तिङन्तावली ?घघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघघति घघतः घघन्ति
मध्यमघघसि घघथः घघथ
उत्तमघघामि घघावः घघामः


आत्मनेपदेएकद्विबहु
प्रथमघघते घघेते घघन्ते
मध्यमघघसे घघेथे घघध्वे
उत्तमघघे घघावहे घघामहे


कर्मणिएकद्विबहु
प्रथमघघ्यते घघ्येते घघ्यन्ते
मध्यमघघ्यसे घघ्येथे घघ्यध्वे
उत्तमघघ्ये घघ्यावहे घघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघघत् अघघताम् अघघन्
मध्यमअघघः अघघतम् अघघत
उत्तमअघघम् अघघाव अघघाम


आत्मनेपदेएकद्विबहु
प्रथमअघघत अघघेताम् अघघन्त
मध्यमअघघथाः अघघेथाम् अघघध्वम्
उत्तमअघघे अघघावहि अघघामहि


कर्मणिएकद्विबहु
प्रथमअघघ्यत अघघ्येताम् अघघ्यन्त
मध्यमअघघ्यथाः अघघ्येथाम् अघघ्यध्वम्
उत्तमअघघ्ये अघघ्यावहि अघघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघघेत् घघेताम् घघेयुः
मध्यमघघेः घघेतम् घघेत
उत्तमघघेयम् घघेव घघेम


आत्मनेपदेएकद्विबहु
प्रथमघघेत घघेयाताम् घघेरन्
मध्यमघघेथाः घघेयाथाम् घघेध्वम्
उत्तमघघेय घघेवहि घघेमहि


कर्मणिएकद्विबहु
प्रथमघघ्येत घघ्येयाताम् घघ्येरन्
मध्यमघघ्येथाः घघ्येयाथाम् घघ्येध्वम्
उत्तमघघ्येय घघ्येवहि घघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघघतु घघताम् घघन्तु
मध्यमघघ घघतम् घघत
उत्तमघघानि घघाव घघाम


आत्मनेपदेएकद्विबहु
प्रथमघघताम् घघेताम् घघन्ताम्
मध्यमघघस्व घघेथाम् घघध्वम्
उत्तमघघै घघावहै घघामहै


कर्मणिएकद्विबहु
प्रथमघघ्यताम् घघ्येताम् घघ्यन्ताम्
मध्यमघघ्यस्व घघ्येथाम् घघ्यध्वम्
उत्तमघघ्यै घघ्यावहै घघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघघिष्यति घघिष्यतः घघिष्यन्ति
मध्यमघघिष्यसि घघिष्यथः घघिष्यथ
उत्तमघघिष्यामि घघिष्यावः घघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघघिष्यते घघिष्येते घघिष्यन्ते
मध्यमघघिष्यसे घघिष्येथे घघिष्यध्वे
उत्तमघघिष्ये घघिष्यावहे घघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघघिता घघितारौ घघितारः
मध्यमघघितासि घघितास्थः घघितास्थ
उत्तमघघितास्मि घघितास्वः घघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघाघ जघघतुः जघघुः
मध्यमजघघिथ जघघथुः जघघ
उत्तमजघाघ जघघ जघघिव जघघिम


आत्मनेपदेएकद्विबहु
प्रथमजघघे जघघाते जघघिरे
मध्यमजघघिषे जघघाथे जघघिध्वे
उत्तमजघघे जघघिवहे जघघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघघ्यात् घघ्यास्ताम् घघ्यासुः
मध्यमघघ्याः घघ्यास्तम् घघ्यास्त
उत्तमघघ्यासम् घघ्यास्व घघ्यास्म

कृदन्त

क्त
घग्ध m. n. घग्धा f.

क्तवतु
घग्धवत् m. n. घग्धवती f.

शतृ
घघत् m. n. घघन्ती f.

शानच्
घघमान m. n. घघमाना f.

शानच् कर्मणि
घघ्यमान m. n. घघ्यमाना f.

लुडादेश पर
घघिष्यत् m. n. घघिष्यन्ती f.

लुडादेश आत्म
घघिष्यमाण m. n. घघिष्यमाणा f.

तव्य
घघितव्य m. n. घघितव्या f.

यत्
घाघ्य m. n. घाघ्या f.

अनीयर्
घघनीय m. n. घघनीया f.

लिडादेश पर
जघघ्वस् m. n. जघघुषी f.

लिडादेश आत्म
जघघान m. n. जघघाना f.

अव्यय

तुमुन्
घघितुम्

क्त्वा
घग्ध्वा

ल्यप्
॰घघ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria