तिङन्तावली घट्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमघटते घटेते घटन्ते
मध्यमघटसे घटेथे घटध्वे
उत्तमघटे घटावहे घटामहे


कर्मणिएकद्विबहु
प्रथमघट्यते घट्येते घट्यन्ते
मध्यमघट्यसे घट्येथे घट्यध्वे
उत्तमघट्ये घट्यावहे घट्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअघटत अघटेताम् अघटन्त
मध्यमअघटथाः अघटेथाम् अघटध्वम्
उत्तमअघटे अघटावहि अघटामहि


कर्मणिएकद्विबहु
प्रथमअघट्यत अघट्येताम् अघट्यन्त
मध्यमअघट्यथाः अघट्येथाम् अघट्यध्वम्
उत्तमअघट्ये अघट्यावहि अघट्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमघटेत घटेयाताम् घटेरन्
मध्यमघटेथाः घटेयाथाम् घटेध्वम्
उत्तमघटेय घटेवहि घटेमहि


कर्मणिएकद्विबहु
प्रथमघट्येत घट्येयाताम् घट्येरन्
मध्यमघट्येथाः घट्येयाथाम् घट्येध्वम्
उत्तमघट्येय घट्येवहि घट्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमघटताम् घटेताम् घटन्ताम्
मध्यमघटस्व घटेथाम् घटध्वम्
उत्तमघटै घटावहै घटामहै


कर्मणिएकद्विबहु
प्रथमघट्यताम् घट्येताम् घट्यन्ताम्
मध्यमघट्यस्व घट्येथाम् घट्यध्वम्
उत्तमघट्यै घट्यावहै घट्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमघटिष्यते घटिष्येते घटिष्यन्ते
मध्यमघटिष्यसे घटिष्येथे घटिष्यध्वे
उत्तमघटिष्ये घटिष्यावहे घटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघटिता घटितारौ घटितारः
मध्यमघटितासि घटितास्थः घटितास्थ
उत्तमघटितास्मि घटितास्वः घटितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजघटे जघटाते जघटिरे
मध्यमजघटिषे जघटाथे जघटिध्वे
उत्तमजघटे जघटिवहे जघटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघट्यात् घट्यास्ताम् घट्यासुः
मध्यमघट्याः घट्यास्तम् घट्यास्त
उत्तमघट्यासम् घट्यास्व घट्यास्म

कृदन्त

क्त
घटित m. n. घटिता f.

क्तवतु
घटितवत् m. n. घटितवती f.

शानच्
घटमान m. n. घटमाना f.

शानच् कर्मणि
घट्यमान m. n. घट्यमाना f.

लुडादेश आत्म
घटिष्यमाण m. n. घटिष्यमाणा f.

तव्य
घटितव्य m. n. घटितव्या f.

यत्
घाट्य m. n. घाट्या f.

अनीयर्
घटनीय m. n. घटनीया f.

लिडादेश आत्म
जघटान m. n. जघटाना f.

अव्यय

तुमुन्
घटितुम्

क्त्वा
घटित्वा

ल्यप्
॰घट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघाटयति घटयति घाटयतः घटयतः घाटयन्ति घटयन्ति
मध्यमघाटयसि घटयसि घाटयथः घटयथः घाटयथ घटयथ
उत्तमघाटयामि घटयामि घाटयावः घटयावः घाटयामः घटयामः


आत्मनेपदेएकद्विबहु
प्रथमघाटयते घटयते घाटयेते घटयेते घाटयन्ते घटयन्ते
मध्यमघाटयसे घटयसे घाटयेथे घटयेथे घाटयध्वे घटयध्वे
उत्तमघाटये घटये घाटयावहे घटयावहे घाटयामहे घटयामहे


कर्मणिएकद्विबहु
प्रथमघाट्यते घट्यते घाट्येते घट्येते घाट्यन्ते घट्यन्ते
मध्यमघाट्यसे घट्यसे घाट्येथे घट्येथे घाट्यध्वे घट्यध्वे
उत्तमघाट्ये घट्ये घाट्यावहे घट्यावहे घाट्यामहे घट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघाटयत् अघटयत् अघाटयताम् अघटयताम् अघाटयन् अघटयन्
मध्यमअघाटयः अघटयः अघाटयतम् अघटयतम् अघाटयत अघटयत
उत्तमअघाटयम् अघटयम् अघाटयाव अघटयाव अघाटयाम अघटयाम


आत्मनेपदेएकद्विबहु
प्रथमअघाटयत अघटयत अघाटयेताम् अघटयेताम् अघाटयन्त अघटयन्त
मध्यमअघाटयथाः अघटयथाः अघाटयेथाम् अघटयेथाम् अघाटयध्वम् अघटयध्वम्
उत्तमअघाटये अघटये अघाटयावहि अघटयावहि अघाटयामहि अघटयामहि


कर्मणिएकद्विबहु
प्रथमअघाट्यत अघट्यत अघाट्येताम् अघट्येताम् अघाट्यन्त अघट्यन्त
मध्यमअघाट्यथाः अघट्यथाः अघाट्येथाम् अघट्येथाम् अघाट्यध्वम् अघट्यध्वम्
उत्तमअघाट्ये अघट्ये अघाट्यावहि अघट्यावहि अघाट्यामहि अघट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघाटयेत् घटयेत् घाटयेताम् घटयेताम् घाटयेयुः घटयेयुः
मध्यमघाटयेः घटयेः घाटयेतम् घटयेतम् घाटयेत घटयेत
उत्तमघाटयेयम् घटयेयम् घाटयेव घटयेव घाटयेम घटयेम


आत्मनेपदेएकद्विबहु
प्रथमघाटयेत घटयेत घाटयेयाताम् घटयेयाताम् घाटयेरन् घटयेरन्
मध्यमघाटयेथाः घटयेथाः घाटयेयाथाम् घटयेयाथाम् घाटयेध्वम् घटयेध्वम्
उत्तमघाटयेय घटयेय घाटयेवहि घटयेवहि घाटयेमहि घटयेमहि


कर्मणिएकद्विबहु
प्रथमघाट्येत घट्येत घाट्येयाताम् घट्येयाताम् घाट्येरन् घट्येरन्
मध्यमघाट्येथाः घट्येथाः घाट्येयाथाम् घट्येयाथाम् घाट्येध्वम् घट्येध्वम्
उत्तमघाट्येय घट्येय घाट्येवहि घट्येवहि घाट्येमहि घट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघाटयतु घटयतु घाटयताम् घटयताम् घाटयन्तु घटयन्तु
मध्यमघाटय घटय घाटयतम् घटयतम् घाटयत घटयत
उत्तमघाटयानि घटयानि घाटयाव घटयाव घाटयाम घटयाम


आत्मनेपदेएकद्विबहु
प्रथमघाटयताम् घटयताम् घाटयेताम् घटयेताम् घाटयन्ताम् घटयन्ताम्
मध्यमघाटयस्व घटयस्व घाटयेथाम् घटयेथाम् घाटयध्वम् घटयध्वम्
उत्तमघाटयै घटयै घाटयावहै घटयावहै घाटयामहै घटयामहै


कर्मणिएकद्विबहु
प्रथमघाट्यताम् घट्यताम् घाट्येताम् घट्येताम् घाट्यन्ताम् घट्यन्ताम्
मध्यमघाट्यस्व घट्यस्व घाट्येथाम् घट्येथाम् घाट्यध्वम् घट्यध्वम्
उत्तमघाट्यै घट्यै घाट्यावहै घट्यावहै घाट्यामहै घट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघाटयिष्यति घटयिष्यति घाटयिष्यतः घटयिष्यतः घाटयिष्यन्ति घटयिष्यन्ति
मध्यमघाटयिष्यसि घटयिष्यसि घाटयिष्यथः घटयिष्यथः घाटयिष्यथ घटयिष्यथ
उत्तमघाटयिष्यामि घटयिष्यामि घाटयिष्यावः घटयिष्यावः घाटयिष्यामः घटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघाटयिष्यते घटयिष्यते घाटयिष्येते घटयिष्येते घाटयिष्यन्ते घटयिष्यन्ते
मध्यमघाटयिष्यसे घटयिष्यसे घाटयिष्येथे घटयिष्येथे घाटयिष्यध्वे घटयिष्यध्वे
उत्तमघाटयिष्ये घटयिष्ये घाटयिष्यावहे घटयिष्यावहे घाटयिष्यामहे घटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघाटयिता घटयिता घाटयितारौ घटयितारौ घाटयितारः घटयितारः
मध्यमघाटयितासि घटयितासि घाटयितास्थः घटयितास्थः घाटयितास्थ घटयितास्थ
उत्तमघाटयितास्मि घटयितास्मि घाटयितास्वः घटयितास्वः घाटयितास्मः घटयितास्मः

कृदन्त

क्त
घटित m. n. घटिता f.

क्त
घाटित m. n. घाटिता f.

क्तवतु
घाटितवत् m. n. घाटितवती f.

क्तवतु
घटितवत् m. n. घटितवती f.

शतृ
घटयत् m. n. घटयन्ती f.

शतृ
घाटयत् m. n. घाटयन्ती f.

शानच्
घाटयमान m. n. घाटयमाना f.

शानच्
घटयमान m. n. घटयमाना f.

शानच् कर्मणि
घट्यमान m. n. घट्यमाना f.

शानच् कर्मणि
घाट्यमान m. n. घाट्यमाना f.

लुडादेश पर
घाटयिष्यत् m. n. घाटयिष्यन्ती f.

लुडादेश पर
घटयिष्यत् m. n. घटयिष्यन्ती f.

लुडादेश आत्म
घटयिष्यमाण m. n. घटयिष्यमाणा f.

लुडादेश आत्म
घाटयिष्यमाण m. n. घाटयिष्यमाणा f.

यत्
घाट्य m. n. घाट्या f.

अनीयर्
घाटनीय m. n. घाटनीया f.

तव्य
घाटयितव्य m. n. घाटयितव्या f.

यत्
घट्य m. n. घट्या f.

अनीयर्
घटनीय m. n. घटनीया f.

तव्य
घटयितव्य m. n. घटयितव्या f.

अव्यय

तुमुन्
घाटयितुम्

तुमुन्
घटयितुम्

क्त्वा
घाटयित्वा

क्त्वा
घटयित्वा

ल्यप्
॰घाट्य

ल्यप्
॰घट्य

लिट्
घाटयाम्

लिट्
घटयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमजाघट्टि जाघटीति जाघट्टः जाघटति
मध्यमजाघट्सि जाघटीषि जाघट्ठः जाघट्ठ
उत्तमजाघट्मि जाघटीमि जाघट्वः जाघट्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजाघटीत् अजाघट् अजाघट्टाम् अजाघटुः
मध्यमअजाघटीः अजाघट् अजाघट्टम् अजाघट्ट
उत्तमअजाघटम् अजाघट्व अजाघट्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजाघट्यात् जाघट्याताम् जाघट्युः
मध्यमजाघट्याः जाघट्यातम् जाघट्यात
उत्तमजाघट्याम् जाघट्याव जाघट्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमजाघट्टु जाघटीतु जाघट्टाम् जाघटतु
मध्यमजाघड्ढि जाघट्टम् जाघट्ट
उत्तमजाघटानि जाघटाव जाघटाम

कृदन्त

शतृ
जाघटत् m. n. जाघटती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria