तिङन्तावली ?घर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघर्बति घर्बतः घर्बन्ति
मध्यमघर्बसि घर्बथः घर्बथ
उत्तमघर्बामि घर्बावः घर्बामः


आत्मनेपदेएकद्विबहु
प्रथमघर्बते घर्बेते घर्बन्ते
मध्यमघर्बसे घर्बेथे घर्बध्वे
उत्तमघर्बे घर्बावहे घर्बामहे


कर्मणिएकद्विबहु
प्रथमघर्ब्यते घर्ब्येते घर्ब्यन्ते
मध्यमघर्ब्यसे घर्ब्येथे घर्ब्यध्वे
उत्तमघर्ब्ये घर्ब्यावहे घर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघर्बत् अघर्बताम् अघर्बन्
मध्यमअघर्बः अघर्बतम् अघर्बत
उत्तमअघर्बम् अघर्बाव अघर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअघर्बत अघर्बेताम् अघर्बन्त
मध्यमअघर्बथाः अघर्बेथाम् अघर्बध्वम्
उत्तमअघर्बे अघर्बावहि अघर्बामहि


कर्मणिएकद्विबहु
प्रथमअघर्ब्यत अघर्ब्येताम् अघर्ब्यन्त
मध्यमअघर्ब्यथाः अघर्ब्येथाम् अघर्ब्यध्वम्
उत्तमअघर्ब्ये अघर्ब्यावहि अघर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघर्बेत् घर्बेताम् घर्बेयुः
मध्यमघर्बेः घर्बेतम् घर्बेत
उत्तमघर्बेयम् घर्बेव घर्बेम


आत्मनेपदेएकद्विबहु
प्रथमघर्बेत घर्बेयाताम् घर्बेरन्
मध्यमघर्बेथाः घर्बेयाथाम् घर्बेध्वम्
उत्तमघर्बेय घर्बेवहि घर्बेमहि


कर्मणिएकद्विबहु
प्रथमघर्ब्येत घर्ब्येयाताम् घर्ब्येरन्
मध्यमघर्ब्येथाः घर्ब्येयाथाम् घर्ब्येध्वम्
उत्तमघर्ब्येय घर्ब्येवहि घर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघर्बतु घर्बताम् घर्बन्तु
मध्यमघर्ब घर्बतम् घर्बत
उत्तमघर्बाणि घर्बाव घर्बाम


आत्मनेपदेएकद्विबहु
प्रथमघर्बताम् घर्बेताम् घर्बन्ताम्
मध्यमघर्बस्व घर्बेथाम् घर्बध्वम्
उत्तमघर्बै घर्बावहै घर्बामहै


कर्मणिएकद्विबहु
प्रथमघर्ब्यताम् घर्ब्येताम् घर्ब्यन्ताम्
मध्यमघर्ब्यस्व घर्ब्येथाम् घर्ब्यध्वम्
उत्तमघर्ब्यै घर्ब्यावहै घर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघर्बिष्यति घर्बिष्यतः घर्बिष्यन्ति
मध्यमघर्बिष्यसि घर्बिष्यथः घर्बिष्यथ
उत्तमघर्बिष्यामि घर्बिष्यावः घर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघर्बिष्यते घर्बिष्येते घर्बिष्यन्ते
मध्यमघर्बिष्यसे घर्बिष्येथे घर्बिष्यध्वे
उत्तमघर्बिष्ये घर्बिष्यावहे घर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघर्बिता घर्बितारौ घर्बितारः
मध्यमघर्बितासि घर्बितास्थः घर्बितास्थ
उत्तमघर्बितास्मि घर्बितास्वः घर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघर्ब जघर्बतुः जघर्बुः
मध्यमजघर्बिथ जघर्बथुः जघर्ब
उत्तमजघर्ब जघर्बिव जघर्बिम


आत्मनेपदेएकद्विबहु
प्रथमजघर्बे जघर्बाते जघर्बिरे
मध्यमजघर्बिषे जघर्बाथे जघर्बिध्वे
उत्तमजघर्बे जघर्बिवहे जघर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघर्ब्यात् घर्ब्यास्ताम् घर्ब्यासुः
मध्यमघर्ब्याः घर्ब्यास्तम् घर्ब्यास्त
उत्तमघर्ब्यासम् घर्ब्यास्व घर्ब्यास्म

कृदन्त

क्त
घर्बित m. n. घर्बिता f.

क्तवतु
घर्बितवत् m. n. घर्बितवती f.

शतृ
घर्बत् m. n. घर्बन्ती f.

शानच्
घर्बमाण m. n. घर्बमाणा f.

शानच् कर्मणि
घर्ब्यमाण m. n. घर्ब्यमाणा f.

लुडादेश पर
घर्बिष्यत् m. n. घर्बिष्यन्ती f.

लुडादेश आत्म
घर्बिष्यमाण m. n. घर्बिष्यमाणा f.

तव्य
घर्बितव्य m. n. घर्बितव्या f.

यत्
घर्ब्य m. n. घर्ब्या f.

अनीयर्
घर्बणीय m. n. घर्बणीया f.

लिडादेश पर
जघर्ब्वस् m. n. जघर्बुषी f.

लिडादेश आत्म
जघर्बाण m. n. जघर्बाणा f.

अव्यय

तुमुन्
घर्बितुम्

क्त्वा
घर्बित्वा

ल्यप्
॰घर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria