तिङन्तावली ?गेष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगेषति गेषतः गेषन्ति
मध्यमगेषसि गेषथः गेषथ
उत्तमगेषामि गेषावः गेषामः


आत्मनेपदेएकद्विबहु
प्रथमगेषते गेषेते गेषन्ते
मध्यमगेषसे गेषेथे गेषध्वे
उत्तमगेषे गेषावहे गेषामहे


कर्मणिएकद्विबहु
प्रथमगेष्यते गेष्येते गेष्यन्ते
मध्यमगेष्यसे गेष्येथे गेष्यध्वे
उत्तमगेष्ये गेष्यावहे गेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगेषत् अगेषताम् अगेषन्
मध्यमअगेषः अगेषतम् अगेषत
उत्तमअगेषम् अगेषाव अगेषाम


आत्मनेपदेएकद्विबहु
प्रथमअगेषत अगेषेताम् अगेषन्त
मध्यमअगेषथाः अगेषेथाम् अगेषध्वम्
उत्तमअगेषे अगेषावहि अगेषामहि


कर्मणिएकद्विबहु
प्रथमअगेष्यत अगेष्येताम् अगेष्यन्त
मध्यमअगेष्यथाः अगेष्येथाम् अगेष्यध्वम्
उत्तमअगेष्ये अगेष्यावहि अगेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगेषेत् गेषेताम् गेषेयुः
मध्यमगेषेः गेषेतम् गेषेत
उत्तमगेषेयम् गेषेव गेषेम


आत्मनेपदेएकद्विबहु
प्रथमगेषेत गेषेयाताम् गेषेरन्
मध्यमगेषेथाः गेषेयाथाम् गेषेध्वम्
उत्तमगेषेय गेषेवहि गेषेमहि


कर्मणिएकद्विबहु
प्रथमगेष्येत गेष्येयाताम् गेष्येरन्
मध्यमगेष्येथाः गेष्येयाथाम् गेष्येध्वम्
उत्तमगेष्येय गेष्येवहि गेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगेषतु गेषताम् गेषन्तु
मध्यमगेष गेषतम् गेषत
उत्तमगेषाणि गेषाव गेषाम


आत्मनेपदेएकद्विबहु
प्रथमगेषताम् गेषेताम् गेषन्ताम्
मध्यमगेषस्व गेषेथाम् गेषध्वम्
उत्तमगेषै गेषावहै गेषामहै


कर्मणिएकद्विबहु
प्रथमगेष्यताम् गेष्येताम् गेष्यन्ताम्
मध्यमगेष्यस्व गेष्येथाम् गेष्यध्वम्
उत्तमगेष्यै गेष्यावहै गेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगेषिष्यति गेषिष्यतः गेषिष्यन्ति
मध्यमगेषिष्यसि गेषिष्यथः गेषिष्यथ
उत्तमगेषिष्यामि गेषिष्यावः गेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगेषिष्यते गेषिष्येते गेषिष्यन्ते
मध्यमगेषिष्यसे गेषिष्येथे गेषिष्यध्वे
उत्तमगेषिष्ये गेषिष्यावहे गेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगेषिता गेषितारौ गेषितारः
मध्यमगेषितासि गेषितास्थः गेषितास्थ
उत्तमगेषितास्मि गेषितास्वः गेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगेष जगेषतुः जगेषुः
मध्यमजगेषिथ जगेषथुः जगेष
उत्तमजगेष जगेषिव जगेषिम


आत्मनेपदेएकद्विबहु
प्रथमजगेषे जगेषाते जगेषिरे
मध्यमजगेषिषे जगेषाथे जगेषिध्वे
उत्तमजगेषे जगेषिवहे जगेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगेष्यात् गेष्यास्ताम् गेष्यासुः
मध्यमगेष्याः गेष्यास्तम् गेष्यास्त
उत्तमगेष्यासम् गेष्यास्व गेष्यास्म

कृदन्त

क्त
गेष्ट m. n. गेष्टा f.

क्तवतु
गेष्टवत् m. n. गेष्टवती f.

शतृ
गेषत् m. n. गेषन्ती f.

शानच्
गेषमाण m. n. गेषमाणा f.

शानच् कर्मणि
गेष्यमाण m. n. गेष्यमाणा f.

लुडादेश पर
गेषिष्यत् m. n. गेषिष्यन्ती f.

लुडादेश आत्म
गेषिष्यमाण m. n. गेषिष्यमाणा f.

तव्य
गेषितव्य m. n. गेषितव्या f.

यत्
गेष्य m. n. गेष्या f.

अनीयर्
गेषणीय m. n. गेषणीया f.

लिडादेश पर
जगेष्वस् m. n. जगेषुषी f.

लिडादेश आत्म
जगेषाण m. n. जगेषाणा f.

अव्यय

तुमुन्
गेषितुम्

क्त्वा
गेष्ट्वा

ल्यप्
॰गेष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria