तिङन्तावली ?घृण्ण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्णति
घृण्णतः
घृण्णन्ति
मध्यम
घृण्णसि
घृण्णथः
घृण्णथ
उत्तम
घृण्णामि
घृण्णावः
घृण्णामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घृण्णते
घृण्णेते
घृण्णन्ते
मध्यम
घृण्णसे
घृण्णेथे
घृण्णध्वे
उत्तम
घृण्णे
घृण्णावहे
घृण्णामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घृण्ण्यते
घृण्ण्येते
घृण्ण्यन्ते
मध्यम
घृण्ण्यसे
घृण्ण्येथे
घृण्ण्यध्वे
उत्तम
घृण्ण्ये
घृण्ण्यावहे
घृण्ण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघृण्णत्
अघृण्णताम्
अघृण्णन्
मध्यम
अघृण्णः
अघृण्णतम्
अघृण्णत
उत्तम
अघृण्णम्
अघृण्णाव
अघृण्णाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघृण्णत
अघृण्णेताम्
अघृण्णन्त
मध्यम
अघृण्णथाः
अघृण्णेथाम्
अघृण्णध्वम्
उत्तम
अघृण्णे
अघृण्णावहि
अघृण्णामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघृण्ण्यत
अघृण्ण्येताम्
अघृण्ण्यन्त
मध्यम
अघृण्ण्यथाः
अघृण्ण्येथाम्
अघृण्ण्यध्वम्
उत्तम
अघृण्ण्ये
अघृण्ण्यावहि
अघृण्ण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्णेत्
घृण्णेताम्
घृण्णेयुः
मध्यम
घृण्णेः
घृण्णेतम्
घृण्णेत
उत्तम
घृण्णेयम्
घृण्णेव
घृण्णेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घृण्णेत
घृण्णेयाताम्
घृण्णेरन्
मध्यम
घृण्णेथाः
घृण्णेयाथाम्
घृण्णेध्वम्
उत्तम
घृण्णेय
घृण्णेवहि
घृण्णेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घृण्ण्येत
घृण्ण्येयाताम्
घृण्ण्येरन्
मध्यम
घृण्ण्येथाः
घृण्ण्येयाथाम्
घृण्ण्येध्वम्
उत्तम
घृण्ण्येय
घृण्ण्येवहि
घृण्ण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्णतु
घृण्णताम्
घृण्णन्तु
मध्यम
घृण्ण
घृण्णतम्
घृण्णत
उत्तम
घृण्णानि
घृण्णाव
घृण्णाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घृण्णताम्
घृण्णेताम्
घृण्णन्ताम्
मध्यम
घृण्णस्व
घृण्णेथाम्
घृण्णध्वम्
उत्तम
घृण्णै
घृण्णावहै
घृण्णामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घृण्ण्यताम्
घृण्ण्येताम्
घृण्ण्यन्ताम्
मध्यम
घृण्ण्यस्व
घृण्ण्येथाम्
घृण्ण्यध्वम्
उत्तम
घृण्ण्यै
घृण्ण्यावहै
घृण्ण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्णिष्यति
घृण्णिष्यतः
घृण्णिष्यन्ति
मध्यम
घृण्णिष्यसि
घृण्णिष्यथः
घृण्णिष्यथ
उत्तम
घृण्णिष्यामि
घृण्णिष्यावः
घृण्णिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घृण्णिष्यते
घृण्णिष्येते
घृण्णिष्यन्ते
मध्यम
घृण्णिष्यसे
घृण्णिष्येथे
घृण्णिष्यध्वे
उत्तम
घृण्णिष्ये
घृण्णिष्यावहे
घृण्णिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्णिता
घृण्णितारौ
घृण्णितारः
मध्यम
घृण्णितासि
घृण्णितास्थः
घृण्णितास्थ
उत्तम
घृण्णितास्मि
घृण्णितास्वः
घृण्णितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जघृण्ण
जघृण्णतुः
जघृण्णुः
मध्यम
जघृण्णिथ
जघृण्णथुः
जघृण्ण
उत्तम
जघृण्ण
जघृण्णिव
जघृण्णिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जघृण्णे
जघृण्णाते
जघृण्णिरे
मध्यम
जघृण्णिषे
जघृण्णाथे
जघृण्णिध्वे
उत्तम
जघृण्णे
जघृण्णिवहे
जघृण्णिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घृण्ण्यात्
घृण्ण्यास्ताम्
घृण्ण्यासुः
मध्यम
घृण्ण्याः
घृण्ण्यास्तम्
घृण्ण्यास्त
उत्तम
घृण्ण्यासम्
घृण्ण्यास्व
घृण्ण्यास्म
कृदन्त
क्त
घृण्णित
m.
n.
घृण्णिता
f.
क्तवतु
घृण्णितवत्
m.
n.
घृण्णितवती
f.
शतृ
घृण्णत्
m.
n.
घृण्णन्ती
f.
शानच्
घृण्णमान
m.
n.
घृण्णमाना
f.
शानच् कर्मणि
घृण्ण्यमान
m.
n.
घृण्ण्यमाना
f.
लुडादेश पर
घृण्णिष्यत्
m.
n.
घृण्णिष्यन्ती
f.
लुडादेश आत्म
घृण्णिष्यमाण
m.
n.
घृण्णिष्यमाणा
f.
तव्य
घृण्णितव्य
m.
n.
घृण्णितव्या
f.
यत्
घृण्ण्य
m.
n.
घृण्ण्या
f.
अनीयर्
घृण्णनीय
m.
n.
घृण्णनीया
f.
लिडादेश पर
जघृण्ण्वस्
m.
n.
जघृण्णुषी
f.
लिडादेश आत्म
जघृण्णान
m.
n.
जघृण्णाना
f.
अव्यय
तुमुन्
घृण्णितुम्
क्त्वा
घृण्णित्वा
ल्यप्
॰घृण्ण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023