लैष्यन्ती f.

लुडादेश आत्म
ग्लैष्यमाण m. n. ग्लैष्यमाणा f.

तव्य
ग्लातव्य m. n. ग्लातव्या f.

यत्
ग्लेय m. n. ग्लेया f.

अनीयर्
ग्लायनीय m. n. ग्लायनीया f.

लिडादेश पर
जग्लिवस् m. n. जग्लुषी f.

लिडादेश आत्म
जग्लान m. n. जग्लाना f.

अव्यय

तुमुन्
ग्लातुम्

क्त्वा
ग्लीत्वा

ल्यप्
॰ग्लीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria