तिङन्तावली घुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघोषति घोषतः घोषन्ति
मध्यमघोषसि घोषथः घोषथ
उत्तमघोषामि घोषावः घोषामः


कर्मणिएकद्विबहु
प्रथमघुष्यते घुष्येते घुष्यन्ते
मध्यमघुष्यसे घुष्येथे घुष्यध्वे
उत्तमघुष्ये घुष्यावहे घुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघोषत् अघोषताम् अघोषन्
मध्यमअघोषः अघोषतम् अघोषत
उत्तमअघोषम् अघोषाव अघोषाम


कर्मणिएकद्विबहु
प्रथमअघुष्यत अघुष्येताम् अघुष्यन्त
मध्यमअघुष्यथाः अघुष्येथाम् अघुष्यध्वम्
उत्तमअघुष्ये अघुष्यावहि अघुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघोषेत् घोषेताम् घोषेयुः
मध्यमघोषेः घोषेतम् घोषेत
उत्तमघोषेयम् घोषेव घोषेम


कर्मणिएकद्विबहु
प्रथमघुष्येत घुष्येयाताम् घुष्येरन्
मध्यमघुष्येथाः घुष्येयाथाम् घुष्येध्वम्
उत्तमघुष्येय घुष्येवहि घुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघोषतु घोषताम् घोषन्तु
मध्यमघोष घोषतम् घोषत
उत्तमघोषाणि घोषाव घोषाम


कर्मणिएकद्विबहु
प्रथमघुष्यताम् घुष्येताम् घुष्यन्ताम्
मध्यमघुष्यस्व घुष्येथाम् घुष्यध्वम्
उत्तमघुष्यै घुष्यावहै घुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोषिष्यति घोक्ष्यति घोषिष्यतः घोक्ष्यतः घोषिष्यन्ति घोक्ष्यन्ति
मध्यमघोषिष्यसि घोक्ष्यसि घोषिष्यथः घोक्ष्यथः घोषिष्यथ घोक्ष्यथ
उत्तमघोषिष्यामि घोक्ष्यामि घोषिष्यावः घोक्ष्यावः घोषिष्यामः घोक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघोष्टा घोषिता घोष्टारौ घोषितारौ घोष्टारः घोषितारः
मध्यमघोष्टासि घोषितासि घोष्टास्थः घोषितास्थः घोष्टास्थ घोषितास्थ
उत्तमघोष्टास्मि घोषितास्मि घोष्टास्वः घोषितास्वः घोष्टास्मः घोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुघोष जुघुषतुः जुघुषुः
मध्यमजुघोषिथ जुघुषथुः जुघुष
उत्तमजुघोष जुघुषिव जुघुषिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजूघुषत् अघोषीत् अघुषत् अजूघुषताम् अघोषिष्टाम् अघुषताम् अजूघुषन् अघोषिषुः अघुषन्
मध्यमअजूघुषः अघोषीः अघुषः अजूघुषतम् अघोषिष्टम् अघुषतम् अजूघुषत अघोषिष्ट अघुषत
उत्तमअजूघुषम् अघोषिषम् अघुषम् अजूघुषाव अघोषिष्व अघुषाव अजूघुषाम अघोषिष्म अघुषाम


आत्मनेपदेएकद्विबहु
प्रथमअजूघुषत अघोषिष्ट अघुषत अजूघुषेताम् अघोषिषाताम् अघुषेताम् अजूघुषन्त अघोषिषत अघुषन्त
मध्यमअजूघुषथाः अघोषिष्ठाः अघुषथाः अजूघुषेथाम् अघोषिषाथाम् अघुषेथाम् अजूघुषध्वम् अघोषिध्वम् अघुषध्वम्
उत्तमअजूघुषे अघोषिषि अघुषे अजूघुषावहि अघोषिष्वहि अघुषावहि अजूघुषामहि अघोषिष्महि अघुषामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघुष्यात् घुष्यास्ताम् घुष्यासुः
मध्यमघुष्याः घुष्यास्तम् घुष्यास्त
उत्तमघुष्यासम् घुष्यास्व घुष्यास्म

कृदन्त

क्त
घुषित m. n. घुषिता f.

क्त
घुष्ट m. n. घुष्टा f.

क्तवतु
घुष्टवत् m. n. घुष्टवती f.

क्तवतु
घुषितवत् m. n. घुषितवती f.

शतृ
घोषत् m. n. घोषन्ती f.

शानच् कर्मणि
घुष्यमाण m. n. घुष्यमाणा f.

लुडादेश पर
घोक्ष्यत् m. n. घोक्ष्यन्ती f.

लुडादेश पर
घोषिष्यत् m. n. घोषिष्यन्ती f.

यत्
घोष्टव्य m. n. घोष्टव्या f.

तव्य
घोषितव्य m. n. घोषितव्या f.

यत्
घोष्य m. n. घोष्या f.

अनीयर्
घोषणीय m. n. घोषणीया f.

लिडादेश पर
जुघुष्वस् m. n. जुघुषुषी f.

अव्यय

तुमुन्
घोष्टुम्

तुमुन्
घोषितुम्

क्त्वा
घोषित्वा

क्त्वा
घुष्ट्वा

क्त्वा
घुषित्वा

ल्यप्
॰घुष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघोषयति घोषयतः घोषयन्ति
मध्यमघोषयसि घोषयथः घोषयथ
उत्तमघोषयामि घोषयावः घोषयामः


आत्मनेपदेएकद्विबहु
प्रथमघोषयते घोषयेते घोषयन्ते
मध्यमघोषयसे घोषयेथे घोषयध्वे
उत्तमघोषये घोषयावहे घोषयामहे


कर्मणिएकद्विबहु
प्रथमघोष्यते घोष्येते घोष्यन्ते
मध्यमघोष्यसे घोष्येथे घोष्यध्वे
उत्तमघोष्ये घोष्यावहे घोष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघोषयत् अघोषयताम् अघोषयन्
मध्यमअघोषयः अघोषयतम् अघोषयत
उत्तमअघोषयम् अघोषयाव अघोषयाम


आत्मनेपदेएकद्विबहु
प्रथमअघोषयत अघोषयेताम् अघोषयन्त
मध्यमअघोषयथाः अघोषयेथाम् अघोषयध्वम्
उत्तमअघोषये अघोषयावहि अघोषयामहि


कर्मणिएकद्विबहु
प्रथमअघोष्यत अघोष्येताम् अघोष्यन्त
मध्यमअघोष्यथाः अघोष्येथाम् अघोष्यध्वम्
उत्तमअघोष्ये अघोष्यावहि अघोष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघोषयेत् घोषयेताम् घोषयेयुः
मध्यमघोषयेः घोषयेतम् घोषयेत
उत्तमघोषयेयम् घोषयेव घोषयेम


आत्मनेपदेएकद्विबहु
प्रथमघोषयेत घोषयेयाताम् घोषयेरन्
मध्यमघोषयेथाः घोषयेयाथाम् घोषयेध्वम्
उत्तमघोषयेय घोषयेवहि घोषयेमहि


कर्मणिएकद्विबहु
प्रथमघोष्येत घोष्येयाताम् घोष्येरन्
मध्यमघोष्येथाः घोष्येयाथाम् घोष्येध्वम्
उत्तमघोष्येय घोष्येवहि घोष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघोषयतु घोषयताम् घोषयन्तु
मध्यमघोषय घोषयतम् घोषयत
उत्तमघोषयाणि घोषयाव घोषयाम


आत्मनेपदेएकद्विबहु
प्रथमघोषयताम् घोषयेताम् घोषयन्ताम्
मध्यमघोषयस्व घोषयेथाम् घोषयध्वम्
उत्तमघोषयै घोषयावहै घोषयामहै


कर्मणिएकद्विबहु
प्रथमघोष्यताम् घोष्येताम् घोष्यन्ताम्
मध्यमघोष्यस्व घोष्येथाम् घोष्यध्वम्
उत्तमघोष्यै घोष्यावहै घोष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोषयिष्यति घोषयिष्यतः घोषयिष्यन्ति
मध्यमघोषयिष्यसि घोषयिष्यथः घोषयिष्यथ
उत्तमघोषयिष्यामि घोषयिष्यावः घोषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघोषयिष्यते घोषयिष्येते घोषयिष्यन्ते
मध्यमघोषयिष्यसे घोषयिष्येथे घोषयिष्यध्वे
उत्तमघोषयिष्ये घोषयिष्यावहे घोषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघोषयिता घोषयितारौ घोषयितारः
मध्यमघोषयितासि घोषयितास्थः घोषयितास्थ
उत्तमघोषयितास्मि घोषयितास्वः घोषयितास्मः

कृदन्त

क्त
घोषित m. n. घोषिता f.

क्तवतु
घोषितवत् m. n. घोषितवती f.

शतृ
घोषयत् m. n. घोषयन्ती f.

शानच्
घोषयमाण m. n. घोषयमाणा f.

शानच् कर्मणि
घोष्यमाण m. n. घोष्यमाणा f.

लुडादेश पर
घोषयिष्यत् m. n. घोषयिष्यन्ती f.

लुडादेश आत्म
घोषयिष्यमाण m. n. घोषयिष्यमाणा f.

यत्
घोष्य m. n. घोष्या f.

अनीयर्
घोषणीय m. n. घोषणीया f.

तव्य
घोषयितव्य m. n. घोषयितव्या f.

अव्यय

तुमुन्
घोषयितुम्

क्त्वा
घोषयित्वा

ल्यप्
॰घोष्य

लिट्
घोषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria