तिङन्तावली
घृष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्षति
घर्षतः
घर्षन्ति
मध्यम
घर्षसि
घर्षथः
घर्षथ
उत्तम
घर्षामि
घर्षावः
घर्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
घृष्यते
घृष्येते
घृष्यन्ते
मध्यम
घृष्यसे
घृष्येथे
घृष्यध्वे
उत्तम
घृष्ये
घृष्यावहे
घृष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघर्षत्
अघर्षताम्
अघर्षन्
मध्यम
अघर्षः
अघर्षतम्
अघर्षत
उत्तम
अघर्षम्
अघर्षाव
अघर्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
अघृष्यत
अघृष्येताम्
अघृष्यन्त
मध्यम
अघृष्यथाः
अघृष्येथाम्
अघृष्यध्वम्
उत्तम
अघृष्ये
अघृष्यावहि
अघृष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्षेत्
घर्षेताम्
घर्षेयुः
मध्यम
घर्षेः
घर्षेतम्
घर्षेत
उत्तम
घर्षेयम्
घर्षेव
घर्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
घृष्येत
घृष्येयाताम्
घृष्येरन्
मध्यम
घृष्येथाः
घृष्येयाथाम्
घृष्येध्वम्
उत्तम
घृष्येय
घृष्येवहि
घृष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्षतु
घर्षताम्
घर्षन्तु
मध्यम
घर्ष
घर्षतम्
घर्षत
उत्तम
घर्षाणि
घर्षाव
घर्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
घृष्यताम्
घृष्येताम्
घृष्यन्ताम्
मध्यम
घृष्यस्व
घृष्येथाम्
घृष्यध्वम्
उत्तम
घृष्यै
घृष्यावहै
घृष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्षिष्यति
घर्षिष्यतः
घर्षिष्यन्ति
मध्यम
घर्षिष्यसि
घर्षिष्यथः
घर्षिष्यथ
उत्तम
घर्षिष्यामि
घर्षिष्यावः
घर्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घर्षिता
घर्षितारौ
घर्षितारः
मध्यम
घर्षितासि
घर्षितास्थः
घर्षितास्थ
उत्तम
घर्षितास्मि
घर्षितास्वः
घर्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जघर्ष
जघृषतुः
जघृषुः
मध्यम
जघर्षिथ
जघृषथुः
जघृष
उत्तम
जघर्ष
जघृषिव
जघृषिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृष्यात्
घृष्यास्ताम्
घृष्यासुः
मध्यम
घृष्याः
घृष्यास्तम्
घृष्यास्त
उत्तम
घृष्यासम्
घृष्यास्व
घृष्यास्म
कृदन्त
क्त
घृष्ट
m.
n.
घृष्टा
f.
क्तवतु
घृष्टवत्
m.
n.
घृष्टवती
f.
शतृ
घर्षत्
m.
n.
घर्षन्ती
f.
शानच् कर्मणि
घृष्यमाण
m.
n.
घृष्यमाणा
f.
लुडादेश पर
घर्षिष्यत्
m.
n.
घर्षिष्यन्ती
f.
तव्य
घर्षितव्य
m.
n.
घर्षितव्या
f.
यत्
घृष्य
m.
n.
घृष्या
f.
अनीयर्
घर्षणीय
m.
n.
घर्षणीया
f.
लिडादेश पर
जघृष्वस्
m.
n.
जघृषुषी
f.
अव्यय
तुमुन्
घर्षितुम्
क्त्वा
घृष्ट्वा
क्त्वा
घर्षित्वा
ल्यप्
॰घृष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023