तिङन्तावली ?घुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघुडति घुडतः घुडन्ति
मध्यमघुडसि घुडथः घुडथ
उत्तमघुडामि घुडावः घुडामः


आत्मनेपदेएकद्विबहु
प्रथमघुडते घुडेते घुडन्ते
मध्यमघुडसे घुडेथे घुडध्वे
उत्तमघुडे घुडावहे घुडामहे


कर्मणिएकद्विबहु
प्रथमघुड्यते घुड्येते घुड्यन्ते
मध्यमघुड्यसे घुड्येथे घुड्यध्वे
उत्तमघुड्ये घुड्यावहे घुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघुडत् अघुडताम् अघुडन्
मध्यमअघुडः अघुडतम् अघुडत
उत्तमअघुडम् अघुडाव अघुडाम


आत्मनेपदेएकद्विबहु
प्रथमअघुडत अघुडेताम् अघुडन्त
मध्यमअघुडथाः अघुडेथाम् अघुडध्वम्
उत्तमअघुडे अघुडावहि अघुडामहि


कर्मणिएकद्विबहु
प्रथमअघुड्यत अघुड्येताम् अघुड्यन्त
मध्यमअघुड्यथाः अघुड्येथाम् अघुड्यध्वम्
उत्तमअघुड्ये अघुड्यावहि अघुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघुडेत् घुडेताम् घुडेयुः
मध्यमघुडेः घुडेतम् घुडेत
उत्तमघुडेयम् घुडेव घुडेम


आत्मनेपदेएकद्विबहु
प्रथमघुडेत घुडेयाताम् घुडेरन्
मध्यमघुडेथाः घुडेयाथाम् घुडेध्वम्
उत्तमघुडेय घुडेवहि घुडेमहि


कर्मणिएकद्विबहु
प्रथमघुड्येत घुड्येयाताम् घुड्येरन्
मध्यमघुड्येथाः घुड्येयाथाम् घुड्येध्वम्
उत्तमघुड्येय घुड्येवहि घुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघुडतु घुडताम् घुडन्तु
मध्यमघुड घुडतम् घुडत
उत्तमघुडानि घुडाव घुडाम


आत्मनेपदेएकद्विबहु
प्रथमघुडताम् घुडेताम् घुडन्ताम्
मध्यमघुडस्व घुडेथाम् घुडध्वम्
उत्तमघुडै घुडावहै घुडामहै


कर्मणिएकद्विबहु
प्रथमघुड्यताम् घुड्येताम् घुड्यन्ताम्
मध्यमघुड्यस्व घुड्येथाम् घुड्यध्वम्
उत्तमघुड्यै घुड्यावहै घुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोडिष्यति घोडिष्यतः घोडिष्यन्ति
मध्यमघोडिष्यसि घोडिष्यथः घोडिष्यथ
उत्तमघोडिष्यामि घोडिष्यावः घोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघोडिष्यते घोडिष्येते घोडिष्यन्ते
मध्यमघोडिष्यसे घोडिष्येथे घोडिष्यध्वे
उत्तमघोडिष्ये घोडिष्यावहे घोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघोडिता घोडितारौ घोडितारः
मध्यमघोडितासि घोडितास्थः घोडितास्थ
उत्तमघोडितास्मि घोडितास्वः घोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुघोड जुघुडतुः जुघुडुः
मध्यमजुघोडिथ जुघुडथुः जुघुड
उत्तमजुघोड जुघुडिव जुघुडिम


आत्मनेपदेएकद्विबहु
प्रथमजुघुडे जुघुडाते जुघुडिरे
मध्यमजुघुडिषे जुघुडाथे जुघुडिध्वे
उत्तमजुघुडे जुघुडिवहे जुघुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघुड्यात् घुड्यास्ताम् घुड्यासुः
मध्यमघुड्याः घुड्यास्तम् घुड्यास्त
उत्तमघुड्यासम् घुड्यास्व घुड्यास्म

कृदन्त

क्त
घुट्ट m. n. घुट्टा f.

क्तवतु
घुट्टवत् m. n. घुट्टवती f.

शतृ
घुडत् m. n. घुडन्ती f.

शानच्
घुडमान m. n. घुडमाना f.

शानच् कर्मणि
घुड्यमान m. n. घुड्यमाना f.

लुडादेश पर
घोडिष्यत् m. n. घोडिष्यन्ती f.

लुडादेश आत्म
घोडिष्यमाण m. n. घोडिष्यमाणा f.

तव्य
घोडितव्य m. n. घोडितव्या f.

यत्
घोड्य m. n. घोड्या f.

अनीयर्
घोडनीय m. n. घोडनीया f.

लिडादेश पर
जुघुड्वस् m. n. जुघुडुषी f.

लिडादेश आत्म
जुघुडान m. n. जुघुडाना f.

अव्यय

तुमुन्
घोडितुम्

क्त्वा
घुट्ट्वा

ल्यप्
॰घुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria