तिङन्तावली घृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघर्षति घर्षतः घर्षन्ति
मध्यमघर्षसि घर्षथः घर्षथ
उत्तमघर्षामि घर्षावः घर्षामः


कर्मणिएकद्विबहु
प्रथमघृष्यते घृष्येते घृष्यन्ते
मध्यमघृष्यसे घृष्येथे घृष्यध्वे
उत्तमघृष्ये घृष्यावहे घृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघर्षत् अघर्षताम् अघर्षन्
मध्यमअघर्षः अघर्षतम् अघर्षत
उत्तमअघर्षम् अघर्षाव अघर्षाम


कर्मणिएकद्विबहु
प्रथमअघृष्यत अघृष्येताम् अघृष्यन्त
मध्यमअघृष्यथाः अघृष्येथाम् अघृष्यध्वम्
उत्तमअघृष्ये अघृष्यावहि अघृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघर्षेत् घर्षेताम् घर्षेयुः
मध्यमघर्षेः घर्षेतम् घर्षेत
उत्तमघर्षेयम् घर्षेव घर्षेम


कर्मणिएकद्विबहु
प्रथमघृष्येत घृष्येयाताम् घृष्येरन्
मध्यमघृष्येथाः घृष्येयाथाम् घृष्येध्वम्
उत्तमघृष्येय घृष्येवहि घृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघर्षतु घर्षताम् घर्षन्तु
मध्यमघर्ष घर्षतम् घर्षत
उत्तमघर्षाणि घर्षाव घर्षाम


कर्मणिएकद्विबहु
प्रथमघृष्यताम् घृष्येताम् घृष्यन्ताम्
मध्यमघृष्यस्व घृष्येथाम् घृष्यध्वम्
उत्तमघृष्यै घृष्यावहै घृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघर्षिष्यति घर्षिष्यतः घर्षिष्यन्ति
मध्यमघर्षिष्यसि घर्षिष्यथः घर्षिष्यथ
उत्तमघर्षिष्यामि घर्षिष्यावः घर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमघर्षिता घर्षितारौ घर्षितारः
मध्यमघर्षितासि घर्षितास्थः घर्षितास्थ
उत्तमघर्षितास्मि घर्षितास्वः घर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघर्ष जघृषतुः जघृषुः
मध्यमजघर्षिथ जघृषथुः जघृष
उत्तमजघर्ष जघृषिव जघृषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघृष्यात् घृष्यास्ताम् घृष्यासुः
मध्यमघृष्याः घृष्यास्तम् घृष्यास्त
उत्तमघृष्यासम् घृष्यास्व घृष्यास्म

कृदन्त

क्त
घृष्ट m. n. घृष्टा f.

क्तवतु
घृष्टवत् m. n. घृष्टवती f.

शतृ
घर्षत् m. n. घर्षन्ती f.

शानच् कर्मणि
घृष्यमाण m. n. घृष्यमाणा f.

लुडादेश पर
घर्षिष्यत् m. n. घर्षिष्यन्ती f.

तव्य
घर्षितव्य m. n. घर्षितव्या f.

यत्
घृष्य m. n. घृष्या f.

अनीयर्
घर्षणीय m. n. घर्षणीया f.

लिडादेश पर
जघृष्वस् m. n. जघृषुषी f.

अव्यय

तुमुन्
घर्षितुम्

क्त्वा
घृष्ट्वा

क्त्वा
घर्षित्वा

ल्यप्
॰घृष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria