तिङन्तावली घृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघरयति घरयतः घरयन्ति
मध्यमघरयसि घरयथः घरयथ
उत्तमघरयामि घरयावः घरयामः


कर्मणिएकद्विबहु
प्रथमघ्रेयते घ्रेयेते घ्रेयन्ते
मध्यमघ्रेयसे घ्रेयेथे घ्रेयध्वे
उत्तमघ्रेये घ्रेयावहे घ्रेयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघरयत् अघरयताम् अघरयन्
मध्यमअघरयः अघरयतम् अघरयत
उत्तमअघरयम् अघरयाव अघरयाम


कर्मणिएकद्विबहु
प्रथमअघ्रेयत अघ्रेयेताम् अघ्रेयन्त
मध्यमअघ्रेयथाः अघ्रेयेथाम् अघ्रेयध्वम्
उत्तमअघ्रेये अघ्रेयावहि अघ्रेयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघरयेत् घरयेताम् घरयेयुः
मध्यमघरयेः घरयेतम् घरयेत
उत्तमघरयेयम् घरयेव घरयेम


कर्मणिएकद्विबहु
प्रथमघ्रेयेत घ्रेयेयाताम् घ्रेयेरन्
मध्यमघ्रेयेथाः घ्रेयेयाथाम् घ्रेयेध्वम्
उत्तमघ्रेयेय घ्रेयेवहि घ्रेयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघरयतु घरयताम् घरयन्तु
मध्यमघरय घरयतम् घरयत
उत्तमघरयाणि घरयाव घरयाम


कर्मणिएकद्विबहु
प्रथमघ्रेयताम् घ्रेयेताम् घ्रेयन्ताम्
मध्यमघ्रेयस्व घ्रेयेथाम् घ्रेयध्वम्
उत्तमघ्रेयै घ्रेयावहै घ्रेयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघरयिष्यति घरयिष्यतः घरयिष्यन्ति
मध्यमघरयिष्यसि घरयिष्यथः घरयिष्यथ
उत्तमघरयिष्यामि घरयिष्यावः घरयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघरयिता घरयितारौ घरयितारः
मध्यमघरयितासि घरयितास्थः घरयितास्थ
उत्तमघरयितास्मि घरयितास्वः घरयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअघार्षीत् अघार्ष्टाम् अघार्षुः
मध्यमअघार्षीः अघार्ष्टम् अघार्ष्ट
उत्तमअघार्षम् अघार्ष्व अघार्ष्म

कृदन्त

क्त
घ्रयित m. n. घ्रयिता f.

क्तवतु
घ्रयितवत् m. n. घ्रयितवती f.

शतृ
घरयत् m. n. घरयन्ती f.

शानच् कर्मणि
घ्रेयमाण m. n. घ्रेयमाणा f.

लुडादेश पर
घरयिष्यत् m. n. घरयिष्यन्ती f.

तव्य
घरयितव्य m. n. घरयितव्या f.

यत्
घ्रेय m. n. घ्रेया f.

अनीयर्
घ्रयणीय m. n. घ्रयणीया f.

अव्यय

तुमुन्
घरयितुम्

क्त्वा
घ्रययित्वा

ल्यप्
॰घ्रेय

लिट्
घरयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघारयति घारयतः घारयन्ति
मध्यमघारयसि घारयथः घारयथ
उत्तमघारयामि घारयावः घारयामः


आत्मनेपदेएकद्विबहु
प्रथमघारयते घारयेते घारयन्ते
मध्यमघारयसे घारयेथे घारयध्वे
उत्तमघारये घारयावहे घारयामहे


कर्मणिएकद्विबहु
प्रथमघार्यते घार्येते घार्यन्ते
मध्यमघार्यसे घार्येथे घार्यध्वे
उत्तमघार्ये घार्यावहे घार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघारयत् अघारयताम् अघारयन्
मध्यमअघारयः अघारयतम् अघारयत
उत्तमअघारयम् अघारयाव अघारयाम


आत्मनेपदेएकद्विबहु
प्रथमअघारयत अघारयेताम् अघारयन्त
मध्यमअघारयथाः अघारयेथाम् अघारयध्वम्
उत्तमअघारये अघारयावहि अघारयामहि


कर्मणिएकद्विबहु
प्रथमअघार्यत अघार्येताम् अघार्यन्त
मध्यमअघार्यथाः अघार्येथाम् अघार्यध्वम्
उत्तमअघार्ये अघार्यावहि अघार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघारयेत् घारयेताम् घारयेयुः
मध्यमघारयेः घारयेतम् घारयेत
उत्तमघारयेयम् घारयेव घारयेम


आत्मनेपदेएकद्विबहु
प्रथमघारयेत घारयेयाताम् घारयेरन्
मध्यमघारयेथाः घारयेयाथाम् घारयेध्वम्
उत्तमघारयेय घारयेवहि घारयेमहि


कर्मणिएकद्विबहु
प्रथमघार्येत घार्येयाताम् घार्येरन्
मध्यमघार्येथाः घार्येयाथाम् घार्येध्वम्
उत्तमघार्येय घार्येवहि घार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघारयतु घारयताम् घारयन्तु
मध्यमघारय घारयतम् घारयत
उत्तमघारयाणि घारयाव घारयाम


आत्मनेपदेएकद्विबहु
प्रथमघारयताम् घारयेताम् घारयन्ताम्
मध्यमघारयस्व घारयेथाम् घारयध्वम्
उत्तमघारयै घारयावहै घारयामहै


कर्मणिएकद्विबहु
प्रथमघार्यताम् घार्येताम् घार्यन्ताम्
मध्यमघार्यस्व घार्येथाम् घार्यध्वम्
उत्तमघार्यै घार्यावहै घार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघारयिष्यति घारयिष्यतः घारयिष्यन्ति
मध्यमघारयिष्यसि घारयिष्यथः घारयिष्यथ
उत्तमघारयिष्यामि घारयिष्यावः घारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघारयिष्यते घारयिष्येते घारयिष्यन्ते
मध्यमघारयिष्यसे घारयिष्येथे घारयिष्यध्वे
उत्तमघारयिष्ये घारयिष्यावहे घारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघारयिता घारयितारौ घारयितारः
मध्यमघारयितासि घारयितास्थः घारयितास्थ
उत्तमघारयितास्मि घारयितास्वः घारयितास्मः

कृदन्त

क्त
घारित m. n. घारिता f.

क्तवतु
घारितवत् m. n. घारितवती f.

शतृ
घारयत् m. n. घारयन्ती f.

शानच्
घारयमाण m. n. घारयमाणा f.

शानच् कर्मणि
घार्यमाण m. n. घार्यमाणा f.

लुडादेश पर
घारयिष्यत् m. n. घारयिष्यन्ती f.

लुडादेश आत्म
घारयिष्यमाण m. n. घारयिष्यमाणा f.

यत्
घार्य m. n. घार्या f.

अनीयर्
घारणीय m. n. घारणीया f.

तव्य
घारयितव्य m. n. घारयितव्या f.

अव्यय

तुमुन्
घारयितुम्

क्त्वा
घारयित्वा

ल्यप्
॰घार्य

लिट्
घारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria