तिङन्तावली घूर्ण्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमघूर्णते घूर्णेते घूर्णन्ते
मध्यमघूर्णसे घूर्णेथे घूर्णध्वे
उत्तमघूर्णे घूर्णावहे घूर्णामहे


कर्मणिएकद्विबहु
प्रथमघूर्ण्यते घूर्ण्येते घूर्ण्यन्ते
मध्यमघूर्ण्यसे घूर्ण्येथे घूर्ण्यध्वे
उत्तमघूर्ण्ये घूर्ण्यावहे घूर्ण्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअघूर्णत अघूर्णेताम् अघूर्णन्त
मध्यमअघूर्णथाः अघूर्णेथाम् अघूर्णध्वम्
उत्तमअघूर्णे अघूर्णावहि अघूर्णामहि


कर्मणिएकद्विबहु
प्रथमअघूर्ण्यत अघूर्ण्येताम् अघूर्ण्यन्त
मध्यमअघूर्ण्यथाः अघूर्ण्येथाम् अघूर्ण्यध्वम्
उत्तमअघूर्ण्ये अघूर्ण्यावहि अघूर्ण्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमघूर्णेत घूर्णेयाताम् घूर्णेरन्
मध्यमघूर्णेथाः घूर्णेयाथाम् घूर्णेध्वम्
उत्तमघूर्णेय घूर्णेवहि घूर्णेमहि


कर्मणिएकद्विबहु
प्रथमघूर्ण्येत घूर्ण्येयाताम् घूर्ण्येरन्
मध्यमघूर्ण्येथाः घूर्ण्येयाथाम् घूर्ण्येध्वम्
उत्तमघूर्ण्येय घूर्ण्येवहि घूर्ण्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमघूर्णताम् घूर्णेताम् घूर्णन्ताम्
मध्यमघूर्णस्व घूर्णेथाम् घूर्णध्वम्
उत्तमघूर्णै घूर्णावहै घूर्णामहै


कर्मणिएकद्विबहु
प्रथमघूर्ण्यताम् घूर्ण्येताम् घूर्ण्यन्ताम्
मध्यमघूर्ण्यस्व घूर्ण्येथाम् घूर्ण्यध्वम्
उत्तमघूर्ण्यै घूर्ण्यावहै घूर्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघूर्णिष्यति घूर्णिष्यतः घूर्णिष्यन्ति
मध्यमघूर्णिष्यसि घूर्णिष्यथः घूर्णिष्यथ
उत्तमघूर्णिष्यामि घूर्णिष्यावः घूर्णिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघूर्णिष्यते घूर्णिष्येते घूर्णिष्यन्ते
मध्यमघूर्णिष्यसे घूर्णिष्येथे घूर्णिष्यध्वे
उत्तमघूर्णिष्ये घूर्णिष्यावहे घूर्णिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघूर्णिता घूर्णितारौ घूर्णितारः
मध्यमघूर्णितासि घूर्णितास्थः घूर्णितास्थ
उत्तमघूर्णितास्मि घूर्णितास्वः घूर्णितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुघूर्ण जुघूर्णतुः जुघूर्णुः
मध्यमजुघूर्णिथ जुघूर्णथुः जुघूर्ण
उत्तमजुघूर्ण जुघूर्णिव जुघूर्णिम


आत्मनेपदेएकद्विबहु
प्रथमजुघूर्णे जुघूर्णाते जुघूर्णिरे
मध्यमजुघूर्णिषे जुघूर्णाथे जुघूर्णिध्वे
उत्तमजुघूर्णे जुघूर्णिवहे जुघूर्णिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघूर्ण्यात् घूर्ण्यास्ताम् घूर्ण्यासुः
मध्यमघूर्ण्याः घूर्ण्यास्तम् घूर्ण्यास्त
उत्तमघूर्ण्यासम् घूर्ण्यास्व घूर्ण्यास्म

कृदन्त

क्त
घूर्णित m. n. घूर्णिता f.

क्तवतु
घूर्णितवत् m. n. घूर्णितवती f.

शानच्
घूर्णमान m. n. घूर्णमाना f.

शानच् कर्मणि
घूर्ण्यमान m. n. घूर्ण्यमाना f.

लुडादेश पर
घूर्णिष्यत् m. n. घूर्णिष्यन्ती f.

लुडादेश आत्म
घूर्णिष्यमाण m. n. घूर्णिष्यमाणा f.

तव्य
घूर्णितव्य m. n. घूर्णितव्या f.

यत्
घूर्ण्य m. n. घूर्ण्या f.

अनीयर्
घूर्णनीय m. n. घूर्णनीया f.

लिडादेश पर
जुघूर्ण्वस् m. n. जुघूर्णुषी f.

लिडादेश आत्म
जुघूर्णान m. n. जुघूर्णाना f.

अव्यय

तुमुन्
घूर्णितुम्

क्त्वा
घूर्णित्वा

ल्यप्
॰घूर्ण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria