तिङन्तावली ?घृण्ण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघृण्णति घृण्णतः घृण्णन्ति
मध्यमघृण्णसि घृण्णथः घृण्णथ
उत्तमघृण्णामि घृण्णावः घृण्णामः


आत्मनेपदेएकद्विबहु
प्रथमघृण्णते घृण्णेते घृण्णन्ते
मध्यमघृण्णसे घृण्णेथे घृण्णध्वे
उत्तमघृण्णे घृण्णावहे घृण्णामहे


कर्मणिएकद्विबहु
प्रथमघृण्ण्यते घृण्ण्येते घृण्ण्यन्ते
मध्यमघृण्ण्यसे घृण्ण्येथे घृण्ण्यध्वे
उत्तमघृण्ण्ये घृण्ण्यावहे घृण्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघृण्णत् अघृण्णताम् अघृण्णन्
मध्यमअघृण्णः अघृण्णतम् अघृण्णत
उत्तमअघृण्णम् अघृण्णाव अघृण्णाम


आत्मनेपदेएकद्विबहु
प्रथमअघृण्णत अघृण्णेताम् अघृण्णन्त
मध्यमअघृण्णथाः अघृण्णेथाम् अघृण्णध्वम्
उत्तमअघृण्णे अघृण्णावहि अघृण्णामहि


कर्मणिएकद्विबहु
प्रथमअघृण्ण्यत अघृण्ण्येताम् अघृण्ण्यन्त
मध्यमअघृण्ण्यथाः अघृण्ण्येथाम् अघृण्ण्यध्वम्
उत्तमअघृण्ण्ये अघृण्ण्यावहि अघृण्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघृण्णेत् घृण्णेताम् घृण्णेयुः
मध्यमघृण्णेः घृण्णेतम् घृण्णेत
उत्तमघृण्णेयम् घृण्णेव घृण्णेम


आत्मनेपदेएकद्विबहु
प्रथमघृण्णेत घृण्णेयाताम् घृण्णेरन्
मध्यमघृण्णेथाः घृण्णेयाथाम् घृण्णेध्वम्
उत्तमघृण्णेय घृण्णेवहि घृण्णेमहि


कर्मणिएकद्विबहु
प्रथमघृण्ण्येत घृण्ण्येयाताम् घृण्ण्येरन्
मध्यमघृण्ण्येथाः घृण्ण्येयाथाम् घृण्ण्येध्वम्
उत्तमघृण्ण्येय घृण्ण्येवहि घृण्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघृण्णतु घृण्णताम् घृण्णन्तु
मध्यमघृण्ण घृण्णतम् घृण्णत
उत्तमघृण्णानि घृण्णाव घृण्णाम


आत्मनेपदेएकद्विबहु
प्रथमघृण्णताम् घृण्णेताम् घृण्णन्ताम्
मध्यमघृण्णस्व घृण्णेथाम् घृण्णध्वम्
उत्तमघृण्णै घृण्णावहै घृण्णामहै


कर्मणिएकद्विबहु
प्रथमघृण्ण्यताम् घृण्ण्येताम् घृण्ण्यन्ताम्
मध्यमघृण्ण्यस्व घृण्ण्येथाम् घृण्ण्यध्वम्
उत्तमघृण्ण्यै घृण्ण्यावहै घृण्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघृण्णिष्यति घृण्णिष्यतः घृण्णिष्यन्ति
मध्यमघृण्णिष्यसि घृण्णिष्यथः घृण्णिष्यथ
उत्तमघृण्णिष्यामि घृण्णिष्यावः घृण्णिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघृण्णिष्यते घृण्णिष्येते घृण्णिष्यन्ते
मध्यमघृण्णिष्यसे घृण्णिष्येथे घृण्णिष्यध्वे
उत्तमघृण्णिष्ये घृण्णिष्यावहे घृण्णिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघृण्णिता घृण्णितारौ घृण्णितारः
मध्यमघृण्णितासि घृण्णितास्थः घृण्णितास्थ
उत्तमघृण्णितास्मि घृण्णितास्वः घृण्णितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघृण्ण जघृण्णतुः जघृण्णुः
मध्यमजघृण्णिथ जघृण्णथुः जघृण्ण
उत्तमजघृण्ण जघृण्णिव जघृण्णिम


आत्मनेपदेएकद्विबहु
प्रथमजघृण्णे जघृण्णाते जघृण्णिरे
मध्यमजघृण्णिषे जघृण्णाथे जघृण्णिध्वे
उत्तमजघृण्णे जघृण्णिवहे जघृण्णिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघृण्ण्यात् घृण्ण्यास्ताम् घृण्ण्यासुः
मध्यमघृण्ण्याः घृण्ण्यास्तम् घृण्ण्यास्त
उत्तमघृण्ण्यासम् घृण्ण्यास्व घृण्ण्यास्म

कृदन्त

क्त
घृण्णित m. n. घृण्णिता f.

क्तवतु
घृण्णितवत् m. n. घृण्णितवती f.

शतृ
घृण्णत् m. n. घृण्णन्ती f.

शानच्
घृण्णमान m. n. घृण्णमाना f.

शानच् कर्मणि
घृण्ण्यमान m. n. घृण्ण्यमाना f.

लुडादेश पर
घृण्णिष्यत् m. n. घृण्णिष्यन्ती f.

लुडादेश आत्म
घृण्णिष्यमाण m. n. घृण्णिष्यमाणा f.

तव्य
घृण्णितव्य m. n. घृण्णितव्या f.

यत्
घृण्ण्य m. n. घृण्ण्या f.

अनीयर्
घृण्णनीय m. n. घृण्णनीया f.

लिडादेश पर
जघृण्ण्वस् m. n. जघृण्णुषी f.

लिडादेश आत्म
जघृण्णान m. n. जघृण्णाना f.

अव्यय

तुमुन्
घृण्णितुम्

क्त्वा
घृण्णित्वा

ल्यप्
॰घृण्ण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria